01 दिवः शिल्पमवततम् पृथिव्याः ...{Loading}...
दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितं तेन वयं सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेत्यग्नौ प्रहरति यस्मिन्प्रतितपत्युत्करे वा न्यस्यति १
मूलम् ...{Loading}...
दिवः शिल्पमवततं पृथिव्याः ककुभिः श्रितं तेन वयं सहस्रवल्शेन सपत्नं नाशयामसि स्वाहेत्यग्नौ प्रहरति यस्मिन्प्रतितपत्युत्करे वा न्यस्यति १
02 आशासाना सौमनसमित्यपरेण गार्हपत्यमूर्ध्वज्ञुमासीनाम् ...{Loading}...
आशासाना सौमनसमित्यपरेण गार्हपत्यमूर्ध्वज्ञुमासीनां पत्नीं सन्नह्यति तिष्ठन्तीं वा २
सर्वाष् टीकाः ...{Loading}...
थिते
- With āśāsānā…1 he girds the wife of the sacrificer who is sitting with knees raised or is standing (with a yoke-halter).
मूलम् ...{Loading}...
आशासाना सौमनसमित्यपरेण गार्हपत्यमूर्ध्वज्ञुमासीनां पत्नीं सन्नह्यति तिष्ठन्तीं वा २
03 वाचयतीत्येके ...{Loading}...
वाचयतीत्येके ३
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some (ritualists) he makes her recite (the verse).
मूलम् ...{Loading}...
वाचयतीत्येके ३
04 मौञ्जेन दाम्नान्यतरतः पाशेन ...{Loading}...
मौञ्जेन दाम्नान्यतरतः पाशेन योक्तेण वाभ्यन्तरं वाससः ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (He girds her) by means of (girdle) made out of a string of Muñja-grass having a noose at one end or with a yoke-halter,1 under the lower garment.
मूलम् ...{Loading}...
मौञ्जेन दाम्नान्यतरतः पाशेन योक्तेण वाभ्यन्तरं वाससः ४
05 न वासोऽभिसन्नह्यति अभिसन्नह्यतीत्येके ...{Loading}...
न वासोऽभिसन्नह्यति । अभिसन्नह्यतीत्येके ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He should not tie it over the garment. According to some (ritualists)1 he should tie it over the garment.
मूलम् ...{Loading}...
न वासोऽभिसन्नह्यति । अभिसन्नह्यतीत्येके ५
06 उत्तरेण नाभिन् निष्टर्क्यङ् ...{Loading}...
उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्थाप्योपोत्थायाग्ने गृहपत उप मा ह्वयस्वेति गार्हपत्यमुपतिष्ठते ६
सर्वाष् टीकाः ...{Loading}...
थिते
-
Towards the left of the navel (after the Adhvaryu) has made a knot that can be easily loosened, has shifted (the end of the girdle) to the south, and has placed (it) to the right of the navel, having stood up, (the wife of the sacrificer) stands near the Gārhapatya praising it with agne gr̥hapate…1
-
KS I.10.
मूलम् ...{Loading}...
उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं कृत्वा प्रदक्षिणं पर्यूह्य दक्षिणेन नाभिमवस्थाप्योपोत्थायाग्ने गृहपत उप मा ह्वयस्वेति गार्हपत्यमुपतिष्ठते ६
07 देवानाम् पत्नीरुप मा ...{Loading}...
देवानां पत्नीरुप मा ह्वयध्वं पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिंसीरिति देवपत्नीरुपतिष्ठते ७
सर्वाष् टीकाः ...{Loading}...
थिते
- She stands praising the wives of the gods with devānāṁ patnīḥ…..1
मूलम् ...{Loading}...
देवानां पत्नीरुप मा ह्वयध्वं पत्नि पत्न्येष ते लोको नमस्ते अस्तु मा मा हिंसीरिति देवपत्नीरुपतिष्ठते ७
08 तस्माद्देशादपक्रम्य सुप्रजसस्त्वा वयमिति ...{Loading}...
तस्माद्देशादपक्रम्य सुप्रजसस्त्वा वयमिति दक्षिणत उदीच्युपविशति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having gone away from that place, to the south, she sits with her face to the north, with suprajasastvā vayam….1
मूलम् ...{Loading}...
तस्माद्देशादपक्रम्य सुप्रजसस्त्वा वयमिति दक्षिणत उदीच्युपविशति ८
09 इन्द्राणीवाविधबा भूयासमदितिरिव सुपुत्रा ...{Loading}...
इन्द्राणीवाविधबा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति जपति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- She mutters indrāṇīvāvidhavā…1
मूलम् ...{Loading}...
इन्द्राणीवाविधबा भूयासमदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्योपनिषदे सुप्रजास्त्वायेति जपति ९
10 युक्ता मे यज्ञमन्वासाता ...{Loading}...
युक्ता मे यज्ञमन्वासाता इति यजमानः सम्प्रेष्यति १०
सर्वाष् टीकाः ...{Loading}...
थिते
- The sacrificer orders “Girded one she should remain sitting through my sacrifice."1
मूलम् ...{Loading}...
युक्ता मे यज्ञमन्वासाता इति यजमानः सम्प्रेष्यति १०
11 बह्वाज्याभ्यान् दर्शपूर्णमासाभ्यां यजत ...{Loading}...
बह्वाज्याभ्यां दर्शपूर्णमासाभ्यां यजत इति विज्ञायते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- “He performs the New and Full-moon-sacrifices with ample ghee"-This is known (from a Brāhmaṇa-text).1
मूलम् ...{Loading}...
बह्वाज्याभ्यां दर्शपूर्णमासाभ्यां यजत इति विज्ञायते ११
इति पञ्चमी कण्डिका