01 सशूकायामग्निहोत्रहवण्यामप आनीय पूर्ववदुत्पूयाभिमन्त्र्य ...{Loading}...
सशूकायाम् अग्निहोत्रहवण्याम् अप आनीय
पूर्ववद् +++(सान्नाय्यवत्)+++ उत्पूयाभिमन्त्र्य
“ब्रह्मन् प्रोक्षिष्यामीति” ब्रह्माणमामन्त्र्य
“देवस्य त्वे"त्यनुद्रुत्य
“अग्नये वो जुष्टं प्रोक्षामी"ति यथादेवतं +++(ऊहया परिवर्त्य मन्त्रं)+++ हविस् त्रिः प्रोक्षन्
नाग्निमभिप्रोक्षेत् १
सर्वाष् टीकाः ...{Loading}...
थिते
- Having poured water into the Agnihotra-ladle in which some grain-particles are still there,1 having purified it in the same manner as (described) earlier,2 having addressed it with a formula, “O Brahman, I shall sprinkle water (on the grains)3” having called the Brahman, having recited devasya tvā…4 sprinkling water on the grains) thrice, in accordance with the deity, (the Adhvaryu) should not sprinkle (water) on the fire.5
मूलम् ...{Loading}...
सशूकायामग्निहोत्रहवण्यामप आनीय पूर्ववदुत्पूयाभिमन्त्र्य ब्रह्मन्प्रोक्षिष्यामीति ब्रह्माणमामन्त्र्य देवस्य त्वेत्यनुद्रुत्याग्नये वो जुष्टं प्रोक्षामीति यथादेवतं हविस्त्रिः प्रोक्षन्नाग्निमभिप्रोक्षेत् १
02 यन् द्विष्यात्तस्याभिप्रोक्षेत् ...{Loading}...
यं द्विष्यात्तस्याभिप्रोक्षेत् २
सर्वाष् टीकाः ...{Loading}...
थिते
- (In the case of a sacrificer) whom he hates, he should sprinkle (water on the fire) for him.
मूलम् ...{Loading}...
यं द्विष्यात्तस्याभिप्रोक्षेत् २
03 उत्तानानि पात्राणि पर्यावर्त्य ...{Loading}...
उत्तानानि पात्राणि पर्यावर्त्य
“शुन्धध्वं दैव्याय कर्मण” इति त्रिः प्रोक्ष्य
प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय
हविष्चीर्णनम्
“देवस्य त्वा सवितुः प्रसव” इति कृष्णाजिनम् आदाय
“अवधूतं रक्षो, ऽवधूता अरातय” इत्युत्करे+++(=अवकरराशौ वेदिस्थायां)+++ त्रिरवधूनोत्य् ऊर्ध्वग्रीवं +++(कृष्णाजिनम्)+++ बहिष्टाद् विशसनम्+++(=विच्छिन्नभागः कृष्णाजिनस्य)+++ ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having turned up the pots with their opening side up,1 with śundhadhvaṁ daivyāya karmaṇe2 having sprinkled water on them thrice, having kept the remaining sprinkling water3 to the east of the Gārhapatya fire, with devasya tvā savituḥ prasave… having taken the black antelope’s skin in his hand, with avadhūtaṁ rakṣo’vadhūtā arātayaḥ[4] he shakes it thrice on the place of rubbish heap5 with its neck upwards and the inner part outside.
मूलम् ...{Loading}...
उत्तानानि पात्राणि पर्यावर्त्य शुन्धध्वं दैव्याय कर्मण इति त्रिः प्रोक्ष्य प्रोक्षणीशेषमग्रेण गार्हपत्यं निधाय देवस्य त्वा सवितुः प्रसव इति कृष्णाजिनमादायावधूतं रक्षोऽवधूता अरातय इत्युत्करे त्रिरवधूनोत्यूर्ध्वग्रीवं बहिष्टाद्विशसनम् ३
04 अदित्यास्त्वगसीत्युत्तरेण गार्हपत्यमुत्करदेशे वा ...{Loading}...
“अदित्यास् त्वग् असी"त्युत्तरेण गार्हपत्यम् उत्करदेशे वा प्रतीचीनग्रीवम् उत्तरलोमोपस्तृणाति ४
मूलम् ...{Loading}...
