01 रेतो वा अग्निहोत्रम् ...{Loading}...
+++(दोहनस्थमपि पयो ऽग्निहोत्रस्थाल्याम् आनीय तामधिश्रयति)+++ रेतो वा अग्निहोत्रम् । न सुशृतं+++(=सुपक्तम्)+++ कुर्याद्, रेतः कूलयेन्+++(दहेद्)+++। नो ऽशृतम्। अन्तरा+++(तयोर् मध्य)+++ +इवैव स्यात् १
सर्वाष् टीकाः ...{Loading}...
थिते
- The Agnihotra (milk) is verily semen. (The Adhvaryu) should not make it (too) well-cooked, lest he would burn it; he should also not keep it uncooked; it should be, rather, in between (these two stages)"1.
मूलम् ...{Loading}...
रेतो वा अग्निहोत्रम् । न सुशृतं कुर्याद्रेतः कूलयेन्नोऽशृतमन्तरेवैव स्यात् १
02 समुदन्तं होतव्यम् ...{Loading}...
समुदन्तं+++(=समुद्गतान्तम् - यथा मध्ये न स्यात् फेनः)+++ होतव्यम् २
सर्वाष् टीकाः ...{Loading}...
थिते
- The (Agnihotra-milk which has) come up to the brim of the vessel should be offered.1
मूलम् ...{Loading}...
समुदन्तं होतव्यम् २
03 उदन्तीकृत्य प्रतिषिच्यम् ...{Loading}...
उदन्तीकृत्य प्रतिषिच्यम् +++(=उपरिष्टाद् अब्बिन्दुक्षेपः)+++३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having caused to reach (the milk) upto the brim, he should pour (water in the milk).1
मूलम् ...{Loading}...
उदन्तीकृत्य प्रतिषिच्यम् ३
04 अप्रतिषेक्यं स्यात्तेजस्कामस्य ब्रह्मवर्चसकामस्य ...{Loading}...
अप्रतिषेक्यं स्यात् तेजस्कामस्य, ब्रह्मवर्चसकामस्य, पाप्मानं तुस्तूर्षमाणस्य+++(=पश्चान्निनीषुः)+++, अथो सर्वेभ्यः कामेभ्यो, ऽथो यः कामयेत वीरो म आजायेतेति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of a (sacrificer) desirous of lustre, desirous of Brahman-splendour, of one desirous to cross the evil, for the sake of all the desires, moreover in the case of a (sacrificer) who desires, “May a heroic son be born to me” water should not be poured.1
मूलम् ...{Loading}...
अप्रतिषेक्यं स्यात्तेजस्कामस्य ब्रह्मवर्चसकामस्य पाप्मानं तुस्तूर्षमाणस्याथो सर्वेभ्यः कामेभ्यो ऽथो यः कामयेत वीरो म आजायेतेति ४
05 अम्नरधिश्रितं वा ...{Loading}...
+++(तेषां सूत्रान्तरे हविरन्तरम् उक्तम्)+++
अम्नर्+++(=ईषद्)+++ अधिश्रितं वा +++(प्रतिषिच्यम्)+++५
सर्वाष् टीकाः ...{Loading}...
थिते
- Or immediately after the milk is kept on the fire (water should be poured).1
मूलम् ...{Loading}...
अम्नरधिश्रितं वा ५
06 अदब्धेन त्वा चक्षुषावेक्ष ...{Loading}...
“अदब्धेन त्वा चक्षुषावेक्ष” इति तृणेन ज्वलतावेक्षते ६
सर्वाष् टीकाः ...{Loading}...
थिते
- With adabdhena tvā cakṣusāvekṣe…1 he looks (towards the milk) by means of (the light of) burning grass.
मूलम् ...{Loading}...
अदब्धेन त्वा चक्षुषावेक्ष इति तृणेन ज्वलतावेक्षते ६
07 दोहनसङ्क्षालनं स्रुव आनीय ...{Loading}...
