01 उदित आदित्ये पौर्णमास्यास्तन्त्रम् ...{Loading}...
उदित आदित्ये पौर्णमास्यास् तन्त्रं प्रक्रमयति, प्रागुदयाद् अमावास्यायाः +++(अग्निहोत्रं तु यथाकालं तन्त्रमध्येऽपि।)+++१
सर्वाष् टीकाः ...{Loading}...
थिते
- After the sun-rise the Adhvaryu causes the procedure of the full-moon-sacrifice start, and before the sun-rise that of the new-moon sacrifice.
मूलम् ...{Loading}...
उदित आदित्ये पौर्णमास्यास्तन्त्रं प्रक्रमयति प्रागुदयादमावास्यायाः १
02 चत्वार ऋत्विजः ...{Loading}...
चत्वार ऋत्विजः २
सर्वाष् टीकाः ...{Loading}...
थिते
- There should be four officiating priests for this sacrifice.1
मूलम् ...{Loading}...
चत्वार ऋत्विजः २
03 पूर्ववदग्नीन्परिस्तृणाति यद्यपरिस्त्रीर्णा भवन्ति ...{Loading}...
पूर्ववदग्नीन् परिस्तृणाति यद्यपरिस्तीर्णा भवन्ति ३
मूलम् ...{Loading}...
पूर्ववदग्नीन्परिस्तृणाति यद्यपरिस्त्रीर्णा भवन्ति ३
04 कर्मणे वान् देवेभ्यः ...{Loading}...
“कर्मणे वां देवेभ्यः शकेयमि"ति हस्ताव् अवनिज्य+++(=प्रक्षाल्य)+++
“यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्ये"ति गार्हपत्यात् प्रक्रम्य
सन्तताम् उलप+++(=शुष्क-बर्हिस्-तृण)+++राजीं स्तृणात्य् आहवनीयात् तूष्णीं दक्षिणामुत्तरां च ४
सर्वाष् टीकाः ...{Loading}...
थिते
- With karmaṇe vāṁ devebhyaḥ1 śakeyam… having washed his hands, with yajñasya santatirasi…2 he spreads a continuous line of Darbha-blades, starting from the Gārhapatya. upto the Āhavanīya.3 He then scatters an unbroken line of grass to the south and the north (of the first line) silently (i.e. without any formula).
मूलम् ...{Loading}...
कर्मणे वां देवेभ्यः शकेयमिति हस्ताववनिज्य यज्ञस्य सन्ततिरसि यज्ञस्य त्वा सन्तत्यै स्तृणामि सन्तत्यै त्वा यज्ञस्येति गार्हपत्यात्प्रक्रम्य सन्ततामुलपराजीं स्तृणात्याहवनीयात्तूष्णीं दक्षिणामुत्तरां च ४
05 दक्षिणेनाहवनीयम् ब्रह्मयजमानयोरासने प्रकल्पयति ...{Loading}...
दक्षिणेनाहवनीयं ब्रह्मयजमानयोर् आसने प्रकल्पयति पूर्वं ब्रह्मणोऽपरं यजमानस्य ५
सर्वाष् टीकाः ...{Loading}...
थिते
- To the south of the Āhavanīya he arranges the seats1 of the Brahman and of the sacrificer; that of the Brahman to the east and that of the sacrificer to the west.
मूलम् ...{Loading}...
दक्षिणेनाहवनीयं ब्रह्मयजमानयोरासने प्रकल्पयति पूर्वं ब्रह्मणोऽपरं यजमानस्य ५
06 उत्तरेण गार्हपत्याहवनीयौ दर्भान्संस्तीर्य ...{Loading}...
उत्तरेण गार्हपत्याहवनीयौ दर्भान् संस्तीर्य
द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि +++(न ततोऽधिकं विकृतिष्व् अपि - क्रोडीकरणं यथापेक्षम् अस्तु)+++६
सर्वाष् टीकाः ...{Loading}...
थिते
- To the north of the Garhapatya and the Ahavaniya, having spread Darbha-grass-blades, he keeps sacrificial utensils in pairs1 (on the grass) with their openings turned downwards– ten (utensils) to the west and to the east.
मूलम् ...{Loading}...
उत्तरेण गार्हपत्याहवनीयौ दर्भान्संस्तीर्य द्वन्द्वं न्यञ्चि पात्राणि प्रयुनक्ति दशापराणि दश पूर्वाणि ६
07 स्फ्यश्च कपालानि चेति ...{Loading}...
स्फ्यश्च कपालानि चेति, यथासमाम्नातम् अपराणि प्रयुज्य
स्रुवं, जुहूम्, उपभृतं+++(=वृत्ताकारकाष्ठपात्रम्)+++ ध्रुवां+++(=बृहत्तमां दर्वीं)+++, वेदं, पात्रीम्, आज्यस्थालीं, प्राशित्रहरणम्, इडापात्रं, प्रणीताप्रणयनम् इति पूर्वाणि ७
सर्वाष् टीकाः ...{Loading}...
