01 आनशे व्यानशे सर्वमायुर्व्यानशे ...{Loading}...
आनशे व्यानशे सर्वमायुर्व्यानशे । अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इत्याधीयमानमभिमन्त्रयते यजमानः १
मूलम् ...{Loading}...
आनशे व्यानशे सर्वमायुर्व्यानशे । अहं त्वदस्मि मदसि त्वमेतन्ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने पुत्रः पित्रे लोककृज्जातवेद इत्याधीयमानमभिमन्त्रयते यजमानः १
02 व्याहृतीः सर्पराज्ञीर्घर्मशिरांसीति सर्वेष्ठाधानेषु ...{Loading}...
व्याहृतीः सर्पराज्ञीर्घर्मशिरांसीति सर्वेष्ठाधानेषु यजमानोऽनुवर्तयते येनयेनादधाति २
सर्वाष् टीकाः ...{Loading}...
थिते
- In all the placings (of the fires) the sacrificer repeats the sacred utterances, Sarparājñī-verses, and Gharmaģiras-formulae with which (the Adhraryu) places (the fires).
मूलम् ...{Loading}...
व्याहृतीः सर्पराज्ञीर्घर्मशिरांसीति सर्वेष्ठाधानेषु यजमानोऽनुवर्तयते येनयेनादधाति २
03 नाहितमनभिहुतमग्निमुपस्पृशति आज्येनौषधीभिश्च शमयितव्यः ...{Loading}...
नाहितमनभिहुतमग्निमुपस्पृशति । आज्येनौषधीभिश्च शमयितव्यः ३
मूलम् ...{Loading}...
नाहितमनभिहुतमग्निमुपस्पृशति । आज्येनौषधीभिश्च शमयितव्यः ३
04 या ते अग्ने ...{Loading}...
या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसि तां त एतेनावयजे स्वाहा । या ते अग्नेऽप्सु पावका प्रिया तनूर्यान्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसि तां त एतेनावयजे स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये या बृहति या जागते छन्दसि तां त एतेनावयजे स्वाहेत्येतैः प्रतिमन्त्रमाज्यमोषधीश्च जुहोति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- With each one of the following formulae (the sacrificer) offers ghee and herbs in the three fires: yā te agne paśuṣu…
मूलम् ...{Loading}...
या ते अग्ने पशुषु पवमाना प्रिया तनूर्या पृथिव्यां याग्नौ या रथन्तरे या गायत्रे छन्दसि तां त एतेनावयजे स्वाहा । या ते अग्नेऽप्सु पावका प्रिया तनूर्यान्तरिक्षे या वायौ या वामदेव्ये या त्रैष्टुभे छन्दसि तां त एतेनावयजे स्वाहा । या ते अग्ने सूर्ये शुचिः प्रिया तनूर्या दिवि यादित्ये या बृहति या जागते छन्दसि तां त एतेनावयजे स्वाहेत्येतैः प्रतिमन्त्रमाज्यमोषधीश्च जुहोति ४
05 समिध आदधातीत्येके ...{Loading}...
समिध आदधातीत्येके ५
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some (ritualists) he offers fuel-sticks (with these formulae).
मूलम् ...{Loading}...
समिध आदधातीत्येके ५
06 ब्रह्माग्न्याधेये सामानि गायति ...{Loading}...
ब्रह्माग्न्याधेये सामानि गायति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- In the Agnyādheya (-ritual) the Brhaman sings Sāmans1
मूलम् ...{Loading}...
ब्रह्माग्न्याधेये सामानि गायति ६
07 प्रतिषिद्धान्येकेषाम् ...{Loading}...
प्रतिषिद्धान्येकेषाम् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some1 (ritualists the Sāmans are) prohibited (in the Agnyādheya-ritual).
मूलम् ...{Loading}...
प्रतिषिद्धान्येकेषाम् ७
08 व्याहृतीभिरेवोद्गीथम् भवतीति वाजसनेयकम् ...{Loading}...
व्याहृतीभिरेवोद्गीथं भवतीति वाजसनेयकम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The Vājasaneyaka (opinion is that the work of) Udgītha (singing) is done by the sacred utterances (Vyāhr̥tīs) them selves.1
मूलम् ...{Loading}...
व्याहृतीभिरेवोद्गीथं भवतीति वाजसनेयकम् ८
इति षोडशी कण्डिका इति चतुर्थः पटलः