01 अग्ने सम्राडजैकपादाहवनीय दिवः ...{Loading}...
“अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल् लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन् सादयामि यज्ञिये लोके । यो नो अग्ने निष्ठो यो ऽनिष्ट्यो ऽभिदासतादमहं तं त्वयाभिनिदधामी"ति पुरस्तात् परिक्रम्योदङ्मुखः प्रत्यङ्मुखो वा सायमायतनेऽग्निं प्रतिष्ठापयति । प्राङ्मुखः प्रातः १ +++(सूर्यादग्निरायातीति भावः)+++
सर्वाष् टीकाः ...{Loading}...
थिते
- (and with) agne samrāḍajaikapādāhavanīya… having turned towards the east, with his face to the north or to the west (the Adhvaryu) places (the Āhavanīya-fire) in its place in the evening… with his face to the east in the morning.
मूलम् ...{Loading}...
अग्ने सम्राडजैकपादाहवनीय दिवः पृथिव्याः पर्यन्तरिक्षाल्लोकं विन्द यजमानाय । पृथिव्यास्त्वा मूर्धन्सादयामि यज्ञिये लोके । यो नो अग्ने निष्ठो योऽनिष्ट्योऽभिदासतादमहं तं त्वयाभिनिदधामीति पुरस्तात्परिक्रम्योदङ्मुखः प्रत्यङ्मुखो वा सायमायतनेऽग्निं प्रतिष्ठापयति । प्राङ्मुखः प्रातः १
02 स्वयं यजमान इध्मानाहरति ...{Loading}...
स्वयं यजमान इध्मानाहरति “विश्वदानीमाभरन्तो नातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामे"त्येतया २
सर्वाष् टीकाः ...{Loading}...
थिते
- With this verse viz. viśvadānīmābharantaḥ… the sacrificer himself brings the fuel-sticks.
मूलम् ...{Loading}...
स्वयं यजमान इध्मानाहरति विश्वदानीमाभरन्तो नातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषामेत्येतया २
03 यदग्ने यानि कानि ...{Loading}...
“यदग्ने यानि कानि चे"त्येताभिः पञ्चभिः प्रतिमन्त्रमग्निषु महत इध्मानादधाति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With each one of these five verses viz. yadagne yāni kāni ca…1 he puts five big fuel-sticks;
मूलम् ...{Loading}...
यदग्ने यानि कानि चेत्येताभिः पञ्चभिः प्रतिमन्त्रमग्निषु महत इध्मानादधाति ३
04 आहवनीये वर्षिष्ठम् ...{Loading}...
आहवनीये वर्षिष्ठम्+++(=गुरुतरः)+++ ४
सर्वाष् टीकाः ...{Loading}...
थिते
- the biggest fuel-stick in the Āhavanīya.
मूलम् ...{Loading}...
आहवनीये वर्षिष्ठम् ४
05 यथाहितास्तेनानुपूर्व्येणाहवनीयाद्वा प्रक्रम्य ...{Loading}...
यथाहितास् तेनानुपूर्व्येणाऽऽहवनीयाद्वा प्रक्रम्य +++(आदधाति)+++५
मूलम् ...{Loading}...
यथाहितास्तेनानुपूर्व्येणाहवनीयाद्वा प्रक्रम्य ५
06 तथाग्निराधेयो यथाहुतिर्न व्यवेयात् ...{Loading}...
तथाग्निराधेयो+++(अच्छिद्र इध्मः)+++ यथाहुतिर्न व्यवेयात् +++(=भित्त्वाग्निं भूमिं न प्राप्नुयात्)+++ ६
सर्वाष् टीकाः ...{Loading}...
थिते
- The fire (i.e. fuel-stick) should be placed in such a manner that the (Agnihotra)-libation (offered afterwards) will not be hindered (i.e. it will not come in between the libation and the fire).
मूलम् ...{Loading}...
तथाग्निराधेयो यथाहुतिर्न व्यवेयात् ६
07 नान्तराग्नी सञ्चरति ...{Loading}...
