01 प्राञ्चौ वेद्यंसावुन्नयति प्रतीची ...{Loading}...
प्राञ्चौ वेद्यंसावुन्नयति प्रतीची श्रोणी १
मूलम् ...{Loading}...
प्राञ्चौ वेद्यंसावुन्नयति प्रतीची श्रोणी १
02 पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये ...{Loading}...
पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये सन्नततरा भवति २
सर्वाष् टीकाः ...{Loading}...
थिते
- The altar is narrower in the east, broader on the west and rather contracted in the middle.1
मूलम् ...{Loading}...
पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये सन्नततरा भवति २
03 यन्मूलमतिशेते स्फ्येन तच्छिनत्ति ...{Loading}...
यन्मूलमतिशेते स्फ्येन तच्छिनत्ति न नखेन ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Whatever root remains (on the altar) he cuts it by means of the wooden sword (Sphya) (and) not by means of his nail.1
मूलम् ...{Loading}...
यन्मूलमतिशेते स्फ्येन तच्छिनत्ति न नखेन ३
04 यत्पुरीषमतिशेत उत्करे तन्निवपति ...{Loading}...
यत्पुरीषमतिशेत उत्करे तन्निवपति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Whatever loose soil remains, he throws it on the rubbish-heap.
मूलम् ...{Loading}...
यत्पुरीषमतिशेत उत्करे तन्निवपति ४
05 आहार्यपुरीषाम् पशुकामस्य कुर्यात् ...{Loading}...
आहार्यपुरीषां पशुकामस्य कुर्यात् ५
सर्वाष् टीकाः ...{Loading}...
थिते
- In the case of (a sacrificer) desirous of cattle, he should prepare (the altar) by means of the loose soil which is to be brought from another place).
मूलम् ...{Loading}...
आहार्यपुरीषां पशुकामस्य कुर्यात् ५
06 यत्प्राक् खननात्तत्कृत्वा यदाहरेत्तन्मन्त्रेण ...{Loading}...
यत्प्राक् खननात्तत्कृत्वा यदाहरेत्तन्मन्त्रेण खनेत् ६
मूलम् ...{Loading}...
यत्प्राक् खननात्तत्कृत्वा यदाहरेत्तन्मन्त्रेण खनेत् ६
07 ब्रह्मन्नुत्तरम् म्परिग्राहम् परिग्रहीष्यामीति ...{Loading}...
ब्रह्मन्नुत्तरं म्परिग्राहं परिग्रहीष्यामीति ब्रह्माणमामन्त्र्य स्फ्येन वेदिं परिगृह्णात्यृतमसीति दक्षिणतः । ऋतसदनमसीति पश्चात् । ऋतश्रीरसीत्युत्तरतः ७
मूलम् ...{Loading}...
ब्रह्मन्नुत्तरं म्परिग्राहं परिग्रहीष्यामीति ब्रह्माणमामन्त्र्य स्फ्येन वेदिं परिगृह्णात्यृतमसीति दक्षिणतः । ऋतसदनमसीति पश्चात् । ऋतश्रीरसीत्युत्तरतः ७
08 विपरीतौ परिग्राहावेके समामनन्ति ...{Loading}...
विपरीतौ परिग्राहावेके समामनन्ति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some ritualists (the order of these two) tracing-outs should be reverse.1
मूलम् ...{Loading}...
विपरीतौ परिग्राहावेके समामनन्ति ८
09 धा असि स्वधा ...{Loading}...
धा असि स्वधा असीति प्रतीचीं वेदिं स्फ्येन योयुप्यते ९
मूलम् ...{Loading}...
धा असि स्वधा असीति प्रतीचीं वेदिं स्फ्येन योयुप्यते ९
10 उदादाय पृथिवीञ् जीरदानुरिति ...{Loading}...
उदादाय पृथिवीं जीरदानुरिति वेदिमनुवीक्षते १०
सर्वाष् टीकाः ...{Loading}...
थिते
- With udādāya pr̥thivīm jīradānuḥ…1 he looks along the altar.
मूलम् ...{Loading}...
उदादाय पृथिवीं जीरदानुरिति वेदिमनुवीक्षते १०
11 पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यन् ...{Loading}...
पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यञ्चं स्तब्ध्वा सम्प्रेष्यति प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च सम्मृड्ढि पत्नीं सन्नह्याज्येनोदेहीति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- In the western half, at the distance of one third of the altar, having kept the Sphya erect crosswise1, he orders2 the Āgnīdhra: “Do you put down the ladle of the Prokṣaṇī (sprinkling-waters)3; bring forth the sacrificial fuel and the barhis (grass).4 cleanse the spoon and the ladles;5 string round the waist of the wife of the sacrificer;6 come up with ghee”.7
मूलम् ...{Loading}...
पश्चार्धे वेदेर्वितृतीयदेशे स्फ्यं तिर्यञ्चं स्तब्ध्वा सम्प्रेष्यति प्रोक्षणीरासादयेध्माबर्हिरुपसादय स्रुवं च स्रुचश्च सम्मृड्ढि पत्नीं सन्नह्याज्येनोदेहीति ११
12 अपि वा न ...{Loading}...
अपि वा न सम्प्रैषं ब्रूयात् १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Or, rather, he should not utter the order.1
मूलम् ...{Loading}...
अपि वा न सम्प्रैषं ब्रूयात् १२
13 प्रोक्षणीरभिपूर्योदञ्चं स्फ्यमपोह्य दक्षिणेन ...{Loading}...
प्रोक्षणीरभिपूर्योदञ्चं स्फ्यमपोह्य दक्षिणेन स्फ्यमसंस्पृष्टा उपनिनीय स्फ्यस्य वर्त्मन्सादयत्यृतसधस्थेति द्वेष्यं मनसा ध्यायन् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having filled the sprinkling waters, having removed the Sphya towards the north, having poured water to the south (on the place where the Sphya was fixed), in such a manner that the water does not touch the Sphya, while thinking about the enemy in the mind1 he places the waters on the trace made by means of the Sphya with r̥tasadha stha.2
मूलम् ...{Loading}...
प्रोक्षणीरभिपूर्योदञ्चं स्फ्यमपोह्य दक्षिणेन स्फ्यमसंस्पृष्टा उपनिनीय स्फ्यस्य वर्त्मन्सादयत्यृतसधस्थेति द्वेष्यं मनसा ध्यायन् १३
14 शतभृष्टिरसि वानस्पत्यो द्विषतो ...{Loading}...
शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुरस्तात्प्रत्यञ्चमुत्करे स्फ्यमुदस्यति द्वेष्यं मनसा ध्यायन् १४
मूलम् ...{Loading}...
शतभृष्टिरसि वानस्पत्यो द्विषतो वध इति पुरस्तात्प्रत्यञ्चमुत्करे स्फ्यमुदस्यति द्वेष्यं मनसा ध्यायन् १४
15 नानवनिज्य हस्तौ पात्राणि ...{Loading}...
नानवनिज्य हस्तौ पात्राणि पराहन्ति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- Without washing his hands he should not touch the utensils.1
मूलम् ...{Loading}...
नानवनिज्य हस्तौ पात्राणि पराहन्ति १५
16 हस्ताववनिज्य स्फ्यम् प्रक्षालयत्यग्रमप्रतिमृशन् ...{Loading}...
हस्ताववनिज्य स्फ्यं प्रक्षालयत्यग्रमप्रतिमृशन् १६
सर्वाष् टीकाः ...{Loading}...
थिते
- Having washed his hands he washes the Sphya without touching its end.1
मूलम् ...{Loading}...
हस्ताववनिज्य स्फ्यं प्रक्षालयत्यग्रमप्रतिमृशन् १६
17 उत्तरेणाहवनीयम् प्रागग्रमिध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरम् ...{Loading}...
उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरं बर्हिः १७
सर्वाष् टीकाः ...{Loading}...
थिते
- To the north of the Āhavanīya-fire he places the fuel and sacrificial grass-fuel to the south, sacrificial grass to the north.
मूलम् ...{Loading}...
उत्तरेणाहवनीयं प्रागग्रमिध्माबर्हिरुपसादयति दक्षिणमिध्ममुत्तरं बर्हिः १७
इति तृतीया कण्डिका इति प्रथमः पटलः