अदित्यास्त्वगसीत्युत्तरेण गार्हपत्यमुत्करदेशे वा प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति ४
05 पुरस्तात्प्रतीचीम् भसदमुपसमस्यति ...{Loading}...
पुरस्तात् +++(भागेन +अधस्तात्)+++ प्रतीचीं +++(गमयित्वा)+++ भसदम्+++(=कटिप्रदेशं)+++ उपसमस्यति ५
सर्वाष् टीकाः ...{Loading}...
थिते
- He folds the part near the hip (of the skin) from the east to the west.
मूलम् ...{Loading}...
पुरस्तात्प्रतीचीं भसदमुपसमस्यति ५
06 अनुत्सृजन्कृष्णाजिनमधिषवणमसीति तस्मिन्नुलूखलमधिवर्तयति ...{Loading}...
अनुत्सृजन् कृष्णाजिनम् “अधिषवणमसी"ति तस्मिन्न् उलूखलम् अधिवर्तयति ६
मूलम् ...{Loading}...
अनुत्सृजन्कृष्णाजिनमधिषवणमसीति तस्मिन्नुलूखलमधिवर्तयति ६
07 अनुत्सृजन्नुलूखलमग्नेस्तनूरसीति तस्मिन्हविरावपति त्रिर्यजुषा ...{Loading}...
अनुत्सृजन्न् उलूखलम् “अग्नेस् तनूरसी"ति तस्मिन् हविरावपति - त्रिर् यजुषा, तूष्णीं चतुर्थम् ७
सर्वाष् टीकाः ...{Loading}...
थिते
- Without leaving the contact of the mortar (by means of bis left hand) he pours the oblation (material) on it (mortar) with agnestanūrasi.1 thrice with a yajus (formula) and for the fourth time silently (without any formula).
मूलम् ...{Loading}...
अनुत्सृजन्नुलूखलमग्नेस्तनूरसीति तस्मिन्हविरावपति त्रिर्यजुषा तूष्णीं चतुर्थम् ७
08 अद्रिरसि वानस्पत्य इति ...{Loading}...
“अद्रिर् असि वानस्पत्य” इति मुसलम् आदाय
“हविष्कृद् एही"ति त्रिर् अवहन्ति ।
अनवघ्नन् वा हविष्कृतं ह्वयति ८
मूलम् ...{Loading}...
अद्रिरसि वानस्पत्य इति मुसलमादाय हविष्कृदेहीति त्रिरवहन्ति । अनवघ्नन्वा हविष्कृतं ह्वयति ८
09 हविष्कृदेहीति ब्राह्मणस्य हविष्कृदागहीति ...{Loading}...
“हविष्कृदेही"ति ब्राह्मणस्य
“हविष्कृदागही"ति राजन्यस्य
“हविष्कृदाद्रवे"ति वैश्यस्य
“हविष्कृदाधावे"ति शूद्रस्य +++(निषादस्थपतेर् यजमानस्य)+++ ९
सर्वाष् टीकाः ...{Loading}...
थिते
- The words haviṣkṛdehi (should) be used in the sacrifice of a Brāhmana, haviṣkṛdāgahi…of a Kṣatriya, haviṣkṛdādrava… of a Vaiśya, and haviṣkṛdādhāva…. of a Śudra.1
मूलम् ...{Loading}...
हविष्कृदेहीति ब्राह्मणस्य हविष्कृदागहीति राजन्यस्य हविष्कृदाद्रवेति वैश्यस्य हविष्कृदाधावेति शूद्रस्य ९
10 प्रथमं वा सर्वेषाम् ...{Loading}...
प्रथमं वा सर्वेषाम् १०
सर्वाष् टीकाः ...{Loading}...
थिते
- Or the first (call may) apply to all (the castes).1
मूलम् ...{Loading}...
प्रथमं वा सर्वेषाम् १०
11 अव रक्षो दिवः ...{Loading}...
“अव रक्षो दिवः सपत्नं वध्यासम्” इत्यवहन्ति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With ava rakṣo divaḥ sapatnaṁ vadhyāsam… he strikes (pounds) (the rice or barley-grains).
मूलम् ...{Loading}...
अव रक्षो दिवः सपत्नं वध्यासमित्यवहन्ति ११
इत्येकोनविंशी कण्डिका