01 प्रणय यज्ञन् देवता ...{Loading}...
प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ प्रणयेति प्रसौति १
सर्वाष् टीकाः ...{Loading}...
थिते
- with praṇaya yajñam.. he (the Brahman) impells the Adhvaryu.
मूलम् ...{Loading}...
प्रणय यज्ञं देवता वर्धय त्वं नाकस्य पृष्ठे यजमानो अस्तु । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेह्यॐ प्रणयेति प्रसौति १
02 सर्वेष्ठ्यामन्त्रणेष्ठ्येवम् प्रसवस्तेन कर्मणा ...{Loading}...
सर्वेष्ठ्यामन्त्रणेष्ठ्येवं प्रसवस्तेन कर्मणा यस्मिन्नामन्त्रयते २
सर्वाष् टीकाः ...{Loading}...
थिते
- In all the calls this is the way of impelling (which should contain) the mention of that work in which the other priest calls him.
मूलम् ...{Loading}...
सर्वेष्ठ्यामन्त्रणेष्ठ्येवं प्रसवस्तेन कर्मणा यस्मिन्नामन्त्रयते २
03 प्रोक्ष यज्ञमिति हविष ...{Loading}...
प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षे । बृहस्पते परिगृहाण वेदिं स्वगा वो देवाः सदनानि सन्तु । तस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा नः पृथिवी देव्यस्त्वित्युरस्मिन्परिग्राहे । प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् । वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येष्टिति प्रवरे ३
सर्वाष् टीकाः ...{Loading}...
थिते
- He utters proksa yajnam… at the time of sprinkling water on the oblation-material1 and fuel and barhis-grass;2 He utters br̥haspate parigr̥hāṇa… at the time of second tracing of the altar. He impells with prajāpate’nubrūhi… the Hotr̥ (who) is going to recite the Samidheni (enkindling verses)3; at the time of Pravara4 he utters vacaspate vācamāśrāvayaitām…
मूलम् ...{Loading}...
प्रोक्ष यज्ञमिति हविष इध्माबर्हिषश्च प्रोक्षे । बृहस्पते परिगृहाण वेदिं स्वगा वो देवाः सदनानि सन्तु । तस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा नः पृथिवी देव्यस्त्वित्युरस्मिन्परिग्राहे । प्रजापतेऽनुब्रूहि यज्ञमिति सामिधेनीरनुवक्ष्यन्तम् । वाचस्पते वाचमाश्रावयैतामाश्रावय यज्ञं देवेषु मां मनुष्येष्टिति प्रवरे ३
04 देवता वर्धय त्वमिति ...{Loading}...
देवता वर्धय त्वमिति सर्वत्रानुषजति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Everywhere he adds the words devatā vardhaya tvam…1
मूलम् ...{Loading}...
देवता वर्धय त्वमिति सर्वत्रानुषजति ४
05 मित्रस्य त्वा चक्षुषा ...{Loading}...
मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते ५
मूलम् ...{Loading}...
मित्रस्य त्वा चक्षुषा प्रेक्ष इति प्राशित्रमवदीयमानं प्रेक्षते ५
06 ऋतस्य पथा पर्येहीति ...{Loading}...
ऋतस्य पथा पर्येहीति परिह्रियमाणं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणम् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- With r̥tasya pathā paryehi… (he looks at the Prāśitra) being carried around (and) with sūryasya tvā сakṣuṣā2 (he looks at the Prāśitra) being brought towards him.
मूलम् ...{Loading}...
ऋतस्य पथा पर्येहीति परिह्रियमाणं सूर्यस्य त्वा चक्षुषा प्रतिपश्यामीत्याह्रियमाणम् ६
07 सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा ...{Loading}...
सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वादब्धेन त्वा चक्षुषावेक्ष इत्यवेक्ष्य सावित्रेणाङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायाग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामीत्यसम्म्लेत्यापिगिरति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With a formula addressed to Savitr̥1 having accepted (the Prāśitra), with pr̥thivyāstvā nābhau sādayāmi having scattered the grass-blades (in a place) within the altar, having placed (the vessel of Prāśitra) with its handle to the east, with adabdhena tvā cakṣusāvekṣe2 having looked at it, with a formula addressed to Savitr̥ having taken (the Prāśitra) by means the thumb and the ring-finger with agnestvāsyena prāśnāmi…5 he swallows the Praśitra without allowing his teeth to touch it.
मूलम् ...{Loading}...
सावित्रेण प्रतिगृह्य पृथिव्यास्त्वा नाभौ सादयामीडायाः पद इत्यन्तर्वेदि व्यूह्य तृणानि प्राग्दण्डं सादयित्वादब्धेन त्वा चक्षुषावेक्ष इत्यवेक्ष्य सावित्रेणाङ्गुष्ठेनोपमध्यमया चाङ्गुल्यादायाग्नेस्त्वास्येन प्राश्नामि ब्राह्मणस्योदरेण बृहस्पतेर्ब्रह्मणेन्द्रस्य त्वा जठरे सादयामीत्यसम्म्लेत्यापिगिरति ७
इत्येकोनविंशी कण्डिका