01 मरुतां शर्धोऽसीति षष्ठम् ...{Loading}...
मरुतां शर्धोऽसीति षष्ठम् । धर्मासीति सप्तमम् । चित स्थेत्यष्टमम् १
मूलम् ...{Loading}...
मरुतां शर्धोऽसीति षष्ठम् । धर्मासीति सप्तमम् । चित स्थेत्यष्टमम् १
02 एवमुत्तरङ् कपालयोगमुपदधाति ...{Loading}...
एवमुत्तरं कपालयोगमुपदधाति २
मूलम् ...{Loading}...
एवमुत्तरं कपालयोगमुपदधाति २
03 अपि वा मध्यममुपधाय ...{Loading}...
अपि वा मध्यममुपधाय सव्यस्य पाणेरङ्गुल्याभिनिधाय निर्दग्धं रक्षो निर्दग्धा अरातय इति कपालेऽङ्गारमत्याधाय धर्त्रमसीति तस्मादपरं धरुणमसीति तस्मात्पूर्वं यथायोगमितराणि ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or, rather, having placed the central (potsherd), having put the forefinger of the left hand upon it, with nirdagdhaṁ rakṣaḥ… having kept an ember (by means of the fire-stirring stick in his right hand) upon that potsherd, with dhartramasi (he places) the second to the west (of the central potsherd), with dharuṇamasi (he places) the third to the east (of the central potsherd) and (he places) the other potsherds in accordance with the suitability.
मूलम् ...{Loading}...
अपि वा मध्यममुपधाय सव्यस्य पाणेरङ्गुल्याभिनिधाय निर्दग्धं रक्षो निर्दग्धा अरातय इति कपालेऽङ्गारमत्याधाय धर्त्रमसीति तस्मादपरं धरुणमसीति तस्मात्पूर्वं यथायोगमितराणि ३
04 तस्यतस्याङ्गुल्याभिनिधानमङ्गाराधिवर्तनञ् च वाजसनेयिनः ...{Loading}...
तस्यतस्याङ्गुल्याभिनिधानमङ्गाराधिवर्तनं च वाजसनेयिनः समामनन्ति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of the Vājasaneyins1 the putting of the fore-finger and keeping of the ember (should be done) in connection with each (potsherd).
मूलम् ...{Loading}...
तस्यतस्याङ्गुल्याभिनिधानमङ्गाराधिवर्तनं च वाजसनेयिनः समामनन्ति ४
05 चित स्थोर्ध्वचित इत्यूर्ध्वमष्टाभ्य ...{Loading}...
चित स्थोर्ध्वचित इत्यूर्ध्वमष्टाभ्य उपदधाति तूष्णीं वा ५
मूलम् ...{Loading}...
चित स्थोर्ध्वचित इत्यूर्ध्वमष्टाभ्य उपदधाति तूष्णीं वा ५
06 भृगूणामङ्गिरसान् तपसा तप्यध्वमिति ...{Loading}...
भृगूणामङ्गिरसां तपसा तप्यध्वमिति वेदेन कपालेष्वङ्गारानध्यूह्य मदन्तीरधिश्रयति ६
मूलम् ...{Loading}...
भृगूणामङ्गिरसां तपसा तप्यध्वमिति वेदेन कपालेष्वङ्गारानध्यूह्य मदन्तीरधिश्रयति ६
इति त्रयोविंशी कण्डिका इति सप्तमः पटलः