01 आग्नेयम् पञ्चकपालन् निर्वपत्यष्टाकपालं ...{Loading}...
आग्नेयं पञ्चकपालं निर्वपत्यष्टाकपालं वा १
मूलम् ...{Loading}...
आग्नेयं पञ्चकपालं निर्वपत्यष्टाकपालं वा १
02 यदि पञ्चकपालो गायत्र्यौ ...{Loading}...
यदि पञ्चकपालो गायत्र्यौ संयाज्ये । यद्यष्टाकपालः पङ्क्त्यौ २
मूलम् ...{Loading}...
यदि पञ्चकपालो गायत्र्यौ संयाज्ये । यद्यष्टाकपालः पङ्क्त्यौ २
03 सर्वमाग्नेयम् भवति ...{Loading}...
सर्वमाग्नेयं भवति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- The entire offering belongs to Agni.1
मूलम् ...{Loading}...
सर्वमाग्नेयं भवति ३
04 पञ्चदश सप्तदश वा ...{Loading}...
पञ्चदश सप्तदश वा सामिधेन्यः ४
सर्वाष् टीकाः ...{Loading}...
थिते
- There should be either fifteen or seventeen enkindling verses.1
मूलम् ...{Loading}...
पञ्चदश सप्तदश वा सामिधेन्यः ४
05 सामिधेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् ...{Loading}...
सामिधेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- From the enkindling-verses upto the last after-offering (the Hotr̥) recites (the verse) inaudibly; (be recites the verse connected with) the Sviṣṭakr̥t-offering loudly.1
मूलम् ...{Loading}...
सामिधेनीप्रभृत्युपांशु यजत्योत्तमादनूयाजादुच्चैः स्विष्टकृतम् ५
06 अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्न इति चतुर्षु ...{Loading}...
अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्न इति चतुर्षु प्रयाजेसु चतस्रो विभक्तीर्दधाति ६
मूलम् ...{Loading}...
अग्नाग्नेऽग्नावग्नेऽग्निनाग्नेऽग्निमग्न इति चतुर्षु प्रयाजेसु चतस्रो विभक्तीर्दधाति ६
07 नोत्तमे ...{Loading}...
नोत्तमे ७
सर्वाष् टीकाः ...{Loading}...
थिते
- He does not put a case-form in the last fore-offering.
मूलम् ...{Loading}...
नोत्तमे ७
08 विभक्तिमुक्त्वा प्रयाजेन वषट्करोति ...{Loading}...
विभक्तिमुक्त्वा प्रयाजेन वषट्करोति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having uttered the case-form, with fore-offering for mula he makes the Vaṣaṭ-call.1
मूलम् ...{Loading}...
विभक्तिमुक्त्वा प्रयाजेन वषट्करोति ८
09 यङ् कामयेतर्ध्नुयादिति तस्योपरिष्टाद्येयजामहाद्विभक्तिन् ...{Loading}...
यं कामयेतर्ध्नुयादिति तस्योपरिष्टाद्येयजामहाद्विभक्तिं दध्यात्पुरा वा वषट्कारात् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of a (sacrificer) about whom he desires, “May he prosper”, he should put the case-form either after the word yajāmahe or before the Vaṣaṭ-call.
मूलम् ...{Loading}...
यं कामयेतर्ध्नुयादिति तस्योपरिष्टाद्येयजामहाद्विभक्तिं दध्यात्पुरा वा वषट्कारात् ९
10 अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य ...{Loading}...
अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति । अग्न आयूंषि पवस इति सौम्यस्य १०
मूलम् ...{Loading}...
अग्निं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य पुरोऽनुवाक्या भवति । अग्न आयूंषि पवस इति सौम्यस्य १०
11 अग्निर्मूर्धेति वा सौम्यस्य ...{Loading}...
अग्निर्मूर्धेति वा सौम्यस्य कुर्यात् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he may use (the verse) agnir mūrdhā…1 as the invitatory verse for the offering of the ghee-portion to Soma;
मूलम् ...{Loading}...
अग्निर्मूर्धेति वा सौम्यस्य कुर्यात् ११
12 प्रजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा ...{Loading}...
प्रजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा १२
सर्वाष् टीकाः ...{Loading}...
थिते
- or he may do so in the case of a sacrificer desirous of progeny or of cattle or one devoid of progeny or of one devoid of cattle.1
मूलम् ...{Loading}...
प्रजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा १२
13 अग्निन्यक्ताः पत्नीसंयाजानामृचो भवन्ति ...{Loading}...
अग्निन्यक्ताः पत्नीसंयाजानामृचो भवन्ति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- The verses for Patnīsaṁyājas should be containing the word agni.1
मूलम् ...{Loading}...
अग्निन्यक्ताः पत्नीसंयाजानामृचो भवन्ति १३
14 अपि वा यथापूर्वमाज्यभागावेवम् ...{Loading}...
अपि वा यथापूर्वमाज्यभागावेवं पत्नीसंयाजाः १४
सर्वाष् टीकाः ...{Loading}...
थिते
- Or rather the (verses for the) ghee-portions and (for) the Patnīsaṁyājas should be the same as (described) earlier (i.e. in the basic paradigme).1
मूलम् ...{Loading}...
अपि वा यथापूर्वमाज्यभागावेवं पत्नीसंयाजाः १४
15 अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या ...{Loading}...
अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या भवन्ति । द्वे आग्नेयस्य द्वे स्विष्टकृतः १५
मूलम् ...{Loading}...
अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या भवन्ति । द्वे आग्नेयस्य द्वे स्विष्टकृतः १५
16 पुनरूर्जा सह रय्येत्यभितः ...{Loading}...
पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुतीर्जुहोति १६
मूलम् ...{Loading}...
पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुतीर्जुहोति १६
17 पुनरूजति वा पुरस्तात्प्रयाजानां ...{Loading}...
पुनरूजति वा पुरस्तात्प्रयाजानां सह रय्येत्युपरिष्टादनूयाजानाम् १७
मूलम् ...{Loading}...
पुनरूजति वा पुरस्तात्प्रयाजानां सह रय्येत्युपरिष्टादनूयाजानाम् १७
18 एतद्वा विपरीतम् ...{Loading}...
एतद्वा विपरीतम् १८
सर्वाष् टीकाः ...{Loading}...
थिते
- Or in the reverse order.
मूलम् ...{Loading}...
एतद्वा विपरीतम् १८
19 उभयीर्दक्षिणा ददाति ...{Loading}...
उभयीर्दक्षिणा ददाति १९
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer gives both the sacrificial gifts.1
मूलम् ...{Loading}...
उभयीर्दक्षिणा ददाति १९
इत्यष्टाविंशी कण्डिका