01 फलीकरणहोमम् पूर्वमेतद्वा विपरीतम् ...{Loading}...
फलीकरणहोमं पूर्वमेतद्वा विपरीतम् । चतुर्गृहीत आज्ये फलीकरणानोप्याग्नेऽदभ्धायोऽशीततनो इति जुहोति । एवं पिष्टलेपानुलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहेति १
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu peforms) the oblation of the chaff of grains first (and then oblation of the stickings of the flour) or in the reverse order. Having poured the grains of chaff in the four-times scooped ghee in the ladle he offers it with adabdhāyoṣītatano…1 In the same manner (having poured) the stickings of flour (into the four times-scooped ghee in the ladel), he offers them with ulūkhale musale yacca śūrpe….2
मूलम् ...{Loading}...
फलीकरणहोमं पूर्वमेतद्वा विपरीतम् । चतुर्गृहीत आज्ये फलीकरणानोप्याग्नेऽदभ्धायोऽशीततनो इति जुहोति । एवं पिष्टलेपानुलूखले मुसले यच्च शूर्प आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषः संयजामि विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीरग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि स्वाहेति १
02 या सरस्वती विशोभगीना ...{Loading}...
या सरस्वती विशोभगीना तस्यै स्वाहा या सरस्वती वेशभगीना तस्यै स्वाहेन्द्रोपानस्यकेहमनसो वेशान्कुरु सुमनसः सजातान्स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति २
सर्वाष् टीकाः ...{Loading}...
थिते
- With each one of the following formulae yā sarasvati viśobhagīnā tasyai svāhā, ya sarasvati veśabhagīnā tasyai svāhā, indropānasya…’ he offers a libation in the Dakṣiṇa-fire.
मूलम् ...{Loading}...
या सरस्वती विशोभगीना तस्यै स्वाहा या सरस्वती वेशभगीना तस्यै स्वाहेन्द्रोपानस्यकेहमनसो वेशान्कुरु सुमनसः सजातान्स्वाहेति दक्षिणाग्नौ प्रतिमन्त्रं जुहोति २
03 वेदोऽसीति वेदं होता ...{Loading}...
वेदोऽसीति वेदं होता पत्न्या उपस्थे त्रिः प्रास्यति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With vedosi1 the Hotr̥ throws the grass-brush thrice: upon the lap of the wife of the sacrificer.
मूलम् ...{Loading}...
वेदोऽसीति वेदं होता पत्न्या उपस्थे त्रिः प्रास्यति ३
04 निर्द्विषन्तन् निररातिन् नुदेतीतरा ...{Loading}...
निर्द्विषन्तं निररातिं नुदेतीतरा प्रास्तम्प्रास्तं प्रतिनिरस्यति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- With nir dviṣantaṁ niraratiṁ nuda1 the other (i.e. the wife) throws (the grass-brush) back after every time it has been thrown.
मूलम् ...{Loading}...
निर्द्विषन्तं निररातिं नुदेतीतरा प्रास्तम्प्रास्तं प्रतिनिरस्यति ४
05 तन्तुन् तन्वन्निति वेदं ...{Loading}...
तन्तुं तन्वन्निति वेदं होता गार्हपत्यात्प्रक्रम्य सन्ततमाहवनीयात्स्तृणात्या वा वेदेः ५
मूलम् ...{Loading}...
तन्तुं तन्वन्निति वेदं होता गार्हपत्यात्प्रक्रम्य सन्ततमाहवनीयात्स्तृणात्या वा वेदेः ५
06 इमं विष्यामीति पत्नी ...{Loading}...
इमं विष्यामीति पत्नी योक्त्रपाशं विमुञ्चते ६
मूलम् ...{Loading}...
इमं विष्यामीति पत्नी योक्त्रपाशं विमुञ्चते ६
07 तस्याः सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयनि ...{Loading}...
तस्याः सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयनि ७
सर्वाष् टीकाः ...{Loading}...
थिते
- In her folded hands containing the girdle the Adhvaryu pours the water from a pot fully filled with (water).1
मूलम् ...{Loading}...
तस्याः सयोक्त्रेऽञ्जलौ पूर्णपात्रमानयनि ७
08 समायुषा सम् प्रजयेत्यानीयमाने ...{Loading}...
समायुषा सं प्रजयेत्यानीयमाने जपति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The wife mutters sam āyuṣā…1 while the water is being poured.
मूलम् ...{Loading}...
समायुषा सं प्रजयेत्यानीयमाने जपति ८
09 निनीय मुखं विमृज्योत्तिष्ठति ...{Loading}...
निनीय मुखं विमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासमिति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Having poured the water, having wiped the face, she stands up with puṣṭimatī paṣumatī….1
मूलम् ...{Loading}...
निनीय मुखं विमृज्योत्तिष्ठति पुष्टिमती पशुमती प्रजावती गृहमेधिनी भूयासमिति ९
इति दशमी कण्डिका इति तृतीयः पटलः