01 समानजातीयेन कर्मणैकैकमपवर्जयति ...{Loading}...
समानजातीयेन कर्मणैकैकमपवर्जयति १
सर्वाष् टीकाः ...{Loading}...
थिते
- By means of a rite of the same type (the Adhvaryu) completes (the similar rites) one by one.1
मूलम् ...{Loading}...
समानजातीयेन कर्मणैकैकमपवर्जयति १
02 यानि विभवन्ति सकृत्तानि ...{Loading}...
यानि विभवन्ति सकृत्तानि क्रियन्ते २
सर्वाष् टीकाः ...{Loading}...
थिते
- Those rites which can be performed once only1 are to be performed once only.
मूलम् ...{Loading}...
यानि विभवन्ति सकृत्तानि क्रियन्ते २
03 उरु प्रथस्वोरु ते ...{Loading}...
उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयन्सर्वाणि कपालान्यभिप्रथयति ३
मूलम् ...{Loading}...
उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामिति पुरोडाशं प्रथयन्सर्वाणि कपालान्यभिप्रथयति ३
04 अतुङ्गमनपूपाकृतिङ् कूर्मस्येव प्रतिकृतिमश्वशफमात्रङ् ...{Loading}...
अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं करोति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- He makes the sacrificial bread which is not very high, not of the form of an apūpa (a kind of pan-cake) but which is of the shape of a tortoise as it were, and of the size of a horse’s hoof.2
मूलम् ...{Loading}...
अतुङ्गमनपूपाकृतिं कूर्मस्येव प्रतिकृतिमश्वशफमात्रं करोति ४
05 यावन्तं वा मन्यते ...{Loading}...
यावन्तं वा मन्यते ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (he makes it) as big as he considers (to be adequate for the use in the ritual).1
मूलम् ...{Loading}...
यावन्तं वा मन्यते ५
06 तन् न सत्रा ...{Loading}...
तं न सत्रा पृथं करोतीत्येके ६
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some ritualists,1 he does not make it very broad.
मूलम् ...{Loading}...
तं न सत्रा पृथं करोतीत्येके ६
07 त्वचङ् गृह्णीष्वेत्यद्भिः श्लक्ष्णीकरोत्यनतिक्षारयन् ...{Loading}...
त्वचं गृह्णीष्वेत्यद्भिः श्लक्ष्णीकरोत्यनतिक्षारयन् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With tvacaṁ gr̥hṇīṣva1 he makes (them) smooth with out letting (water) flow.
मूलम् ...{Loading}...
त्वचं गृह्णीष्वेत्यद्भिः श्लक्ष्णीकरोत्यनतिक्षारयन् ७
08 अन्तरितं रक्षोऽन्तरिता अरातय ...{Loading}...
अन्तरितं रक्षोऽन्तरिता अरातय इति सर्वाणि हवींषि त्रिः पर्यग्नि कृत्वा देवस्त्वा सविता श्रपयत्वित्युल्मुकैः परितपति ८
मूलम् ...{Loading}...
अन्तरितं रक्षोऽन्तरिता अरातय इति सर्वाणि हवींषि त्रिः पर्यग्नि कृत्वा देवस्त्वा सविता श्रपयत्वित्युल्मुकैः परितपति ८
09 अग्निस्ते तनुवम् मातिधागिति ...{Loading}...
अग्निस्ते तनुवं मातिधागिति दर्भैरभिज्वलयति ज्वालैर्वा ९
सर्वाष् टीकाः ...{Loading}...
थिते
- With agniste tanuvaṁ mātidhāk1 he enlightens (the breads) by means of (burning) darbha-blades or (any other) burning (objects).
मूलम् ...{Loading}...
अग्निस्ते तनुवं मातिधागिति दर्भैरभिज्वलयति ज्वालैर्वा ९
10 अविदहन्तः श्रपयतेति वाचं ...{Loading}...
अविदहन्तः श्रपयतेति वाचं विसृजते १०
मूलम् ...{Loading}...
अविदहन्तः श्रपयतेति वाचं विसृजते १०
11 आग्नीध्रो हवींषि सुशृतानि ...{Loading}...
आग्नीध्रो हवींषि सुशृतानि करोति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- The Āgnīdhra bakes the oblations (the breads) properly.1
मूलम् ...{Loading}...
आग्नीध्रो हवींषि सुशृतानि करोति ११
12 सम् ब्रह्मणा पृच्यस्वेति ...{Loading}...
सं ब्रह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति १२
मूलम् ...{Loading}...
सं ब्रह्मणा पृच्यस्वेति वेदेन पुरोडाशे साङ्गारं भस्माध्यूहति १२
13 अत्र वा वाचं ...{Loading}...
अत्र वा वाचं विसृजेत् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or rather, he may release his speech at this stage.
मूलम् ...{Loading}...
अत्र वा वाचं विसृजेत् १३
14 अङ्गुलिप्रक्षालनम् पात्रीनिर्णेजनञ् चोल्मुकेनाभितप्य ...{Loading}...
अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिस्रो लोखा लिखति प्राचीरुदीचीर्वा १४
सर्वाष् टीकाः ...{Loading}...
थिते
- Having heated the water with which he has washed his fingers and water with which he has washed the pan, by means of a burning fire-brand, he draws three lines within the altar from west to the east or from south to the north by means of the Sphya (wooden sword).
मूलम् ...{Loading}...
अङ्गुलिप्रक्षालनं पात्रीनिर्णेजनं चोल्मुकेनाभितप्य स्फ्येनान्तर्वेदि तिस्रो लोखा लिखति प्राचीरुदीचीर्वा १४
15 तास्वसंस्यन्दयंस्त्रिर्निनयति प्रत्यगपवर्गमेकताय स्वाहेत्येतैः ...{Loading}...
तास्वसंस्यन्दयंस्त्रिर्निनयति प्रत्यगपवर्गमेकताय स्वाहेत्येतैः प्रतिमन्त्रम् १५
सर्वाष् टीकाः ...{Loading}...
थिते
- In these lines, he pours (that wash-water mixed together) in each line with one of the formulae (in sequence) beginning with ekatāya Svāhā1 without letting the water flow.
मूलम् ...{Loading}...
तास्वसंस्यन्दयंस्त्रिर्निनयति प्रत्यगपवर्गमेकताय स्वाहेत्येतैः प्रतिमन्त्रम् १५
16 निनीय वाभितपेदभितपेत् ...{Loading}...
निनीय वाभितपेदभितपेत् १६
सर्वाष् टीकाः ...{Loading}...
थिते
- Or rather he may heat (the water) after having poured it.1
मूलम् ...{Loading}...
निनीय वाभितपेदभितपेत् १६
इति पञ्चविंशी कण्डिका इति प्रथमः प्रश्नः