01 दधिक्राव्णो अकारिषमिति सायन्दोहम् ...{Loading}...
दधिक्राव्णो अकारिषमिति सायन्दोहम् । इदं हविरिति प्रातर्दोहम् १
मूलम् ...{Loading}...
दधिक्राव्णो अकारिषमिति सायन्दोहम् । इदं हविरिति प्रातर्दोहम् १
02 नाब्राह्मणः सान्नाय्यम् प्राश्नीयात् ...{Loading}...
नाब्राह्मणः सान्नाय्यं प्राश्नीयात् २
सर्वाष् टीकाः ...{Loading}...
थिते
- A non-brahmin (sacrificer) should not consume the Sāṁnāyya.
मूलम् ...{Loading}...
नाब्राह्मणः सान्नाय्यं प्राश्नीयात् २
03 अन्तर्वेदि प्रणीतास्वध्वर्युः सन्ततामुदकधारां ...{Loading}...
अन्तर्वेदि प्रणीतास्वध्वर्युः सन्ततामुदकधारां स्रावयति । सदसि सन्मे भूया इत्यानीयमानायां जपति ३
मूलम् ...{Loading}...
अन्तर्वेदि प्रणीतास्वध्वर्युः सन्ततामुदकधारां स्रावयति । सदसि सन्मे भूया इत्यानीयमानायां जपति ३
04 प्राच्यान् दिशि देवा ...{Loading}...
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामित्येतैर्यथालिङ्गं व्युत्सि च्य समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सुते सरस्वति गोष्ठश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्ध सरस्वति । या सरस्वती वैशम्बल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having poured the Praṇītā-water (in different directions) with one of the formulae (in sequence) beginning with prācyāṁ diśi devāḥ in accordance with the characteristic mark (in the formula i.e. the word referring to a particular direction), with samudraṁ vaḥ prahiṇomi… having poured the remaining water within the altar, with yadapsu te sarasvati…3 (the sacrificer) wipes his face.
मूलम् ...{Loading}...
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तामित्येतैर्यथालिङ्गं व्युत्सि च्य समुद्रं वः प्रहिणोमि स्वां योनिमपिगच्छत । अच्छिद्रः प्रजया भूयासं मा परासेचि मत्पय इत्यन्तर्वेदि शेषं निनीय यदप्सुते सरस्वति गोष्ठश्वेषु यन्मधु । तेन मे वाजिनीवति मुखमङ्ग्ध सरस्वति । या सरस्वती वैशम्बल्या तस्यां मे रास्व तस्यास्ते भक्षीय तस्यास्ते भूयिष्ठभाजो भूयास्मेति मुखं विमृष्टे ४
05 उभौ कपालविमोचनञ् जपतः ...{Loading}...
उभौ कपालविमोचनं जपतः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Both the Adhvaryu and the sacrificer mutter the formula for “unyoking the potsherds”.1
मूलम् ...{Loading}...
उभौ कपालविमोचनं जपतः ५
06 विष्णोः क्रमोऽसीति दक्षिणे ...{Loading}...
विष्णोः क्रमोऽसीति दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान्प्राचः क्रामत्युत्तरमुत्तरं ज्यायांसमनतिहरन्सव्यम् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- With viṣṇoḥ kramo’si…1 by means of the right foot the sacrificer takes four Viṣṇu-steps (from the west) towards the east, within the altar, each next step wider (than the preceding), without bringing the left foot forward (to the right foot).
मूलम् ...{Loading}...
विष्णोः क्रमोऽसीति दक्षिणे वेद्यन्ते दक्षिणेन पदा चतुरो विष्णुक्रमान्प्राचः क्रामत्युत्तरमुत्तरं ज्यायांसमनतिहरन्सव्यम् ६
07 नाहवनीयमतिक्रामति ...{Loading}...
नाहवनीयमतिक्रामति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- (At that time) he does not step beyond the Āhavanīya( fire).
मूलम् ...{Loading}...
नाहवनीयमतिक्रामति ७
08 अवस्थाय चतुर्थञ् जपति ...{Loading}...
अवस्थाय चतुर्थं जपति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having stood up after the third step, he mutters the fourth (formula).
मूलम् ...{Loading}...
अवस्थाय चतुर्थं जपति ८
09 विष्णुक्रमान्विष्ण्वतिक्रमानतीमोक्षानिति व्यतिषक्तानेके समामनन्ति ...{Loading}...
विष्णुक्रमान्विष्ण्वतिक्रमानतीमोक्षानिति व्यतिषक्तानेके समामनन्ति । विनिरूढानेके ९
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists) the formulae of the Viṣṇukrama, Viṣṇvatikrama, and Atīmokṣa should be recited in an intermixed (vyatiṣakta) manner. According to the opinion of the other (ritualists) (these formulae should be recited) in the consecutive (vinirūḍha) manner.1
मूलम् ...{Loading}...
विष्णुक्रमान्विष्ण्वतिक्रमानतीमोक्षानिति व्यतिषक्तानेके समामनन्ति । विनिरूढानेके ९
10 अग्निना देवेन पृतना ...{Loading}...
अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमाः । ये देवा यज्ञहन इत्यतीमोक्षाः १०
मूलम् ...{Loading}...
अग्निना देवेन पृतना जयामीति विष्ण्वतिक्रमाः । ये देवा यज्ञहन इत्यतीमोक्षाः १०
11 अगन्म सुवः सुवरगन्मेत्यादित्यमुपतिष्ठते ...{Loading}...
अगन्म सुवः सुवरगन्मेत्यादित्यमुपतिष्ठते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With aganma suvaḥ svaraganma…1 the sacrificer stands praising Āditya (sun).
मूलम् ...{Loading}...
अगन्म सुवः सुवरगन्मेत्यादित्यमुपतिष्ठते ११
इति चतुर्दशी कण्डिका