01 परिसमूहनेनाग्नीनलङ्कुर्वन्ति ...{Loading}...
परिसमूहनेनाग्नीनलंकुर्वन्ति १
सर्वाष् टीकाः ...{Loading}...
थिते
- They1 adorn the fires by sweeping around them.
मूलम् ...{Loading}...
परिसमूहनेनाग्नीनलङ्कुर्वन्ति १
02 पुरस्तादलङ्काराः सायमुपरिष्टादलङ्काराः प्रातः ...{Loading}...
पुरस्तादलंकाराः सायम्, +++(दीदिहीत्युपसमिन्धनात्)+++ उपरिष्टादलंकाराः प्रातः २
सर्वाष् टीकाः ...{Loading}...
थिते
- The acts of adornment should be done before (the Agnihotra-offering) in the evening; the acts of adornment… after (the Agnihotra-offering) in the morning.
मूलम् ...{Loading}...
पुरस्तादलङ्काराः सायमुपरिष्टादलङ्काराः प्रातः २
03 एतद्वा विपरीतम् उभयतोऽलङ्काराः ...{Loading}...
एतद्वा विपरीतम् । उभयतोऽलंकाराः सायं तथा प्रातरित्येके ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or this may be done the other way round. According to some (ritualists) there should be the acts of adornment on both the sides (i.e. before and after the Agnihotra) in the evening and similarly in the morning.
मूलम् ...{Loading}...
एतद्वा विपरीतम् । उभयतोऽलङ्काराः सायं तथा प्रातरित्येके ३
04 अग्ने गृहपते शुन्धस्वेति ...{Loading}...
अग्ने गृहपते शुन्धस्वेति गार्हपत्यमग्ने वह्ने शुन्धस्वेति दक्षिणाग्निमग्ने सम्राट् शुन्धस्वेत्याहवनीयमग्ने सभ्य शुन्धस्वेति सभ्यमग्ने परिषद्य शुन्धस्वेत्यावसथ्यम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- They adorn the Gārhapatya with agne gr̥hapate śundhasva; the Dakṣiṇāgni with agne vahne śundhasva; the Āhavanīya with agne samrāt śundhasva; the Sabhya with agne sabhya śundhasva; and the Āvasathya with agne pariṣadya śundhasva.
मूलम् ...{Loading}...
अग्ने गृहपते शुन्धस्वेति गार्हपत्यमग्ने वह्ने शुन्धस्वेति दक्षिणाग्निमग्ने सम्राट् शुन्धस्वेत्याहवनीयमग्ने सभ्य शुन्धस्वेति सभ्यमग्ने परिषद्य शुन्धस्वेत्यावसथ्यम् ४
05 उदगग्रैः प्रागग्रैश्च दर्भैस्तृणैर्वाग्नीन्परिस्तृणात्यग्निमग्नी ...{Loading}...
उदगग्रैः प्रागग्रैश्च दर्भैस् तृणैर् वाग्नीन् परिस्तृणात्य्,
अग्निम् अग्नी वा ५
मूलम् ...{Loading}...
उदगग्रैः प्रागग्रैश्च दर्भैस्तृणैर्वाग्नीन्परिस्तृणात्यग्निमग्नी वा ५
06 खादिरः स्रुवो वैकङ्कत्यग्निहोत्रहवणी ...{Loading}...
खादिरः स्रुवो,
वैकङ्कत्य् अग्नि-होत्र-हवणी+++(←स्रुक् इव)+++,
बाहुमात्र्य् अरत्निमात्री+++(=कूर्परात् कनिष्ठिकान्तं यावत्)+++ वा ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The spoon should be made out of Khadira-wood, the ladle for offering Agnihotra(-libation) out of Vikaṅkata (Flacourtia Sapida)-wood, an arm-long or a cubit-long.
मूलम् ...{Loading}...
खादिरः स्रुवो वैकङ्कत्यग्निहोत्रहवणी बाहुमात्र्यरत्निमात्री वा ६
07 प्रसृताकृतिरार्यकृताग्निहोत्रस्थाल्यूर्ध्वकपालाचक्रवर्ता भवति ...{Loading}...
