01 पूर्ववदग्नीन्परिषिञ्चति न धाराम् ...{Loading}...
पूर्ववदग्नीन्परिषिञ्चति । न धाराम् १
मूलम् ...{Loading}...
पूर्ववदग्नीन्परिषिञ्चति । न धाराम् १
02 अपिप्रेरग्ने स्वान् तन्वमयाड् ...{Loading}...
“अपि प्रेरग्ने स्वां तन्वमयाड् द्यावापृथिवी ऊर्जमस्मासु धेही"त्यग्निहोत्रस्थाल्यां तृणमङ्क्त्वा +++(ऽऽहवनीये)+++ ऽनुप्रहरति २
मूलम् ...{Loading}...
अपिप्रेरग्ने स्वां तन्वमयाड् द्यावापृथिवी ऊर्जमस्मासु धेहीत्यग्निहोत्रस्थाल्यां तृणमङ्क्त्वानुप्रहरति २
03 सा ह्यग्निहोत्रस्य संस्थितिः ...{Loading}...
सा ह्यग्निहोत्रस्य संस्थितिः+++(=समाप्तिः)+++ ३
मूलम् ...{Loading}...
सा ह्यग्निहोत्रस्य संस्थितिः ३
04 न बर्हिरनुप्रहरेत् असंस्थितो ...{Loading}...
+++(अथवा)+++ न बर्हिरनुप्रहरेत् । असंस्थितो +++(=असमाप्यो)+++ वा एष यज्ञो यदग्निर्होत्रमित्युक्तम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- “He should not throw the blade of grass (into the fire); not completely established (unending) indeed is this sacrifice namely Agnihotra”–This has been said (by a Brāhmaṇa-text).1
मूलम् ...{Loading}...
न बर्हिरनुप्रहरेत् । असंस्थितो वा एष यज्ञो यदग्निर्होत्रमित्युक्तम् ४
05 अग्निहोत्रस्थालीम् प्रक्षाल्याक्षितमक्षित्यै जुहोमि ...{Loading}...
अग्निहोत्रस्थालीं प्रक्षाल्य “अक्षितमक्षित्यै जुहोमि स्वाहे"ति +उन्नयनदेशे निनयति। अन्तर्वेदि वा ५
मूलम् ...{Loading}...
अग्निहोत्रस्थालीं प्रक्षाल्याक्षितमक्षित्यै जुहोमि स्वाहत्येउ!न्नयनदेशे निनयति । अन्तर्वेदि वा ५
06 वृष्टिरसि वृश्च मे ...{Loading}...
“वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धे"त्यप आचम्य
यजमानो ऽन्तर्वेदि +++(हस्तम् प्रसार्य)+++ मार्जयते “ऽन्नादाः स्थान्नादो भूयासं, यशः स्थ यशस्वी भूयासं, श्रद्धा स्थ श्रद्धिषीये"ति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- With vr̥ṣṭirasi vr̥śca me pāpmānam… having sipped water, the sacrificer cleanses himself within the altar with annādāḥ sthānnādo bhūyāsam…
मूलम् ...{Loading}...
वृष्टिरसि वृश्च मे पाप्मानमृतात्सत्यमुपागामप्सु श्रद्धेत्यप आचम्य यजमानोऽन्तर्वेदि मार्जयतेऽन्नादाः स्थान्नादो भूयासं यशः स्थ यशस्वी भूयासं श्रद्धा स्थ श्रद्धिषीयेति ६
07 आपो ह श्लेष्म ...{Loading}...
“आपो ह श्लेष्म प्रथमं संबभूव, येन धृतो वरुणो येन मित्रः । येनेन्द्रं देवा अभ्यषिञ्चन्त राज्याय, तेनाहं मामभिषिञ्चामि वर्चस” इति शिरस्यप आनयते ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With āpo ha śleṣma prathamam sambabhūva… he pours water on his own head.1
मूलम् ...{Loading}...
