01 आग्नेयस्याष्टाकपालस्य तन्त्रम् प्रक्रमयति ...{Loading}...
आग्नेयस्याष्टाकपालस्य तन्त्रं प्रक्रमयति १
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu starts the paradigm of the (sacrificial bread prepared) on eight potsherds, for Agni.
मूलम् ...{Loading}...
आग्नेयस्याष्टाकपालस्य तन्त्रं प्रक्रमयति १
02 निरुप्तं हविरुपसन्नमप्रोक्षितम् भवति ...{Loading}...
निरुप्तं हविरुपसन्नमप्रोक्षितं भवति । अथ सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषु हिरण्यं निधाय समूह्य व्यूह्य प्रथयित्वा निषसाद धृतव्रत इति मध्येऽधिदेवने राजन्यस्य जुहोति २
सर्वाष् टीकाः ...{Loading}...
थिते
- While (the material for the above-mentioned) oblation has been poured out, kept ready but (water) is not sprinkled upon it,1 then having dug out gambling-place in the middle of the hall (by means of the wooden sword i.e. Sphya), having sprinkled water with the palm downwards, upon it, having thrown dice, having placed gold upon the dice, having brought the dice together and then having separated them, having spread them, he offers a libation for a Kṣatriya-sacrificer2 on the middle of the gambling-place with ni ṣasāda dhr̥tavrataḥ…3
मूलम् ...{Loading}...
निरुप्तं हविरुपसन्नमप्रोक्षितं भवति । अथ सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेषु हिरण्यं निधाय समूह्य व्यूह्य प्रथयित्वा निषसाद धृतव्रत इति मध्येऽधिदेवने राजन्यस्य जुहोति २
03 आवसथे परिषदो मध्ये ...{Loading}...
आवसथे परिषदो मध्ये हिरण्यं निधाय मन्त्रवत्या हिरण्ये जुहोति प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- In the Guest-house, having kept gold in the middle of the gathering, he offers a libation of ghee on the gold with a verse containing the word mantra viz. pra nūnaṁ brahmaṇa-spatiḥ…1
मूलम् ...{Loading}...
आवसथे परिषदो मध्ये हिरण्यं निधाय मन्त्रवत्या हिरण्ये जुहोति प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिर इति ३
04 उत नोऽहिर्बुÞयः शृणोत्वज ...{Loading}...
उत नोऽहिर्बुÞयः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो न्हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु न इत्युक्त्वा शतमक्षान्यजमानाय प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिंसन्तः परूंषि विशसतेति ४
मूलम् ...{Loading}...
उत नोऽहिर्बुÞयः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो न्हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु न इत्युक्त्वा शतमक्षान्यजमानाय प्रयच्छन्नाह व्रीहिभ्यो गां दीव्यताहिंसन्तः परूंषि विशसतेति ४
05 सम्प्रैषवत्कुर्वन्ति ...{Loading}...
सम्प्रैषवत्कुर्वन्ति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- (The gamblers)1 do as per the order.
मूलम् ...{Loading}...
सम्प्रैषवत्कुर्वन्ति ५
इत्येकोनविंशी कण्डिका