01 प्रवसन्काले विहारमभिमुखोऽग्न्युपस्थानञ् जपति ...{Loading}...
प्रवसन्काले विहारमभिमुखोऽग्न्युपस्थानं जपति १
सर्वाष् टीकाः ...{Loading}...
थिते
- When (the sacrificer) is staying away (from his fires) he should mutter the Agnyupasthāna(-verses and formulae) at the time (of the Agnihotra-performance) facing towards (the direction in which his) fire-place (is situated).1
मूलम् ...{Loading}...
प्रवसन्काले विहारमभिमुखोऽग्न्युपस्थानं जपति १
02 इहैव सन्तत्र सतो ...{Loading}...
“इहैव सन् तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि ।
तिरो मा+++(ं)+++ सन्तमायुर्मा प्रहासीज्, ज्योतिषा वो वैश्वानरेणोपतिष्ठ” इति यद्यनुपस्थाय प्रवसेदेतयैवोपतिष्ठेत २
सर्वाष् टीकाः ...{Loading}...
थिते
- If without having stood near (the fires while praising them) he is staying away then he should praise the fires only with this verse viz. ihaiva san tatra sato vaḥ…1
मूलम् ...{Loading}...
इहैव सन्तत्र सतो वो अग्नयः प्राणेन वाचा मनसा बिभर्मि । तिरो मा सन्तमायुर्मा प्रहासीज्ज्योतिषा वो वैश्वानरेणोपतिष्ठ इति यद्यनुपस्थाय प्रवसेदेतयैवोपतिष्ठेत २
03 समिधः कृत्वा प्रत्येति ...{Loading}...
समिधः कृत्वा प्रत्येति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having taken some fuel-sticks in his hand he returns.
मूलम् ...{Loading}...
समिधः कृत्वा प्रत्येति ३
04 यथा ह वा ...{Loading}...
यथा ह वा इतं पितरं प्रोषिवांसं पुत्राः प्रत्याधावन्त्येवं ह वा एतमग्नयः प्रत्याधावन्ति । स शकलान् दारूणि वाहरन्नेति, यथैव तत्पुत्रेभ्य आहरन्नेति । तादृक्तदिति विज्ञायते ४
सर्वाष् टीकाः ...{Loading}...
थिते
- It is known (from a Brāhmaṇa-text)1. “Just as the sons run towards the father who had gone (and) was staying away, in the same way the fires run towards him (the sacrificer). He comes back while carrying some pieces (of wood) or (wooden sticks), just as (a father) carrying something comes towards his sons, it is like this”.
मूलम् ...{Loading}...
यथा ह वा इतं पितरं प्रोषिवांसं पुत्राः प्रत्याधावन्त्येवं ह वा एतमग्नयः प्रत्याधावन्ति । स शकलान्दारूणि वाहरन्नेति यथैव तत्पुत्रेभ्य आहरन्नेति । तादृक्तदिति विज्ञायते ४
05 आरादग्निभ्यो वाचं यच्छति ...{Loading}...
आरादग्निभ्यो वाचं यच्छति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- From a distance quite away from the fires, he restricts his speech.
मूलम् ...{Loading}...
आरादग्निभ्यो वाचं यच्छति ५
06 यद्येनं राजा पिताचार्यो ...{Loading}...
यद्येनं राजा पिताचार्यो वान्तरेणाग्नीन्स्याच् +++(अगार)+++छदिर्दर्शे +++(स्थाने)+++ नैनमाद्रियेत ६
सर्वाष् टीकाः ...{Loading}...
थिते
- From the place where the roof (of his) house is being seen, even if the king or his father or his teacher will be between him and the fires, he should not show his respect towards him.1
मूलम् ...{Loading}...
यद्येनं राजा पिताचार्यो वान्तरेणाग्नीन्स्याच्छदिर्दर्शे नैनमाद्रियेत ६
07 विश्वदानीमाभरन्तोऽनातुरेण मनसा अग्ने ...{Loading}...
“विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम । नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वः सं मा रय्या सृजेत्यभ्यै"ति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With viśvadānīmābharantaḥ… (and) namaste astu mīḍhuṣe he comes towards (the place of his fires).
मूलम् ...{Loading}...
विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम । नमस्ते अस्तु मीढुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वः सं मा रय्या सृजेत्यभ्यैति ७
08 अग्नीन्समाधेहीति ...{Loading}...
“अग्नीन्समाधेही"ति +++(प्रेष्यति)+++८
सर्वाष् टीकाः ...{Loading}...
थिते
- (He orders the Adhvaryu)! “Do you enkindle the fires”.
मूलम् ...{Loading}...
अग्नीन्समाधेहीति ८
09 ज्वलत उपतिष्ठते ...{Loading}...
ज्वलत उपतिष्ठते ९
सर्वाष् टीकाः ...{Loading}...
थिते
- When the fires are ablaze,
मूलम् ...{Loading}...
ज्वलत उपतिष्ठते ९
10 पशून्नः शंस्याजूगुपस्तान्नः पुनर्देहीत्याहवनीयमभिप्राण्याग्ने ...{Loading}...
“पशून्नः शंस्याजूगुपस्, तान्नः पुनर्देही"त्याहवनीयमभिप्राण्य+++(=उपर्युच्छ्वस्य)+++
“अग्ने सहस्राक्ष शतमूर्धञ्, छतं ते प्राणाः, सहस्रमपानाः ।
त्वं साहस्रस्य राय ईशिषे, सहस्रधारस्य पयसः ।
तस्य नो रास्व तस्य ते भक्षीय
तस्य ते वयं भूयिष्ठभाजो भूयास्मे"त्याहवनीयम् १०
मूलम् ...{Loading}...
पशून्नः शंस्याजूगुपस्तान्नः पुनर्देहीत्याहवनीयमभिप्राण्याग्ने सहस्राक्ष शतमूर्धञ्छतं ते प्राणाः सहस्रमपानाः । त्वं साहस्रस्य राय ईशिषे सहस्रधारस्य पयसः । तस्य नो रास्व तस्य ते भक्षीय तस्य ते वयं भूयिष्ठभाजो भूयास्मेत्याहवनीयम् १०
इति पञ्चविंशी कण्डिका