01 या अप्स्वन्तर्देवतास्ता इदं ...{Loading}...
या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छ स्वाहेत्यद्भिरभ्यवनीयाचम्य घसीना मे मा सम्पृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमृशति १
मूलम् ...{Loading}...
या अप्स्वन्तर्देवतास्ता इदं शमयन्तु स्वाहाकृतं जठरमिन्द्रस्य गच्छ स्वाहेत्यद्भिरभ्यवनीयाचम्य घसीना मे मा सम्पृक्था ऊर्ध्वं मे नाभेः सीदेन्द्रस्य त्वा जठरे सादयामीति नाभिदेशमभिमृशति १
02 वाङ्म आसन्निति यथालिङ्गमङ्गानि ...{Loading}...
वाङ्म आसन्निति यथालिङ्गमङ्गानि २
सर्वाष् टीकाः ...{Loading}...
थिते
- With vān ma āsan…1 he touches different parts of his bodies in accordance with the characteristic mark (i.e. the corresponding word in the formula).
मूलम् ...{Loading}...
वाङ्म आसन्निति यथालिङ्गमङ्गानि २
03 अरिष्टा विश्वानीत्यवशिष्टानि ...{Loading}...
अरिष्टा विश्वानीत्यवशिष्टानि ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With ariṣṭā viśvani… (he touches) the remaining (parts of his body).
मूलम् ...{Loading}...
अरिष्टा विश्वानीत्यवशिष्टानि ३
04 प्रक्षाल्य पात्रम् पूरयित्वा ...{Loading}...
प्रक्षाल्य पात्रं पूरयित्वा दिशो जिन्वेति पराचीनं निनयति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having washed the vessel of Prāśitra, having filled it with water with diśo jinva… he pours the water away from himself
मूलम् ...{Loading}...
प्रक्षाल्य पात्रं पूरयित्वा दिशो जिन्वेति पराचीनं निनयति ४
05 माञ् जिन्वेत्यभ्यात्मम् ...{Loading}...
मां जिन्वेत्यभ्यात्मम् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- and with māṁ jinva he pours the water towards himself.
मूलम् ...{Loading}...
मां जिन्वेत्यभ्यात्मम् ५
06 यत्रास्मै ब्रह्मभागमाहरति तम् ...{Loading}...
यत्रास्मै ब्रह्मभागमाहरति तं प्रतिगृह्य नासंस्थिते भक्षयति ६
मूलम् ...{Loading}...
यत्रास्मै ब्रह्मभागमाहरति तं प्रतिगृह्य नासंस्थिते भक्षयति ६
07 ब्रह्मन्ब्रह्मासि ब्रह्मणे त्वाहुताद्य ...{Loading}...
ब्रह्मन्ब्रह्मासि ब्रह्मणे त्वाहुताद्य मा मा हिंसीरहुतो मह्यं शिवो भवेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With brahman brahmāsi… he touches the Anvāhārya (-rice) situated within the altar.1
मूलम् ...{Loading}...
ब्रह्मन्ब्रह्मासि ब्रह्मणे त्वाहुताद्य मा मा हिंसीरहुतो मह्यं शिवो भवेत्यन्तर्वेद्यन्वाहार्यमासन्नमभिमृशति ७
08 ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव ...{Loading}...
ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यॐ प्रतिष्ठेति प्रसौति ८
मूलम् ...{Loading}...
ब्रह्मन्प्रस्थास्याम इत्युच्यमाने देव सवितरेतत्ते प्राह तत् प्र च सुव प्र च यज बृहस्पतिर्ब्रह्मा स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाह्यॐ प्रतिष्ठेति प्रसौति ८
09 भूमिर्भूमिमगान्माता मातरमप्यगात् भूयास्म ...{Loading}...
भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किं च यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत ९
सर्वाष् टीकाः ...{Loading}...
थिते
- With bhūmir bhūmimagāt…1 he addresses whatever earthen (utensil) in the sacrifice breaks.
मूलम् ...{Loading}...
भूमिर्भूमिमगान्माता मातरमप्यगात् । भूयास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यतामिति यत्किं च यज्ञे मृन्मयं भिद्येत तदभिमन्त्रयेत ९
10 ब्रह्मभागम् प्राश्यायाडग्निर्जातवेदाः प्र ...{Loading}...
ब्रह्मभागं प्राश्यायाडग्निर्जातवेदाः प्र णो यक्ष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्येत्याहवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Having consumed the Brahman’s portion, with ayāḍagnirjātvedāḥ… having stood near the Āhavanīya while praising it, he goes back by the same way by which he had come.
मूलम् ...{Loading}...
ब्रह्मभागं प्राश्यायाडग्निर्जातवेदाः प्र णो यक्ष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्येत्याहवनीयमुपस्थाय यथेतं प्रतिनिष्क्रामति १०
11 एवं विहितमिष्टिपशुबन्धानाम् ब्रह्मत्वम् ...{Loading}...
एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वं ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The Brahman’s work is prescribed thus in an offerring (Iṣṭi) and animal-sacrifices.
मूलम् ...{Loading}...
एवं विहितमिष्टिपशुबन्धानां ब्रह्मत्वं ब्रह्मत्वं ११
इति विंशी कण्डिका इति षष्ठः पटलः इति तृतीयः प्रश्नः