प्रसृताकृतिर् आर्य-कृताग्निहोत्र-स्थाल्य्
ऊर्ध्व-कपालाचक्रवर्ता भवति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The earthen vessel (for containing milk) is broad in size, with perpendicular potsherds (sides) and not prepared by means of a wheel’s rotation.1
मूलम् ...{Loading}...
प्रसृताकृतिरार्यकृताग्निहोत्रस्थाल्यूर्ध्वकपालाचक्रवर्ता भवति ७
08 दक्षिणेन विहारमग्निहोत्री तिष्ठति ...{Loading}...
दक्षिणेन विहारमग्निहोत्री +++(गौः)+++ तिष्ठति, तां यजमानोऽभिमन्त्रयत “इडासि व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि, सुरोहिष्यहं नावुभयोर्व्रतं चरिष्यामीड एहि, मयि श्रयस्वेर एह्यदित एहि, गौरेहि, श्रद्ध एहि, सत्येन त्वाह्वयामी"ति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- To the south of the sacrificial place the cow yielding milk for Agnihotra stands; the sacrificer addresses her with iḍāsi vratabhr̥daham…1
मूलम् ...{Loading}...
दक्षिणेन विहारमग्निहोत्री तिष्ठति तां यजमानोऽभिमन्त्रयत इडासि व्रतभृदहं नावुभयोर्व्रतं चरिष्यामि सुरोहिष्यहं नावुभयोर्व्रतं चरिष्यामीड एहि मयि श्रयस्वेर एह्यदित एहि गौरेहि श्रद्ध एहि सत्येन त्वाह्वयामीति ८
09 अथ वेदिदेशमभिमृशतीयमसि तस्यास्तेऽग्निर्वत्सः ...{Loading}...
अथ वेदिदेशम् अभिमृशती"यमसि, तस्यास्ते ऽग्निर्वत्सः, सा मे स्वर्गं च लोकममृतं च धुक्ष्वे"ति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Then he (the sacrificer) touches the place of Vedi (altar) with iyamasi tasyāste’gnirvatsah…
मूलम् ...{Loading}...
अथ वेदिदेशमभिमृशतीयमसि तस्यास्तेऽग्निर्वत्सः सा मे स्वर्गं च लोकममृतं च धुक्ष्वेति ९
10 पूषासीति दक्षिणतो वत्समुपसृज्य ...{Loading}...
“पूषासी"ति दक्षिणतो वत्समुपसृज्य, प्राचीमावृत्य, दोग्ध्युदीचीं प्राचीमुदीचीं वा १०
मूलम् ...{Loading}...
पूषासीति दक्षिणतो वत्समुपसृज्य प्राचीमावृत्य दोग्ध्युदीचीं प्राचीमुदीचीं वा १०
11 न शूद्रो दुह्यात् ...{Loading}...
न शूद्रो दुह्यात् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- A Sudra should not milk.
मूलम् ...{Loading}...
न शूद्रो दुह्यात् ११
12 असतो वा एष ...{Loading}...
असतो वा एष संभूतो यच्छूद्रः १२
मूलम् ...{Loading}...
असतो वा एष सम्भूतो यच्छूद्रः १२
13 दुह्याद्वा ...{Loading}...
दुह्याद्वा १३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he may milk.
मूलम् ...{Loading}...
दुह्याद्वा १३
14 यदेव गार्हपत्येऽधिश्रयति पवयत्येवैनत् ...{Loading}...
यदेव गार्हपत्ये ऽधिश्रयति पवयत्येवैनत् १४
सर्वाष् टीकाः ...{Loading}...
थिते
- When he (the Adhvaryu) keeps it (milk) on the Gārhapatya-fire1 he indeed purifies it.
मूलम् ...{Loading}...
यदेव गार्हपत्येऽधिश्रयति पवयत्येवैनत् १४
15 अग्निहोत्रस्थाल्या दोहनेन च ...{Loading}...
अग्निहोत्रस्थाल्या दोहनेन च दोग्धि १५
सर्वाष् टीकाः ...{Loading}...
थिते
- He milks by means of the Agnihotra-vessel and milking pot.1
मूलम् ...{Loading}...
अग्निहोत्रस्थाल्या दोहनेन च दोग्धि १५
इति तृतीया कण्डिका