दोहनसंक्षालनं स्रुव+++(य्)+++ आनीय, “हरस्ते मा विनैषमि"ति तेन प्रतिषिञ्चत्य्, अपां वा स्तोकेन +++(स्रुवेणैव)+++७
सर्वाष् टीकाः ...{Loading}...
थिते
- Having poured the water with which the milking pot was washed, into the spoon, he pours it in the (Agnihotra) milk or a little quantity of water with haraste mā vinaiṣam.1
मूलम् ...{Loading}...
दोहनसङ्क्षालनं स्रुव आनीय हरस्ते मा विनैषमिति तेन प्रतिषिञ्चत्यपां वा स्तोकेन ७
08 उद्भव स्थोदहम् प्रजया ...{Loading}...
“उद्भव स्थोदहं प्रजया प्र पशुभिर्भूयासं हरस्ते मा विगादुद्यन्सुवर्गो लोकस्त्रिषुलोकेषु रोचये"ति पुनरेवावेक्ष्य
“अन्तरितं रक्षो, ऽन्तरिता अरातयो, ऽपहता व्यृद्धिर्, अपहतं पापं, कर्मापहतं पापस्य, पापकृतः पापं कर्म यो नः पापं कर्म चिकीर्षति प्रत्यगेनम् ऋच्छे"ति त्रिः पर्यग्नि कृत्वा,
उद्वासनम्
“घर्मोऽसि रायस्पोषवनिरिहोर्जं दृंहे"ति वर्त्म कुर्वन् प्रागुद्वासयत्युदक् प्रागुदग्वा ८
सर्वाष् टीकाः ...{Loading}...
थिते
- With udbhava sthodahaṁ prajayā paśubhir bhūyāsam…1 having again looked at the milk, with antaritaṁ rakṣo’ntaritā arātayaḥ2 having thrice moved fire3 around (the milk), with gharmo’si rāyaspoṣavaṇiḥ… he removes (the milk from the fire) towards the north4 or towards the north-east, dragging it (as it were).5
मूलम् ...{Loading}...
उद्भव स्थोदहं प्रजया प्र पशुभिर्भूयासं हरस्ते मा विगादुद्यन्सुवर्गो लोकस्त्रिषुलोकेषु रोचयेतिपुनरेवावेक्ष्यान्तरितं रक्षोऽन्तरिता अरातयोऽपहता व्यृद्धिरपहतं पापं कर्मापहतं पापस्य पापकृतः पापं कर्म यो नः पापं कर्म चिकीर्षति प्रत्यगेनमृच्छेति त्रिः पर्यग्नि कृत्वा घर्मोऽसि रायस्पोषवनिरिहोर्जं दृंहेति वर्त्म कुर्वन्प्रागुद्वासयत्युदक् प्रागुदग्वा ८
09 न वर्त्म करोतीत्येके ...{Loading}...
न वर्त्म करोतीत्येके ९
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some (ritualists) he does not drag.
मूलम् ...{Loading}...
न वर्त्म करोतीत्येके ९
10 इह प्रजाम् पशून्दृंहेति ...{Loading}...
“इह प्रजां पशून् दृंहे"ति +++(अङ्गारान्)+++ त्रिर् भूमौ+++(=यत्रोन्नयनं भविष्यति)+++ प्रतिष्ठाप्य
+++(अङ्गारापोहनं कृतञ्चेत्)+++ “सभूतकृत स्थ प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरि"ति गार्हपत्ये ऽङ्गारान् प्रत्यूह्य १०
मूलम् ...{Loading}...
इह प्रजां पशून्दृंहेति त्रिर्भूमौ प्रतिष्ठाप्य सभूतकृत स्थ प्रत्यूढं जन्यं भयं प्रत्यूढाः सेना अभीत्वरीरिति गार्हपत्येऽङ्गारान्प्रत्यूह्य १०
इति षष्ठी कण्डिका