01 पूषा ते बिलं ...{Loading}...
पूषा ते बिलं विष्यत्विति सर्पिर्धानस्य बिलमपावर्त्य दक्षिणाग्नावाज्यं विलाप्यादितिरस्यच्छिद्रपत्त्रेत्याज्यस्थालोमादाय महीनां पयोऽस्योषधीनां रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्याया इति तस्यां पवित्रान्तर्हितायामाज्यं निरुप्येदं विष्णुर्विचक्रम इति दक्षिणाग्नावधिश्रित्येषे त्वेति दक्षिणार्धे गार्हपत्यस्याधिश्रित्योर्जे त्वेत्यपादाय वेदेनोपयम्य पत्न्या उपहरति १
सर्वाष् टीकाः ...{Loading}...
थिते
- With pūṣā te bilam1….having opened the mouth of the pitcher of ghee, having melted the ghee on the Dakṣiṇa-fire, with “aditirasyachhidrapatrā2” having taken the pot of ghee with mahīnāṁ payo’si3…having poured ghee in it (ghee-pot) on which two strainers have been kept, with “idaṁ viṣnur vicakrame4…, having kept the ghee-pot on the Dakṣina-fire, then with iṣe tva[^5] having kept (the ghee-pot) on the southern part of the Gārhapatya (-fire), with ūrje tvã[^6] having removed (the ghee-pot from the fire), having supported (the ghee-pot) with grass-brush (Veda), (the Adhvaryu) brings (the ghee-pot) to the wife of the sacrificer.
मूलम् ...{Loading}...
पूषा ते बिलं विष्यत्विति सर्पिर्धानस्य बिलमपावर्त्य दक्षिणाग्नावाज्यं विलाप्यादितिरस्यच्छिद्रपत्त्रेत्याज्यस्थालोमादाय महीनां पयोऽस्योषधीनां रसस्तस्य तेऽक्षीयमाणस्य निर्वपामि देवयज्याया इति तस्यां पवित्रान्तर्हितायामाज्यं निरुप्येदं विष्णुर्विचक्रम इति दक्षिणाग्नावधिश्रित्येषे त्वेति दक्षिणार्धे गार्हपत्यस्याधिश्रित्योर्जे त्वेत्यपादाय वेदेनोपयम्य पत्न्या उपहरति १
02 तत्सा निमील्य वीक्ष्यानुच्छ्वसन्त्यवेक्षते ...{Loading}...
तत्सा निमील्य वीक्ष्यानुच्छ्वसन्त्यवेक्षते महीनां पयोऽसीति २
सर्वाष् टीकाः ...{Loading}...
थिते
- Having closed her eyes, then (having opened them), then having looked at it (the ghee), she gazes it without breathing out, with mahīnām payo’si.1
मूलम् ...{Loading}...
तत्सा निमील्य वीक्ष्यानुच्छ्वसन्त्यवेक्षते महीनां पयोऽसीति २
03 तेजोऽसीत्युत्तरार्धे गार्हपत्यस्याधिश्रयति ...{Loading}...
तेजोऽसीत्युत्तरार्धे गार्हपत्यस्याधिश्रयति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- With tejo’si1 (the Adhvaryu) keeps (the pot of ghee) on the northern part of the Gārhapatya (-fire).
मूलम् ...{Loading}...
तेजोऽसीत्युत्तरार्धे गार्हपत्यस्याधिश्रयति ३
04 पत्न्यभावे तेजआदि लुप्यते ...{Loading}...
पत्न्यभावे तेजआदि लुप्यते गार्हपत्येऽधिश्रयणम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- In the absence of the wife (the rite of) keeping (the ghee-pot) over the gārhapatya-fire beginning with tejo’si is dropped.
मूलम् ...{Loading}...
पत्न्यभावे तेजआदि लुप्यते गार्हपत्येऽधिश्रयणम् ४
05 तेजसे त्वेत्यपादाय तेजोऽसि ...{Loading}...
तेजसे त्वेत्यपादाय तेजोऽसि तेजोऽनुप्रेहीति हरति । अग्निस्ते तेजो मा विनैदित्याहवनीयेऽधिश्रित्याग्नेर्जिह्वासीति स्फ्यस्य वर्त्मन्सादयति ५
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
तेजसे त्वेत्यपादाय तेजोऽसि तेजोऽनुप्रेहीति हरति । अग्निस्ते तेजो मा विनैदित्याहवनीयेऽधिश्रित्याग्नेर्जिह्वासीति स्फ्यस्य वर्त्मन्सादयति ५
06 आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्च निमील्य ...{Loading}...
आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्च निमील्य वीक्ष्यानुच्छ्वसन्तावाज्यमवेक्षेते ६
मूलम् ...{Loading}...
आज्यमसि सत्यमसीत्यध्वर्युर्यजमानश्च निमील्य वीक्ष्यानुच्छ्वसन्तावाज्यमवेक्षेते ६
07 अथैनदुदगग्राभ्याम् पवित्राभ्याम् पुनराहारमुत्पुनाति ...{Loading}...
अथैनदुदगग्राभ्यां पवित्राभ्यां पुनराहारमुत्पुनाति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Then (the Adhvaryu) purifies it (the ghee) by means two strainers with their points to the north (thrice) every time having moved forward and backward.1
मूलम् ...{Loading}...
अथैनदुदगग्राभ्यां पवित्राभ्यां पुनराहारमुत्पुनाति ७
इति षष्ठी कण्डिका