01 इध्मसन्नहनैः सहस्फ्यैरृतेस्फ्यैर्वाग्नीध्रोऽनुपरिक्रामम् परिधीन्यथापरिधितमन्वग्रन् ...{Loading}...
इध्मसन्नहनैः सहस्फ्यैरृतेस्फ्यैर्वाग्नीध्रोऽनुपरिक्रामं परिधीन्यथापरिधितमन्वग्रं त्रिस्त्रिः सम्मृज्याग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै सम्मार्ज्म्यग्निमन्नादमन्नाद्यायेति त्रिरग्निं प्राञ्चम् १
सर्वाष् टीकाः ...{Loading}...
थिते
- By means of the strings used for binding the fuel along with the sword, or without it, having thrice cleansed the enclosing sticks (from the root-part) to the top-part, in the same order in which they have been placed,1 each time having moved around, with agne vājajid…the Āgnidhra cleanses the fire (from the west) to the east.
मूलम् ...{Loading}...
इध्मसन्नहनैः सहस्फ्यैरृतेस्फ्यैर्वाग्नीध्रोऽनुपरिक्रामं परिधीन्यथापरिधितमन्वग्रं त्रिस्त्रिः सम्मृज्याग्ने वाजजिद्वाजं त्वा सरिष्यन्तं वाजं जेष्यन्तं वाजिनं वाजजितं वाजजित्यायै सम्मार्ज्म्यग्निमन्नादमन्नाद्यायेति त्रिरग्निं प्राञ्चम् १
02 भुवनमसीत्यग्रेण ध्रुवाञ् जुहूं ...{Loading}...
भुवनमसीत्यग्रेण ध्रुवां जुहूं वाञ्चलिं कृत्वा जुह्वेहीति जुहूमादत्त उपभृदेहीत्युपभृतम् २
मूलम् ...{Loading}...
भुवनमसीत्यग्रेण ध्रुवां जुहूं वाञ्चलिं कृत्वा जुह्वेहीति जुहूमादत्त उपभृदेहीत्युपभृतम् २
03 सुयमे मे अद्य ...{Loading}...
सुयमे मे अद्य घृताची भूयास्तं स्वावृतौ सूपावृतावित्युपभृति जुहूमत्यादधाति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With suyame me adya…1 he places the Juhū upon the Upabhr̥t.
मूलम् ...{Loading}...
सुयमे मे अद्य घृताची भूयास्तं स्वावृतौ सूपावृतावित्युपभृति जुहूमत्यादधाति ३
04 मुखतोऽभिहृत्य मुखत उपावहरति ...{Loading}...
मुखतोऽभिहृत्य मुखत उपावहरति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having brought (the Juhū) along the bowl of the Upabhr̥t he takes it away (also) along the bowl of the Upabhr̥t.1
मूलम् ...{Loading}...
मुखतोऽभिहृत्य मुखत उपावहरति ४
05 सर्वत्रैवमत्याधानोपावहरणे भवतः ...{Loading}...
सर्वत्रैवमत्याधानोपावहरणे भवतः ५
सर्वाष् टीकाः ...{Loading}...
थिते
- In this manner only do the act of placing upon and the act of taking away occur.
मूलम् ...{Loading}...
सर्वत्रैवमत्याधानोपावहरणे भवतः ५
06 न च संशिञ्जयति ...{Loading}...
न च संशिञ्जयति नाभिदेशे च स्रुचौ धारयति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- He does not cause the two ladles produce any sound and holds them at the level of his naval."
मूलम् ...{Loading}...
न च संशिञ्जयति नाभिदेशे च स्रुचौ धारयति ६
07 अग्नाविष्णू मा वामवक्रमिषमित्यग्रेण ...{Loading}...
अग्नाविष्णू मा वामवक्रमिषमित्यग्रेण स्रुचोऽपरेण मध्यमं परिधिमनवक्रामं प्रस्तरं दक्षिणेन पदा दक्षिणातिक्रामत्युदक् सव्येन ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With agnāviṣṇū mā vām…1 he steps to the front of the ladles and behind the middle enclosing stick without stepping (upon the Prastara), to the right side with the right foot and to the left side with the left foot.
मूलम् ...{Loading}...
अग्नाविष्णू मा वामवक्रमिषमित्यग्रेण स्रुचोऽपरेण मध्यमं परिधिमनवक्रामं प्रस्तरं दक्षिणेन पदा दक्षिणातिक्रामत्युदक् सव्येन ७
08 एतद्वा विपरीतम् ...{Loading}...
एतद्वा विपरीतम् ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Or, he does so in a reverse manner.
मूलम् ...{Loading}...
एतद्वा विपरीतम् ८
09 विष्णो स्थानमसीत्यवतिष्ठते ...{Loading}...
विष्णो स्थानमसीत्यवतिष्ठते ९
मूलम् ...{Loading}...
विष्णो स्थानमसीत्यवतिष्ठते ९
10 अन्तर्वेदि दक्षिणः पादो ...{Loading}...
अन्तर्वेदि दक्षिणः पादो भवत्यवघ्रः सव्यः १०
सर्वाष् टीकाः ...{Loading}...
थिते
- His right foot should be within the altar, his left foot should be with its fingers touching the heel of the right foot.
मूलम् ...{Loading}...
अन्तर्वेदि दक्षिणः पादो भवत्यवघ्रः सव्यः १०
11 अथोर्ध्वस्तिष्ठन्दक्षिणम् परिधिसन्धिमन्ववहृत्य ...{Loading}...
अथोर्ध्वस्तिष्ठन्दक्षिणं परिधिसन्धिमन्ववहृत्य ११
मूलम् ...{Loading}...
अथोर्ध्वस्तिष्ठन्दक्षिणं परिधिसन्धिमन्ववहृत्य ११
इति त्रयोदशी कण्डिका