नान्तराग्नी +++(=गार्हपत्याहवनीययोर् मध्ये)+++ संचरति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu does not walk through the two fires1.
मूलम् ...{Loading}...
नान्तराग्नी सञ्चरति ७
08 यदि पूर्वोऽनुगतः सञ्चर्यम् ...{Loading}...
यदि पूर्वोऽनुगतः संचर्यम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- If the fire in the east1 is extinguished, then he may walk through.
मूलम् ...{Loading}...
यदि पूर्वोऽनुगतः सञ्चर्यम् ८
09 पश्चाद्धि स तर्हि ...{Loading}...
पश्चाद्धि +++(गार्हपत्ये)+++ स तर्हि गतः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- For, in that case, that (Āhavanīya)-fire is gone (to the west (to the Gārhapatya).
मूलम् ...{Loading}...
पश्चाद्धि स तर्हि गतः ९
10 कामं हुते सञ्चर्यमित्येके ...{Loading}...
कामं हुते संचर्यमित्येके १०
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some (ritualists) after the (Agnihotra) libation is offered one may walk through, at will.
मूलम् ...{Loading}...
कामं हुते सञ्चर्यमित्येके १०
11 नक्तमाहवनीयन् धारयति ...{Loading}...
नक्तमाहवनीयं धारयति +++(पक्षे, “प्राङ्मुखः प्रातर्” इति वचनात्।)+++ ११
सर्वाष् टीकाः ...{Loading}...
थिते
- He preserves1 the Āhavanīya during the night-time.
मूलम् ...{Loading}...
नक्तमाहवनीयं धारयति ११
12 नित्यो गतश्रियो ध्रियते ...{Loading}...
नित्यो गतश्रियो ध्रियते +++(आहवनीयः)+++ १२
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of a Gataśrī1 it is always preserved.
मूलम् ...{Loading}...
नित्यो गतश्रियो ध्रियते १२
13 नित्यङ् गार्हपत्यम् ...{Loading}...
नित्यं गार्हपत्यम् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- (He) always (preserves) the Gārhapatyam.1
मूलम् ...{Loading}...
नित्यं गार्हपत्यम् १३
14 तथान्वाहार्यपचनं यदि मथित्वाहितो ...{Loading}...
तथान्वाहार्यपचनं+++(=दक्षिणाग्निम्, यत्र ऋत्विजां कृत ओदनम् पच्यते)+++ यदि मथित्वाहितो भवति +++(दक्षिणाग्निः)+++ १४
सर्वाष् टीकाः ...{Loading}...
थिते
- Similarly (he always preserves) the Anvāhārya-pacana (Dakṣiṇa-fire) in case it has been established after having been churned out.1
मूलम् ...{Loading}...
तथान्वाहार्यपचनं यदि मथित्वाहितो भवति १४
15 यद्याहार्योऽहरहरेनन् दक्षिणत आहरन्ति ...{Loading}...
यद्याहार्योऽहरहरेनं+++(=दक्षिणाग्निम्)+++ दक्षिण+++(देश)+++त आहरन्ति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- If it is “to be brought”1 then he daily brings it to the south.
मूलम् ...{Loading}...
यद्याहार्योऽहरहरेनं दक्षिणत आहरन्ति १५
16 उपवसथ एवैनमाहरेयुर्नवावसान एवैनमाहरेयुरिति ...{Loading}...
उपवसथ+++(=अग्न्यन्वाधानकाले, अग्निस्थापनात्परम् इध्माधाने)+++ एवैनमाहरेयुर्, नवावसान+++(=देशान्तरप्राप्तौ वासार्थं)+++ एवैनम् आहरेयुरिति वाजसनेयकम् १६
मूलम् ...{Loading}...
उपवसथ एवैनमाहरेयुर्नवावसान एवैनमाहरेयुरिति वाजसनेयकम् १६
इति द्वितीया कण्डिका