मूलम् ...{Loading}...
स्फ्यश्च कपालानि चेति यथासमाम्नातमपराणि प्रयुज्य स्रुवं जुहूमुपभृतं ध्रुवां वेदं पात्रीमाज्यस्थालीं प्राशित्रहरणमिडापात्रं प्रणीताप्रणयनमिति पूर्वाणि ७
08 तान्युत्तरेणावशिष्टानि ...{Loading}...
तान्युत्तरेणावशिष्टानि ८
सर्वाष् टीकाः ...{Loading}...
थिते
- (He keeps) the remaining utensils to the north of them.
मूलम् ...{Loading}...
तान्युत्तरेणावशिष्टानि ८
09 अन्वाहार्यस्थालीमश्मानमुपवेषम् प्रातर्दोहपात्राणीति ...{Loading}...
अन्वाहार्य+++(=ऋत्विग्दक्षिणा)+++स्थालीम् अश्मानम् उपवेषं प्रातर्दोहपात्राणीति ९
मूलम् ...{Loading}...
अन्वाहार्यस्थालीमश्मानमुपवेषं प्रातर्दोहपात्राणीति ९
10 प्रणीताप्रणयनम् पात्रसंसादनात्पूर्वमेके समामनन्ति ...{Loading}...
प्रणीताप्रणयनं पात्रसंसादनात् पूर्वम् एके समामनन्ति ।
खादिरः स्रुवः पर्णमयी जुहूर् आश्वत्थ्य् उपभृद्, वैकङ्कती ध्रुवा+++(=बृहत्तमा दर्वी)+++ १०
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some scholars (the rite) of carrying forward of water is to be done before (the rite) of placing of the utensils. The spoon (should be) made out of Khadira (tree), the Juhū (ladle) (should be) made out of Parna (Palasa-tree), the Upabhrt (ladle) (should be) made out of Aśvattha tree; the Dhruvā (ladle) should be made out of Vikaṇkata (tree).1
मूलम् ...{Loading}...
प्रणीताप्रणयनं पात्रसंसादनात्पूर्वमेके समामनन्ति । खादिरः स्रुवः पर्णमयी जुहूराश्वत्थ्युपभृद्वैकङ्कती ध्रुवा १०
11 एतेषां वा वृक्षाणामेकस्य ...{Loading}...
+++(अलाभपक्षे)+++ एतेषां वा वृक्षाणामेकस्य स्रुचः +++(स्रुचश्च सर्वाः)+++ कारयेत् ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he may get (all) the ladles made out of any one of these trees.
मूलम् ...{Loading}...
एतेषां वा वृक्षाणामेकस्य स्रुचः कारयेत् ११
12 बाहुमात्र्योऽरत्निमात्र्यो वाग्राग्रास्त्वक्तोबिला हंसमुख्यः ...{Loading}...
बाहुमात्र्यो ऽरत्निमात्र्यो वाग्राग्रास् +++(=अग्रभागो मुखं यासान् ताः)+++ त्वक्तोबिला +++(=त्वग्भागे बिलं यासन् ताः)+++ हंसमुख्यः १२
सर्वाष् टीकाः ...{Loading}...
थिते
- (The ladles should be) of the length of an arm or an aratni. Their point should be towards the point of the branch, their bowl should be towards the skin (of the wood); their beak should be like that of a swan.
मूलम् ...{Loading}...
बाहुमात्र्योऽरत्निमात्र्यो वाग्राग्रास्त्वक्तोबिला हंसमुख्यः १२
13 स्फ्यः शम्या प्राशित्रहरणमिति ...{Loading}...
स्फ्यः शम्या+++(=दण्डविशेषः)+++ प्राशित्रहरणम्+++(=ब्रह्मण इडाभागो यत्र रक्ष्यते)+++ इति खादिराणि १३
सर्वाष् टीकाः ...{Loading}...
थिते
- The Sphya (wooden sword), Śamyā (peg), and the Prāśitraharaṇa should be made out of Khadira wood.
मूलम् ...{Loading}...
स्फ्यः शम्या प्राशित्रहरणमिति खादिराणि १३
14 वारणान्यहोमार्थानि भवन्ति ...{Loading}...
वारणान्य्+++(=वरणकृतानि, Crataeva Roxburghii)+++ अहोमार्थानि भवन्ति १४
सर्वाष् टीकाः ...{Loading}...
थिते
- The (utensils) not to be used for making libations should be made out of Varaṇa (tree).
मूलम् ...{Loading}...
वारणान्यहोमार्थानि भवन्ति १४
इति पञ्चदशी कण्डिका