आपो ह श्लेष्म प्रथमं सम्बभूव येन धृतो वरुणो येन मित्रः । येनेन्द्रं देवा अभ्यषिञ्चन्त राज्याय तेनाहं मामभिषिञ्चामि वर्चस इति शिरस्यप आनयते ७
08 द्वयोः पयसा पशुकामस्य ...{Loading}...
द्वयोः +++(गवोः)+++ पयसा पशुकामस्य जुहुयात् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of (a sacrificer) desirous of cattle he should offer (the Agnihotra-libation) by means of the milk of two cows.
मूलम् ...{Loading}...
द्वयोः पयसा पशुकामस्य जुहुयात् ८
09 अग्निहोत्रस्थाल्या पूर्वान् दोग्धि ...{Loading}...
अग्निहोत्रस्थाल्या पूर्वां दोग्धि । दोहनेनोत्तराम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- He milks the first (cow) by means of the Agnihotra vessel; the second with the milking-pot.
मूलम् ...{Loading}...
अग्निहोत्रस्थाल्या पूर्वां दोग्धि । दोहनेनोत्तराम् ९
10 अधिश्रित्य पूर्वमुत्तरमानयति ...{Loading}...
अधिश्रित्य पूर्वमुत्तरमानयति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Having kept the first (viz. Agnihotra-vessel) on the fire, he pours (the milk from the) second (pot) in it.1
मूलम् ...{Loading}...
अधिश्रित्य पूर्वमुत्तरमानयति १०
11 यस्य रुद्रः पशूञ्छमायेतैतयैवावृता ...{Loading}...
यस्य रुद्रः पशूञ् छमायेत+++(=हन्यात्)+++ +एतयैवावृता+++(=रीत्या)+++ द्वयोः पयसा सायंप्रातर्जुहुयात् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- For (the sacrificer) whose cattle will be killed by Rudra1 he (the Adhvaryu) should offer the Agnihotra by means of the milk of two cows in this same manner in the morning and in the evening.
मूलम् ...{Loading}...
यस्य रुद्रः पशूञ्छमायेतैतयैवावृता द्वयोः पयसा सायम्प्रातर्जुहुयात् ११
12 तच्चेदतिहन्यात्सजूर्जातवेदो दिव आ ...{Loading}...
तच्चेद् अतिहन्यात् “सजूर् जातवेदो दिव आ पृथिव्या अस्य हविषो घृतस्य वीहि स्वाहे"ति सायंप्रातराज्येन जुहुयात् +++(प्रधानाहुतिम्)+++ १२
सर्वाष् टीकाः ...{Loading}...
थिते
- If he (Rudra) may kill even after this, he should offer (the Agnihotra-libation) in the evening and in the morning by means of ghee with sajūr jātavedo diva ā pr̥thivyā asya haviṣo ghr̥tasya vīhi svāhā.1
मूलम् ...{Loading}...
तच्चेदतिहन्यात्सजूर्जातवेदो दिव आ पृथिव्या अस्य हविषो घृतस्य वीहि स्वाहेति सायम्प्रातराज्येन जुहुयात् १२
13 अनारमत्यग्ने दुःशीर्ततनो जुषस्व ...{Loading}...
+++(ततो मन्त्रविकृतिः क्वचित् - “आग्नेयं हविः प्रजननं” → “आग्नेयं जातवेदसं हविः प्रजननं”, “अग्निः प्रजां बहुलाम्” → “अग्निर् जातवेदाः प्रजां बहुलाम्”)+++
+++(रुद्र)+++ अनारमत्य् “अग्ने दुःशीततनो जुषस्व स्वाहे"ति द्वादशाहमाज्येन हुत्वा, तत ऊर्ध्वं न सूर्क्षेत्+++(=आद्रियेत, नैष्फल्यं पापभारवशाद् इत्यङ्गीकृत्य)+++ १३
मूलम् ...{Loading}...
अनारमत्यग्ने दुःशीर्ततनो जुषस्व स्वाहेति द्वादशाहमाज्येन हुत्वा तत ऊर्ध्वं न सूर्क्षेत् १३
इति चतुर्दशी कण्डिका