01 दक्षिणसद्भ्य उपहर्तवा इति ...{Loading}...
दक्षिणसद्भ्य उपहर्तवा इति सम्प्रेष्यति १
सर्वाष् टीकाः ...{Loading}...
थिते
- the sacrificer orders “(The Anvāhārya-rice-pap) is to be carried to those sitting towards the south.”
मूलम् ...{Loading}...
दक्षिणसद्भ्य उपहर्तवा इति सम्प्रेष्यति १
02 ये ब्राह्मणा उत्तरतस्तान्यजमान ...{Loading}...
ये ब्राह्मणा उत्तरतस्तान्यजमान आह दक्षिणत एतेति २
सर्वाष् टीकाः ...{Loading}...
थिते
- To the priests who are situated towards the north,1 the sacrificer says, “Come towards the south."
मूलम् ...{Loading}...
ये ब्राह्मणा उत्तरतस्तान्यजमान आह दक्षिणत एतेति २
03 तेभ्योऽन्वाहार्यन् ददाति ब्राह्मणा ...{Loading}...
तेभ्योऽन्वाहार्यं ददाति ब्राह्मणा अयं व ओदन इति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- To them (the four priests) the sacrificer gives the Anvāhārya (with the words) “O Brāhmaṇas this is your rice.”
मूलम् ...{Loading}...
तेभ्योऽन्वाहार्यं ददाति ब्राह्मणा अयं व ओदन इति ३
04 प्रतिगृहीत उत्तरतः परीतेति ...{Loading}...
प्रतिगृहीत उत्तरतः परीतेति सम्प्रेष्यति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- After (it has been) taken (the sacrificer) orders, “Go towards the North.”
मूलम् ...{Loading}...
प्रतिगृहीत उत्तरतः परीतेति सम्प्रेष्यति ४
05 हविः शेषानुद्वास्यापिसृज्योल्मुके ब्रह्मन्प्रस्थास्यामः ...{Loading}...
हविः शेषानुद्वास्यापिसृज्योल्मुके ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधींश्चाग्निं च सृकृत्सम्मृड्ढीति सम्प्रेष्यति ५
सर्वाष् टीकाः ...{Loading}...
थिते
मूलम् ...{Loading}...
हविः शेषानुद्वास्यापिसृज्योल्मुके ब्रह्मन्प्रस्थास्यामः समिधमाधायाग्नीत्परिधींश्चाग्निं च सृकृत्सम्मृड्ढीति सम्प्रेष्यति ५
06 अनुज्ञातो ब्रह्मणाग्नीध्रः समिधमादधात्येषा ...{Loading}...
अनुज्ञातो ब्रह्मणाग्नीध्रः समिधमादधात्येषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यायिषीमहि स्वाहेति ६
मूलम् ...{Loading}...
अनुज्ञातो ब्रह्मणाग्नीध्रः समिधमादधात्येषा ते अग्ने समित्तया वर्धस्व चा च प्यायस्व वर्धतां च ते यज्ञपतिरा च प्यायतां वर्धिषीमहि च वयमा च प्यायिषीमहि स्वाहेति ६
07 पूर्ववत्परिधीन्सकृत्सकृत्सम्मृज्याग्ने वाजजिद्वाजन् त्वा ...{Loading}...
पूर्ववत्परिधीन्सकृत्सकृत्सम्मृज्याग्ने वाजजिद्वाजं त्वा ससृवांसं वाजं जिगिवांसं वाजिनं वाजजितं वाजजित्यायै सम्मार्ज्म्यग्निमन्नादमन्नाद्यायेति सकृदग्निं प्राञ्चम् ७
मूलम् ...{Loading}...
पूर्ववत्परिधीन्सकृत्सकृत्सम्मृज्याग्ने वाजजिद्वाजं त्वा ससृवांसं वाजं जिगिवांसं वाजिनं वाजजितं वाजजित्यायै सम्मार्ज्म्यग्निमन्नादमन्नाद्यायेति सकृदग्निं प्राञ्चम् ७
08 इध्मसन्नहनान्यद्भिः संस्पर्श्य यो ...{Loading}...
इध्मसन्नहनान्यद्भिः संस्पर्श्य यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । पशूनस्माकं मा हिंसीरेतदस्तु हुतं तव स्वाहेत्यग्नौ प्रहरत्युत्करे वा न्युअस्यति शालायां बलजायां परोगोष्ठे परोगव्यूतौ वा ८
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
इध्मसन्नहनान्यद्भिः संस्पर्श्य यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । पशूनस्माकं मा हिंसीरेतदस्तु हुतं तव स्वाहेत्यग्नौ प्रहरत्युत्करे वा न्युअस्यति शालायां बलजायां परोगोष्ठे परोगव्यूतौ वा ८
इति चतुर्थी कण्डिका इति प्रथम पटलः