01 दर्भैर्वेदिमन्तर्धाय दक्षिणतः सन्नहनं ...{Loading}...
दर्भैर्वेदिमन्तर्धाय दक्षिणतः सन्नहनं स्तृणात्यक्ष्णया वा १
मूलम् ...{Loading}...
दर्भैर्वेदिमन्तर्धाय दक्षिणतः सन्नहनं स्तृणात्यक्ष्णया वा १
02 ऊर्णाम्रदसन् त्वा स्तृणामीति ...{Loading}...
ऊर्णाम्रदसं त्वा स्तृणामीति बर्हिषा वेदिं स्तृणाति बहुलमनतिदृश्यं प्रागपवर्गं प्रत्यगपवर्गं वा त्रिधातु पञ्चधातु वा २
सर्वाष् टीकाः ...{Loading}...
थिते
- With urṇāmradasaṁ tvā str̥ṇāmi1 he spreads sacred grass on the altar. He spreads ample grass, three or five bundles of them ending either in the east or in the west, in such a manner that nothing beyond can be seen (i.e. thickly).
मूलम् ...{Loading}...
ऊर्णाम्रदसं त्वा स्तृणामीति बर्हिषा वेदिं स्तृणाति बहुलमनतिदृश्यं प्रागपवर्गं प्रत्यगपवर्गं वा त्रिधातु पञ्चधातु वा २
03 अग्रैर्मूलान्यभिच्छादयति ...{Loading}...
अग्रैर्मूलान्यभिच्छादयति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- He covers the roots of the darbha-blades (of the earlier spread out grass) with the ends (of those in the bundel spread out later).
मूलम् ...{Loading}...
अग्रैर्मूलान्यभिच्छादयति ३
04 धातौधातौ मन्त्रमावर्तयति ...{Loading}...
धातौधातौ मन्त्रमावर्तयति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- At each bundle he repeats the formula.
मूलम् ...{Loading}...
धातौधातौ मन्त्रमावर्तयति ४
05 प्रस्तरपाणिः संस्पृष्टान्परिधीन्परिदधाति गन्धर्वोऽसि ...{Loading}...
प्रस्तरपाणिः संस्पृष्टान्परिधीन्परिदधाति गन्धर्वोऽसि विश्वावसुरित्येतैः प्रतिमन्त्रमुदगग्रं मध्यमं प्रागग्रावितरौ ५
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
प्रस्तरपाणिः संस्पृष्टान्परिधीन्परिदधाति गन्धर्वोऽसि विश्वावसुरित्येतैः प्रतिमन्त्रमुदगग्रं मध्यमं प्रागग्रावितरौ ५
06 आहवनीयमभ्यग्रन् दक्षिणमवाग्रमुत्तरम् ...{Loading}...
आहवनीयमभ्यग्रं दक्षिणमवाग्रमुत्तरम् ६
सर्वाष् टीकाः ...{Loading}...
थिते
- (He keeps) the southern enclosing stick in such a way that its end would protrude beyond the Āhavanīya (fire-place) and the northern (enclosing stick) in such a way that its end would be slightly behind (the Āhavanīya-fire-place).
मूलम् ...{Loading}...
आहवनीयमभ्यग्रं दक्षिणमवाग्रमुत्तरम् ६
07 सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमन्त्र्योपर्याहवनीये प्रस्तरन् ...{Loading}...
सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमन्त्र्योपर्याहवनीये प्रस्तरं धारयन्नग्निं कल्पयति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With suryastvā purastāt pātu1 having addressed the Āhavanīya (-fire), holding the Prastara on the Āhavanīya (fire), he makes the fire flare up (by adding fuel to it).
मूलम् ...{Loading}...
सूर्यस्त्वा पुरस्तात्पात्वित्याहवनीयमभिमन्त्र्योपर्याहवनीये प्रस्तरं धारयन्नग्निं कल्पयति ७
08 अनूयाजार्थे प्राची उल्मुके ...{Loading}...
अनूयाजार्थे प्राची उल्मुके उदूहतीति वाजसनेयकम् ८
मूलम् ...{Loading}...
अनूयाजार्थे प्राची उल्मुके उदूहतीति वाजसनेयकम् ८
09 मध्यमम् परिधिमुपस्पृश्योर्ध्वे आघारसमिधावादधाति ...{Loading}...
मध्यमं परिधिमुपस्पृश्योर्ध्वे आघारसमिधावादधाति ९
मूलम् ...{Loading}...
मध्यमं परिधिमुपस्पृश्योर्ध्वे आघारसमिधावादधाति ९
10 वीतिहोत्रन् त्वा कव ...{Loading}...
वीतिहोत्रं त्वा कव इति दक्षिणां समिदस्यायुषे त्वेत्युत्तराम् १०
मूलम् ...{Loading}...
वीतिहोत्रं त्वा कव इति दक्षिणां समिदस्यायुषे त्वेत्युत्तराम् १०
11 तूष्णीं वा ...{Loading}...
तूष्णीं वा ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (he offers the northern fuel-stick) silently.1
मूलम् ...{Loading}...
तूष्णीं वा ११
12 समावनन्तर्गर्भौ दर्भौ विधृती ...{Loading}...
समावनन्तर्गर्भौ दर्भौ विधृती कुरुते १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Out of two equal-sized Darbha-blades which do not contain any shoots inside, he prepares two Vidhrtis (separating blades).
मूलम् ...{Loading}...
समावनन्तर्गर्भौ दर्भौ विधृती कुरुते १२
13 विशो यन्त्रे स्थ ...{Loading}...
विशो यन्त्रे स्थ इत्यन्तर्वेद्युदगग्रे निधाय वसूनां रुद्राणामादित्यानां सदसि सीदेति तयोः प्रस्तरमत्यादधाति १३
मूलम् ...{Loading}...
विशो यन्त्रे स्थ इत्यन्तर्वेद्युदगग्रे निधाय वसूनां रुद्राणामादित्यानां सदसि सीदेति तयोः प्रस्तरमत्यादधाति १३
14 अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्यः ...{Loading}...
अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्यः १४
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Prastara should be placed in such a manner that) Is roots will be a little more brought forward (towards the Āhavanīya) than the roots of the Barhis.
मूलम् ...{Loading}...
अभिहृततराणि प्रस्तरमूलानि बर्हिर्मूलेभ्यः १४
15 जुहूरसि घृताचीत्येतैः प्रतिमन्त्रमनूचीरसंस्पृष्टाः ...{Loading}...
जुहूरसि घृताचीत्येतैः प्रतिमन्त्रमनूचीरसंस्पृष्टाः स्रुचः प्रस्तरे सादयति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- With one of the each of these formulae beginning with juhūrasi ghrtāci1 he places the ladles pointing to the east, without touching each other, on the Prastara.
मूलम् ...{Loading}...
जुहूरसि घृताचीत्येतैः प्रतिमन्त्रमनूचीरसंस्पृष्टाः स्रुचः प्रस्तरे सादयति १५
इति नवमी कण्डिका