01 यो ब्राह्मणो राजन्यो ...{Loading}...
यो ब्राह्मणो राजन्यो वैश्यः शूद्रो वासुर इव बहुपुष्टः स्यात्तस्य गृहादाहृत्यादध्यात्पुष्टिकामस्य १
सर्वाष् टीकाः ...{Loading}...
थिते
- Having brought from the house of a Brāhmaṇa, or a Kśatriya, or a Vaiśya or a Śūdra who will be very prosperous like an Asura, the Āgnīdhra should place the Dakṣīṇāgni in the case of a (sacrificer) desirous of prosperity.1
मूलम् ...{Loading}...
यो ब्राह्मणो राजन्यो वैश्यः शूद्रो वासुर इव बहुपुष्टः स्यात्तस्य गृहादाहृत्यादध्यात्पुष्टिकामस्य १
02 गृहे त्वस्य ततो ...{Loading}...
गृहे त्वस्य ततो नाश्नीयात् २
सर्वाष् टीकाः ...{Loading}...
थिते
- Afterwards, however, the sacrificer should not eat in his house.1
मूलम् ...{Loading}...
गृहे त्वस्य ततो नाश्नीयात् २
03 अम्बरीषादन्नकामस्य वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ...{Loading}...
अम्बरीषादन्नकामस्य वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Āgnīdhra should bring the fire for establishing as the Dakśiṇa-fire) from the fire-pan in the case of (a sacrificer) desirous of food; from the burning top of a tree2 in the case of (a sacrificer) desirous of Brahman-splendor.
मूलम् ...{Loading}...
अम्बरीषादन्नकामस्य वृक्षाग्राज्ज्वलतो ब्रह्मवर्चसकामस्य ३
04 वामदेव्यमभिगायत आहवनीय उद्घ्रियमाणे ...{Loading}...
वामदेव्यमभिगायत आहवनीय उद्घ्रियमाणे ४
मूलम् ...{Loading}...
वामदेव्यमभिगायत आहवनीय उद्घ्रियमाणे ४
05 प्राचीमनु प्रदिशमित्येषा विक्रमस्व ...{Loading}...
प्राचीमनु प्रदिशमित्येषा । विक्रमस्व महाँ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि प्रजया च धनेन च । इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति ५
मूलम् ...{Loading}...
प्राचीमनु प्रदिशमित्येषा । विक्रमस्व महाँ असि वेदिषन्मानुषेभ्यः । त्रिषु लोकेषु जागृहि प्रजया च धनेन च । इमा उ मामुपतिष्ठन्तु राय आभिः प्रजाभिरिह संवसेय । इहो इडा तिष्ठतु विश्वरूपी मध्ये वसोर्दीदिहि जातवेद इति प्राञ्चोऽश्वप्रथमा अभिप्रव्रजन्ति ५
06 दक्षिणतो ब्रह्मा रथं ...{Loading}...
दक्षिणतो ब्रह्मा रथं रथचक्रं वा वर्तयति यावच्चक्रं त्रिः परिवर्तते ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Towards the south (of the sacrificial place), the Brahman causes a chariot or wheel of chariot1 to role as long as the wheel roles thrice.
मूलम् ...{Loading}...
दक्षिणतो ब्रह्मा रथं रथचक्रं वा वर्तयति यावच्चक्रं त्रिः परिवर्तते ६
07 षट्कृत्वो द्वेष्यस्य ...{Loading}...
षट्कृत्वो द्वेष्यस्य ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Six times for an enemy.1
मूलम् ...{Loading}...
षट्कृत्वो द्वेष्यस्य ७
08 जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति ...{Loading}...
जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम् । न कर्णदघ्नमत्युद्गृह्णाति ८
मूलम् ...{Loading}...
जानुदघ्ने धारयमाणस्तृतीयमध्वनोऽग्निं हरति नाभिदघ्ने तृतीयमास्यदघ्ने तृतीयम् । न कर्णदघ्नमत्युद्गृह्णाति ८
09 तद्युद्गृह्य निगृह्णीयान्मुखेन सम्मायादध्यात् ...{Loading}...
