01 न्यञ्चं हस्तम् पर्यावर्तयन् ...{Loading}...
न्यञ्चं हस्तं पर्यावर्तयन् १
सर्वाष् टीकाः ...{Loading}...
थिते
- while making his palm turned downwards.
मूलम् ...{Loading}...
न्यञ्चं हस्तं पर्यावर्तयन् १
02 अग्नीद्गमयेति सम्प्रेष्यति ...{Loading}...
अग्नीद्गमयेति सम्प्रेष्यति २
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Adhvaryu orders: “O Agnīdh cause it to go.”
मूलम् ...{Loading}...
अग्नीद्गमयेति सम्प्रेष्यति २
03 त्रिरञ्जलिनाग्नीध्रोऽविष्वञ्चम् प्रस्तरमूर्ध्वमुद्यौति रोहितेन ...{Loading}...
त्रिरञ्जलिनाग्नीध्रोऽविष्वञ्चं प्रस्तरमूर्ध्वमुद्यौति रोहितेन त्वाग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रम् ३
सर्वाष् टीकाः ...{Loading}...
थिते
- (Holding) by means of his folded hands in such a manner that the ends (of the Prastara) would not be separated from one another, the Āgnīdhra raises it upwards thrice each time with one (of the following) formulae (in the sequence beginning with) rohitena tvāgnirdevatāṁ gamayatu1 and finally puts it on the fire.
मूलम् ...{Loading}...
त्रिरञ्जलिनाग्नीध्रोऽविष्वञ्चं प्रस्तरमूर्ध्वमुद्यौति रोहितेन त्वाग्निर्देवतां गमयत्वित्येतैः प्रतिमन्त्रम् ३
04 अथैनमाहाग्नीध्रोऽनुप्रहरेति ...{Loading}...
अथैनमाहाग्नीध्रोऽनुप्रहरेति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Then the Āgnīdhra says to the Adhvaryu: “Do you throw it (on the fire).”
मूलम् ...{Loading}...
अथैनमाहाग्नीध्रोऽनुप्रहरेति ४
05 यत्प्रस्तरात्तृणमपात्तन् तदनुप्रहरति स्वगा ...{Loading}...
यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति स्वगा तनुभ्य इति ५
मूलम् ...{Loading}...
यत्प्रस्तरात्तृणमपात्तं तदनुप्रहरति स्वगा तनुभ्य इति ५
06 एतदेतदिति त्रिरङ्गुल्या निर्दिश्याग्निमभिमन्त्रयत ...{Loading}...
एतदेतदिति त्रिरङ्गुल्या निर्दिश्याग्निमभिमन्त्रयत आयुष्मा अग्नेऽस्यायुर्मे पाहीति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- Having indicated the blade of grass with the words, “This, this” by means of the index-finger, he addresses the fire with āyuṣpa agne’ syāyurme pāhi.1
मूलम् ...{Loading}...
एतदेतदिति त्रिरङ्गुल्या निर्दिश्याग्निमभिमन्त्रयत आयुष्मा अग्नेऽस्यायुर्मे पाहीति ६
07 ध्रुवासीत्यन्तर्वेदि पृथिवीमभिमृशति ...{Loading}...
ध्रुवासीत्यन्तर्वेदि पृथिवीमभिमृशति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With dhruvāsi[1] he touches the ground within the altar.
मूलम् ...{Loading}...
ध्रुवासीत्यन्तर्वेदि पृथिवीमभिमृशति ७
08 अथैनमाहाग्नीध्रः संवदस्वेति ...{Loading}...
अथैनमाहाग्नीध्रः संवदस्वेति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- The the Āgnīdhra says to him (the Adhvaryu), “Do you converse”.1
मूलम् ...{Loading}...
अथैनमाहाग्नीध्रः संवदस्वेति ८
09 अगानग्नीदित्यध्वर्युराह अगन्नित्याग्नीध्रः श्रावयेत्यध्वर्युः ...{Loading}...
अगानग्नीदित्यध्वर्युराह । अगन्नित्याग्नीध्रः । श्रावयेत्यध्वर्युः । श्रौषडित्याग्नीध्रः ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu asks agānagnīd; the Agnidhra says agan the Adhvaryu says śrāvaya; the Āgnīdhra says śrauṣaṭ.
मूलम् ...{Loading}...
अगानग्नीदित्यध्वर्युराह । अगन्नित्याग्नीध्रः । श्रावयेत्यध्वर्युः । श्रौषडित्याग्नीध्रः ९
10 मध्यमम् परिधिमन्वारभ्य सम्प्रेष्यति ...{Loading}...
मध्यमं परिधिमन्वारभ्य सम्प्रेष्यति स्वगा दैव्याहोतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Having held the middle enclosing stick, the Adhvaryu orders: svagā daivyā hotr̥bhyaḥ svastir mānuṣebhyaḥ śaṁyor brūhi.
मूलम् ...{Loading}...
मध्यमं परिधिमन्वारभ्य सम्प्रेष्यति स्वगा दैव्याहोतृभ्यः स्वस्तिर्मानुषेभ्यः शंयोर्ब्रूहीति १०
11 अनूच्यमाने शंयुवाक आहवनीये ...{Loading}...
अनूच्यमाने शंयुवाक आहवनीये परिधीन्प्रहरति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- While the Śaṁyuvāka is being recited by the Hotr̥, the Adhvaryu throws the enclosing sticks in the Āhavanīya.
मूलम् ...{Loading}...
अनूच्यमाने शंयुवाक आहवनीये परिधीन्प्रहरति ११
12 यम् परिधिम् पर्यधत्था ...{Loading}...
यं परिधिं पर्यधत्था इति मध्यमम् । यज्ञस्य पाथ उपसमितमितीतरौ १२
मूलम् ...{Loading}...
यं परिधिं पर्यधत्था इति मध्यमम् । यज्ञस्य पाथ उपसमितमितीतरौ १२
13 उत्तरार्ध्यस्याग्रमङ्गारेषूपोहति ...{Loading}...
उत्तरार्ध्यस्याग्रमङ्गारेषूपोहति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- He inserts the point of the northern enclosing stick in the embers.
मूलम् ...{Loading}...
उत्तरार्ध्यस्याग्रमङ्गारेषूपोहति १३
14 यजमानम् प्रथतेति परिधीनभिमन्त्र्य ...{Loading}...
यजमानं प्रथतेति परिधीनभिमन्त्र्य जुह्वामुपभृतोऽग्रमवधाय संस्रावभागा इति संस्रावेणाभिजुहोति १४
मूलम् ...{Loading}...
यजमानं प्रथतेति परिधीनभिमन्त्र्य जुह्वामुपभृतोऽग्रमवधाय संस्रावभागा इति संस्रावेणाभिजुहोति १४
15 अत्रैवर्त्विजो हविः शेषान्भक्षयन्ति ...{Loading}...
अत्रैवर्त्विजो हविः शेषान्भक्षयन्ति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- At this stage only the priests eat the remnants of the oblation-material.1
मूलम् ...{Loading}...
अत्रैवर्त्विजो हविः शेषान्भक्षयन्ति १५
इति सप्तमी कण्डिका इति द्वितीयः पटलः