01 उच्चैः समाहन्तवा इति ...{Loading}...
उच्चैः “समाहन्तवा+++(वै = समाहन्तव्यम्)+++” इति संप्रेष्यति १
सर्वाष् टीकाः ...{Loading}...
थिते
- The Adhvaryu orders (Āgnīdhra) for striking heavily.1
मूलम् ...{Loading}...
उच्चैः समाहन्तवा इति सम्प्रेष्यति १
02 कुटरुरसि मधुजिह्व इत्याग्नीध्रोऽश्मानमादायेषमावदोर्जमावदेति ...{Loading}...
“कुटरुरसि मधुजिह्व” इत्याग्नीध्रो ऽश्मानम् आदाय
“इषमावदोर्जमावदे"ति दृषदुपले समाहन्ति २
मूलम् ...{Loading}...
कुटरुरसि मधुजिह्व इत्याग्नीध्रोऽश्मानमादायेषमावदोर्जमावदेति दृषदुपले समाहन्ति २
03 द्विर्दृषदि सकृदुपलायान् त्रिः ...{Loading}...
द्विर् दृषदि सकृदुपलायां त्रिः +++(इति)+++ संचारयन् नवकृत्वः संपादयति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Twice on the upper stone and once on the lower stone (he strikes). (In this way) doing (the act of stiking) for three times he makes (the total number of striking) nine times.
मूलम् ...{Loading}...
द्विर्दृषदि सकृदुपलायां त्रिः सञ्चारयन्नवकृत्वः सम्पादयति ३
04 सावित्रेण वा शम्यामादाय ...{Loading}...
सावित्रेण+++(=“देवस्य त्वा …”)+++ वा शम्याम्+++(=दण्डविशेषम्)+++ आदाय तया समाहन्ति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- Or having taken a wooden peg (yoke-pin) he strikes with the Savitr̥-formula by means of it (peg).1
[^1C: f. SB I.2.1.17.
मूलम् ...{Loading}...
सावित्रेण वा शम्यामादाय तया समाहन्ति ४
05 वर्षवृद्धमसीति पुरस्ताच्छूर्पमुपोहत्युत्तरतो वा ...{Loading}...
“वर्षवृद्धमसी"ति +++(उलूखलस्य)+++ पुरस्ताच् छूर्पम् उपोहत्य् उत्तरतो वा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- With varṣavr̥ddhamasi…1 the Adhvaryu keeps the winnowing basket (containing the grains) to the east or to the north (of the mortar).
मूलम् ...{Loading}...
वर्षवृद्धमसीति पुरस्ताच्छूर्पमुपोहत्युत्तरतो वा ५
06 वर्षवृद्धा स्थेत्यभिमन्त्र्य प्रति ...{Loading}...
“वर्षवृद्धा स्थे"त्यभिमन्त्र्य
“प्रति त्वा वर्षवृद्धं वेत्त्वि"त्य् उद्वपति ६
मूलम् ...{Loading}...
वर्षवृद्धा स्थेत्यभिमन्त्र्य प्रति त्वा वर्षवृद्धं वेत्त्वित्युद्वपति ६
07 परापूतं रक्षः परापूता ...{Loading}...
“परापूतं रक्षः, परापूता अरातय” इत्य् उत्करे परापुनाति ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With parāpūtaṁ rakṣaḥ parāpūtā arātayaḥ1 he winnows out (the husks from the grains) on the Utkara (rubbish heap).
मूलम् ...{Loading}...
परापूतं रक्षः परापूता अरातय इत्युत्करे परापुनाति ७
08 प्रविद्धं रक्षः पराध्माता ...{Loading}...
“प्रविद्धं रक्षः, पराध्माता अमित्रा” इति तुषान् प्रस्कन्दतो ऽनुमन्त्रयते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- He addresses with praviddhaṁ rakṣaḥ parādhmātā amitrāḥ the husks falling down from the grains.
मूलम् ...{Loading}...
प्रविद्धं रक्षः पराध्माता अमित्रा इति तुषान्प्रस्कन्दतोऽनुमन्त्रयते ८
09 मध्यमे पुरोडाशकपाले तुषानोप्य ...{Loading}...
मध्यमे पुरोडाशकपाले तुषान् ओप्य “रक्षसां भागो ऽसी"त्यधस्तात् कृष्णाजिनस्योपवपत्य् उत्तरमपरम् अवान्तरदेशम् ९
सर्वाष् टीकाः ...{Loading}...
थिते
- having poured out the husks on the middle potsherd (out of the potsherds to be used afterwards for baking) the sacrificial bread, with rakṣasāṁ bhāgo’si1 he scatters (the husks) under the black-antelope’s skin towards the north-west.
मूलम् ...{Loading}...
मध्यमे पुरोडाशकपाले तुषानोप्य रक्षसां भागो ऽसीत्यधस्तात्कृष्णाजिनस्योपवपत्युत्तरमपरमवान्तरदेशम् ९
10 हस्तेनोपवपतीति बृह्वृचब्राह्मणम् ...{Loading}...
“हस्तेनोपवपती"ति बृह्वृचब्राह्मणम् १०
मूलम् ...{Loading}...
हस्तेनोपवपतीति बृह्वृचब्राह्मणम् १०
11 अद्भिः कपालं संस्पर्श्य ...{Loading}...
अद्भिः कपालं संस्पर्श्य
प्रज्ञातं +++(रक्षःकपालम्?)+++ निधायाप उपस्पृश्य +++(रक्षस्कर्मत्वात्)+++
“वायुर्वो वि विनक्त्विति” विविच्य
“देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वि"ति पात्र्यां तण्डुलान् प्रस्कन्दयित्वा
“अदब्धेन वश्चक्षुषावपश्यामि रायस्पोषाय वर्चसे!
सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशास” इत्यवेक्ष्य “त्रिष्फलीकर्तवा+++(=त्रिः फलीकरणीयम्!)+++” इति संप्रेष्यति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Having caused the potsherd to be touched by means of water, having kept it on some marked place, having touched water, with vāyur vo vivinaktu…1 having separated the husked grains (out of the unhusked ones), with devo vaḥ savitā hiraṇyapāṇiḥ pratigr̥hṇātu2 having poured the grains in a vessel, with adabdhena vaścakṣuṣāvapasyāmi…3 having looked at them, he orders (the preparer of the oblation material) with triṣphalīkartavai (to be pounded thrice)..4
मूलम् ...{Loading}...
अद्भिः कपालं संस्पर्श्य प्रज्ञातं निधायाप उपस्पृश्य वायुर्वो वि विनक्त्विति विविच्य देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्विति पात्र्यां तण्डुलान्प्रस्कन्दयित्वादब्धेन वश्चक्षुषावपश्यामि रायस्पोषाय वर्चसे सुप्रजास्त्वाय चक्षुषो गोपीथायाशिषमाशास इत्यवेक्ष्य त्रिष्फलीकर्तवा इति सम्प्रेष्यति ११
12 या यजमानस्य पत्नी ...{Loading}...
या यजमानस्य पत्नी साभिद्रुत्यावहन्ति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Having run towards, she who is the wife of the sacrificer, strikes.
मूलम् ...{Loading}...
या यजमानस्य पत्नी साभिद्रुत्यावहन्ति १२
13 यो वा कश्चिदविद्यमानायाम् ...{Loading}...
यो वा कश्चिदविद्यमानायाम् १३
सर्वाष् टीकाः ...{Loading}...
थिते
- In her absence1 anyone else does this work.
मूलम् ...{Loading}...
यो वा कश्चिदविद्यमानायाम् १३
इति विंशी कण्डिका