01 पूर्ववत्प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य विस्रस्येध्मङ् ...{Loading}...
पूर्ववत्प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य विस्रस्येध्मं कृष्णोऽस्याखरेष्ठ इति त्रिः प्रोक्षति । वेदिरसीति त्रिर्वेदिं बर्हिरसीति त्रिर्बर्हिः । अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्रं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम् १
सर्वाष् टीकाः ...{Loading}...
थिते
- Having addressed the sprinkling waters1 in the same manner as mentioned earlier2, having called the Brahman3, having untied (the bundle of) fuel,4 (the Adhvaryu) thrice sprinkles water on it with kr̥ṣno’syākhareṣṭhaḥ….5 With vedirasi…6 (he sprinkles water on) the altar thrice; with barhirasi…7 (he sprinkles water) on the grass thrice; having placed the grass with the knot towards the east within the altar he sprinkles water on the top part with dive tvã8, on the middle part with antarikṣāya tvā[^9] and on the root part with prthivyai tvā.[^10]
मूलम् ...{Loading}...
पूर्ववत्प्रोक्षणीरभिमन्त्र्य ब्रह्माणमामन्त्र्य विस्रस्येध्मं कृष्णोऽस्याखरेष्ठ इति त्रिः प्रोक्षति । वेदिरसीति त्रिर्वेदिं बर्हिरसीति त्रिर्बर्हिः । अन्तर्वेदि पुरोग्रन्थि बर्हिरासाद्य दिवे त्वेत्यग्रं प्रोक्षत्यन्तरिक्षाय त्वेति मध्यं पृथिव्यै त्वेति मूलम् १
02 स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति ...{Loading}...
स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति २
मूलम् ...{Loading}...
स्रुच्यग्राण्युपपाय्य मूलान्युपपाययति २
03 पोषाय त्वेति सहस्रुचा ...{Loading}...
पोषाय त्वेति सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्ष्य प्रोक्षणीशेषं स्वधा पितृभ्य इति दक्षिणायै श्रोणेरोत्तरस्याः सन्ततं निनीय पूषा ते ग्रन्थिं विष्यत्विति ग्रन्थिं विस्रंसयति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With poṣāya tvā…1 having sprinkled water on the knot of the cord from the east to the west, with svadhā pitr̥bhyaḥ… having poured the remaining sprinkling-water in a continuous line from the south-western corner upto the north-western corner of the altar, with pūṣā te granthiṁ viṣyatu3 he unties the knot.
मूलम् ...{Loading}...
पोषाय त्वेति सहस्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्ष्य प्रोक्षणीशेषं स्वधा पितृभ्य इति दक्षिणायै श्रोणेरोत्तरस्याः सन्ततं निनीय पूषा ते ग्रन्थिं विष्यत्विति ग्रन्थिं विस्रंसयति ३
04 प्राञ्चमुद्गूढम् प्रत्यञ्चमायच्छति ...{Loading}...
प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- He pulls out towards the west the portion of the knot which was set from the east.1
मूलम् ...{Loading}...
प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति ४
05 विष्णो स्तूपोऽसीति कर्षन्निवाहवनीयम् ...{Loading}...
विष्णो स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते नोद्यौति न प्रयौति न प्रतियौति न विक्षिपति न प्रमार्ष्टि न प्रतिमार्ष्टि नानुमार्ष्टि ५
सर्वाष् टीकाः ...{Loading}...
थिते
- With viṣṇostūpo’si1 he draws out the Prastara,2 dragging it as it were, towards the Āhavanīya (from the Barhis). He does not lift (it) up. He does not push it forward nor backwards, he does not throw it; he does not pass his hand (over the Prastara) either obliquely or backwards or forwards.3
[^]: TS I.1.11.g.
मूलम् ...{Loading}...
विष्णो स्तूपोऽसीति कर्षन्निवाहवनीयं प्रति प्रस्तरमपादत्ते नोद्यौति न प्रयौति न प्रतियौति न विक्षिपति न प्रमार्ष्टि न प्रतिमार्ष्टि नानुमार्ष्टि ५
06 अयम् प्राणश्चाक्पानश्च यजमानमपिगच्छताम् ...{Loading}...
अयं प्राणश्चाक्पानश्च यजमानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारी पवित्रे हव्यशोधने । यजमाने प्राणापानौ दधामीति तस्मिन्पवित्रे अपिसृज्य प्राणापानाभ्यां त्वा सतनुं करोमीति यजमानाय प्रयच्छति । यजमानो ब्रह्मणे ६
मूलम् ...{Loading}...
अयं प्राणश्चाक्पानश्च यजमानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारी पवित्रे हव्यशोधने । यजमाने प्राणापानौ दधामीति तस्मिन्पवित्रे अपिसृज्य प्राणापानाभ्यां त्वा सतनुं करोमीति यजमानाय प्रयच्छति । यजमानो ब्रह्मणे ६
07 ब्रह्मा प्रस्तरन् धारयति ...{Loading}...
ब्रह्मा प्रस्तरं धारयति यजमानो वा ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Either the Brahman or the sacrificer holds the Prastara.1
मूलम् ...{Loading}...
ब्रह्मा प्रस्तरं धारयति यजमानो वा ७
इत्यष्टमी कण्डिका