01 वानस्पत्यासि दक्षाय त्वेत्यग्निहोत्रहवणीमादत्ते ...{Loading}...
“वानस्पत्यासि, दक्षाय त्वे"त्यग्निहोत्रहवणीम् आदत्ते । “वेषाय त्वे"ति शूर्पम् १ 1.17.1
मूलम् ...{Loading}...
। वानस्पत्यासि दक्षाय त्वेत्यग्निहोत्रहवणीमादत्ते । वेषाय त्वेति शूर्पम् १
02 प्रत्युष्टं रक्षः प्रत्युष्टा ...{Loading}...
“प्रत्युष्टं रक्षः, प्रत्युष्टा अरातय” इत्याहवनीये गार्हपत्ये वा प्रतितप्य
“यजमान! हविर् निर्वप्स्यामी"त्यामन्त्रयते २
मूलम् ...{Loading}...
प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वा प्रतितप्य यजमान हविर्निर्वप्स्यामीत्यामन्त्रयते २
03 प्रवसत्यग्ने हविर्निर्वप्स्यामीति ...{Loading}...
+++(यजमाने)+++ प्रवसत्य् “अग्ने! हविर् निर्वप्स्यामी"ति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- When (the sacrificer) is staying away (from his residence), (the Adhvaryu says) agne havir nirvapsyāmi…
मूलम् ...{Loading}...
प्रवसत्यग्ने हविर्निर्वप्स्यामीति ३
04 उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति ...{Loading}...
उर्वन्तरिक्षम् अन्विहीति शकटायाभिप्रव्रजति ४
सर्वाष् टीकाः ...{Loading}...
थिते
- He goes towards the cart (loaded with rice-grains or barley) with urvantantarikṣamanvihi.1
मूलम् ...{Loading}...
उर्वन्तरिक्षमन्विहीति शकटायाभिप्रव्रजति ४
05 अपरेण गार्हपत्यम् प्रागीषमुदगीषं ...{Loading}...
अपरेण गार्हपत्यं प्रागीषमुदगीषं+++(=युगशकटयोः सम्बन्धकं दारु)+++ वा +++(मुक्तानडुत्कम् अपि)+++ नद्धयुगं शकटमवस्थितं भवति व्रीहिमद् यवमद् वा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- The cart containing rice grains or barley with its pole towards the east or towards the north and its yoke tied, stands behind the Garhapatya (-fire).
मूलम् ...{Loading}...
अपरेण गार्हपत्यं प्रागीषमुदगीषं वा नद्धयुगं शकटमवस्थितं भवति व्रीहिमद्यवमद्वा ५
06 धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां ...{Loading}...
“धूरसीति” दक्षिणां युगधुरम् अभिमृशत्युत्तरां वा ६
सर्वाष् टीकाः ...{Loading}...
थिते
- With dhūrasi1 he touches that part of the southern yoke which rests upon the neck of an ox.
मूलम् ...{Loading}...
धूरसीति दक्षिणां युगधुरमभिमृशत्युत्तरां वा ६
07 त्वन् देवानामसि सस्नितममित्युत्तरामीषामालभ्य ...{Loading}...
“त्वं देवानामसि सस्नितममि"त्युत्तराम् ईषाम्+++(=युगशकटयोः सम्बन्धकं दारु)+++ आलभ्य जपति ७
मूलम् ...{Loading}...
त्वं देवानामसि सस्नितममित्युत्तरामीषामालभ्य जपति ७
08 विष्णुस्त्वाक्रंस्तेति सव्ये चक्रे ...{Loading}...
“विष्णुस् त्वा ऽऽक्रंस्ते"ति सव्ये चक्रे दक्षिणं पादम् अत्याधाय
“आहुतमसि हविर्धानमि"त्यारोहति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- With viṣṇustvākraṁsta having placed his right foot upon the northern wheel; with ahṛtamasi1 he ascends the cart.
मूलम् ...{Loading}...
विष्णुस्त्वाक्रंस्तेति सव्ये चक्रे दक्षिणं पादमत्याधायाहुतमसि हविर्धानमित्यारोहति ८
09 उरु वातायेति परीणाहमपच्छाद्य ...{Loading}...
“उरु वाताये"ति परीणाहम्+++(=आवरणम्)+++ अपच्छाद्य
“मित्रस्य त्वा चक्षुषा प्रेक्ष” इति पुरोडाशीयान् प्रेक्षते ९
मूलम् ...{Loading}...
उरु वातायेति परीणाहमपच्छाद्य मित्रस्य त्वा चक्षुषा प्रेक्ष इति पुरोडाशीयान्प्रेक्षते ९
10 निरस्तं रक्षो निरस्तोऽघशंस ...{Loading}...
“निरस्तं रक्षो, निरस्तोऽघशंस” इति यदन्यत् पुरोडाशीयेभ्यस् तन्निरस्य
“उर्जाय वः पयो मयि धेही"त्यभिमन्त्र्य
दशहोतारं+++(=मन्त्रविशेषं)+++ व्याख्याय
शूर्पे पवित्रे निधाय
तस्मिन्न् अग्निहोत्रहवण्या हवींषि निर्वपति+++(=देवतार्थेन पृथक् स्थापयति)+++, तया वा पवित्रवत्या +++(इति अग्निहोत्रहवण्याम् पवित्रनिधानविकल्पः)+++ १०
सर्वाष् टीकाः ...{Loading}...
थिते
- With nirastaṁ rakṣaḥ… having removed1 the substance Whatever other than the grains for sacrificial bread (in the grains) With ūrjāya vaḥ payo mayi dhehi having addressed the grains, having recited the Daśahotr̥-formula,2 having placed the two strainers on the winnowing basket, he pours out the grains in it (winnowing basket) by means of the ladle used for offering the Agnihotra, or by means of (the ladel) on which the strainers are kept accross it.
मूलम् ...{Loading}...
निरस्तं रक्षो निरस्तोऽघशंस इति यदन्यत्पुरोडाशीयेभ्यस्तन्निरस्योर्जाय वः पयो मयि धेहीत्यभिमन्त्र्य दशहोतारं व्याख्याय शूर्पे पवित्रे निधाय तस्मिन्नग्निहोत्रहवण्या हवींषि निर्वपति तया वा पवित्रवत्या १०
11 व्रीहीन्यवान्वा ...{Loading}...
व्रीहीन्यवान्वा ११
सर्वाष् टीकाः ...{Loading}...
थिते
- (He pours out) either rice-grains or barley-grains.
मूलम् ...{Loading}...
व्रीहीन्यवान्वा ११
12 यच्छन्ताम् पञ्चेति मुष्टिङ् ...{Loading}...
“यच्छन्तां पञ्चे"ति मुष्टिं गृहीत्वा
स्रुचि मुष्टिमोप्य
“देवस्य त्वे"त्यनुद्रुत्य
“अग्नये जुष्टं निर्वपामी"ति त्रिर् यजुषा,
तूष्णीं चतुर्थम् +++(निर्वपति)+++१२
मूलम् ...{Loading}...
यच्छन्तां पञ्चेति मुष्टिं गृहीत्वा स्रुचि मुष्टिमोप्य देवस्य त्वेत्यनुद्रुत्याग्नये जुष्टं निर्वपामीति त्रिर्यजुषा तूष्णीं चतुर्थम् १२
इति सप्तदशी कण्डिका