तद्युद्गृह्य निगृह्णीयान्मुखेन सम्मायादध्यात् ९
मूलम् ...{Loading}...
तद्युद्गृह्य निगृह्णीयान्मुखेन सम्मायादध्यात् ९
10 नाग्निमादित्यञ् च व्यवेयात् ...{Loading}...
नाग्निमादित्यं च व्यवेयात् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- He should not go between the fire and the Sun.
मूलम् ...{Loading}...
नाग्निमादित्यं च व्यवेयात् १०
11 दक्षिणतः परिगृह्य हरति ...{Loading}...
दक्षिणतः परिगृह्य हरति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- He carries it after having taken it to the right side.1
मूलम् ...{Loading}...
दक्षिणतः परिगृह्य हरति ११
12 अर्धाध्वे यजमानो वरन् ...{Loading}...
अर्धाध्वे यजमानो वरं ददाति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- At the half distance, the sacrificer gives a boon (chosen gift) (to the Adhvaryu).1
मूलम् ...{Loading}...
अर्धाध्वे यजमानो वरं ददाति १२
13 अर्धाध्वे हिरण्यन् निधाय ...{Loading}...
अर्धाध्वे हिरण्यं निधाय नाकोऽसि ब्रध्नः प्रतिष्ठा सङ्क्रमण इत्यतिक्रामति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- At the half distance, after having kept down gold (on the ground) with nāko’si bradhnaḥ…1 the Adhvaryu steps beyond it.
मूलम् ...{Loading}...
अर्धाध्वे हिरण्यं निधाय नाकोऽसि ब्रध्नः प्रतिष्ठा सङ्क्रमण इत्यतिक्रामति १३
14 प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन ...{Loading}...
प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदोत्तरतः सम्भारानाक्रमयति यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन्निति १४
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
प्राञ्चमश्वमभ्यस्थाद्विश्वा इति दक्षिणेन पदोत्तरतः सम्भारानाक्रमयति यथाहितस्याग्नेरङ्गाराः पदमभ्यववर्तेरन्निति १४
15 प्रदक्षिणमावर्तयित्वा यदक्रन्द इति ...{Loading}...
प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- Having made the horse to turn from the left to the right (i.e. in a clockwise manner), he makes it step upon (the same place) with yadakrandaḥ…1
मूलम् ...{Loading}...
प्रदक्षिणमावर्तयित्वा यदक्रन्द इति पुनरेवाक्रमयति १५
16 पुरस्तात्प्रत्यञ्चमश्वन् धारयति ...{Loading}...
पुरस्तात्प्रत्यञ्चमश्वं धारयति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- He holds the horse to the east (of the place of the Āhavanīya), with its face to the west.
मूलम् ...{Loading}...
पुरस्तात्प्रत्यञ्चमश्वं धारयति १६
17 पूर्ववाडश्वो भवति ...{Loading}...
पूर्ववाडश्वो भवति १७
सर्वाष् टीकाः ...{Loading}...
थिते
- The horse is one which is yoked for the first time (i.e. young one).
मूलम् ...{Loading}...
पूर्ववाडश्वो भवति १७
18 तदभावेऽनङ्घान्पूर्ववाडेतानि कर्माणि करोतीति ...{Loading}...
तदभावेऽनङ्घान्पूर्ववाडेतानि कर्माणि करोतीति पैङ्गायनिब्राह्मणं भवति १८
सर्वाष् टीकाः ...{Loading}...
थिते
- “In the absence of it a young ox does all these works” —Thus is (said in) the Paiṅgāyani-Brāhmaṇa.1
मूलम् ...{Loading}...
तदभावेऽनङ्घान्पूर्ववाडेतानि कर्माणि करोतीति पैङ्गायनिब्राह्मणं भवति १८
इति चतुर्दशी कण्डिका