01 ओषधयः पूतिकाः क्वलास्तण्डुलाः ...{Loading}...
ओषधयः+++(=व्रीह्यादयः)+++ पूतिकाः+++(=लताविशेषाः)+++ क्वलास्+++(=बदरीफलानि)+++ तण्डुलाः पर्णवल्का+++(=पलाशशकलानि)+++ इत्यातञ्चनविकल्पाः १
मूलम् ...{Loading}...
। ओषधयः पूतिकाः क्वलास्तण्डुलाः पर्णवल्का इत्यातञ्चनविकल्पाः १
02 उच्छेषणाभावे तण्डुलैरातञ्च्यात्तण्डुलाभाव ओषधीभिः ...{Loading}...
उच्छेषणाभावे तण्डुलैरातञ्च्यात्, तण्डुलाभाव ओषधीभिः २
सर्वाष् टीकाः ...{Loading}...
थिते
- In the absence of remnant (Agnihotra-milk),1 one should curdle (the milk) by means of rice-grains, in the absence of rice-grains by means of herbs.
मूलम् ...{Loading}...
उच्छेषणाभावे तण्डुलैरातञ्च्यात्तण्डुलाभाव ओषधीभिः २
03 आपो हविःषु जागृत ...{Loading}...
“आपो हविःषु जागृत
यथा देवेषु जाग्रथ ।
एवमस्मिन्यज्ञे यजमानाय जागृते"त्ययस्पात्रे दारुपात्रे वाप आनीय
“अदस्तम् असि, विष्णवे त्वा यज्ञायापि दधाम्यहम् ।
अद्भिर् अरिक्तेन पात्रेण याः पूताः परिशेरत” इति +++(=पात्रेण)+++ तेन+अपिदधाति ।
अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । “तिरः पवित्रमतिनीता आपो धारय मातिगुरि"ति यजमानो जपति ३
मूलम् ...{Loading}...
आपो हविःषु जागृत यथा देवेषु जाग्रथ । एवमस्मिन्यज्ञे यजमानाय जागृतेत्ययस्पात्रे दारुपात्रे वाप आनीयादस्तमसि विष्णवे त्वा यज्ञायापि दधाम्यहम् । अद्भिररिक्तेन पात्रेण याः पूताः परिशेरत इति तेनापिदधाति । अमृन्मयं देवपात्रं यज्ञस्यायुषि प्रयुज्यताम् । तिरः पवित्रमतिनीता आपो धारय मातिगुरिति यजमानो जपति ३
04 यदि मृन्मयेनापिदध्यात्तृणङ् काष्ठं ...{Loading}...
यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वा ऽपिधाने ऽनुप्रविध्येत् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- If he covers by means of an earthen (vessel) he should put into the lid a darbha-blade or a piece of wood.
मूलम् ...{Loading}...
यदि मृन्मयेनापिदध्यात्तृणं काष्ठं वापिधानेऽनुप्रविध्येत् ४
05 विष्णो हव्यं रक्षस्वेत्यनधो ...{Loading}...
“विष्णो हव्यं रक्षस्वे"त्यनधो निदधाति ५
मूलम् ...{Loading}...
विष्णो हव्यं रक्षस्वेत्यनधो निदधाति ५
06 इमौ पर्णञ् च ...{Loading}...
“इमौ पर्णं च दर्भं च देवानां हव्यशोधनौ ।
प्रातर् वेषाय गोपाय विष्णो हव्यं हि रक्षसी"ति +++(पूर्वं)+++ प्रज्ञातं शाखापवित्रं निदधाति ६
सर्वाष् टीकाः ...{Loading}...
थिते
- With imau parṇaṁ ca darbhaṁ ca…1 he keeps the branch-strainer at a well-marked place.
मूलम् ...{Loading}...
इमौ पर्णं च दर्भं च देवानां हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यं हि रक्षसीति प्रज्ञातं शाखापवित्रं निदधाति ६
07 तयैव शाखया दर्भैर्वा ...{Loading}...
तयैव शाखया दर्भैर् वा सायंदोहवत् प्रातर् दोहाय वत्सान् अपाकरोति ७
मूलम् ...{Loading}...
तयैव शाखया दर्भैर्वा सायन्दोहवत्प्रातर्दोहाय वत्सानपाकरोति ७
08 उपधाय कपालानि सायन्दोहवत्प्रातर्दोहन् ...{Loading}...
उपधाय कपालानि, सायंदोहवत् प्रातर्दोहं दोहयति ।
आतञ्चनापिधाने निधानं च निवर्तते ।
नासोमयाजी संनयेत्संनयेद्वा ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having placed the potsherds1 he causes the morning milking done in the same manner as that of the evening milking. The acts of curdling2 and covering (with lid)3 and keeping down4 are to be dropped. One who has not already performed a Soma (-sacrifice) should not perform the Sāṁnāyya (-ritual); or rather he may perform the Sāṁnāyya-ritual.5
मूलम् ...{Loading}...
उपधाय कपालानि सायन्दोहवत्प्रातर्दोहं दोहयति । आतञ्चनापिधाने निधानं च निवर्तते । नासोमयाजी सन्नयेत्सन्नयेद्वा ८
09 नागतश्रीर्महन्द्रं यजेत त्रयो ...{Loading}...
नागतश्रीर्महेन्द्रं यजेत । त्रयो वै गतश्रिय +++(येन गता प्राप्ता श्रीः - वेद-शुश्रुवान्, वैशेषु ग्रामणी, राजन्य)+++ इत्युक्तम् +++(अन्ये त्विन्द्रम्। यथाकामं वर्षम् इन्द्रमिष्ट्वा पश्चाद् महेन्द्रं यजेरन्।)+++९
मूलम् ...{Loading}...
नागतश्रीर्महन्द्रं यजेत । त्रयो वै गतश्रिय इत्युक्तम् ९
10 और्वो गौतमो भारद्वाजस्तेऽनन्तरं ...{Loading}...
और्वो गौतमो भारद्वाजस्, ते ऽनन्तरं सोमेज्याया महेन्द्रं यजेरन् +++(प्राक् तु नित्यमिन्द्रम् - नैतेषां संवत्सरादूर्ध्वम् महेन्द्रयागे ऽधिकारः।)+++१०
सर्वाष् टीकाः ...{Loading}...
थिते
- ( A sacrificer) belonging to the family of Urva, Gotama and Bharadvāja1 –these after having performed a Soma sacrifice should perform a sacrifice in honour of Mahendra.
मूलम् ...{Loading}...
और्वो गौतमो भारद्वाजस्तेऽनन्तरं सोमेज्याया महेन्द्रं यजेरन् १०
11 यो वा कश्चित् ...{Loading}...
यो वा कश्चित् +++(अनन्तरं सोमेज्यायाः)+++११
सर्वाष् टीकाः ...{Loading}...
थिते
- Or any one (may perform a sacrifice in the honour of Mahendra).
मूलम् ...{Loading}...
यो वा कश्चित् ११
12 ततः सम्प्रेष्यति परिस्तृणीत ...{Loading}...
ततः +++(अध्वर्युरात्मानम्)+++ संप्रेष्यति +++(उच्चैर् एकश्रुत्या)+++
“परिस्तृणीत! परिधत्ताग्निं! परिहितोऽग्निर्यजमानं भुनक्तु ।
अपां रस ओषधीनां सुवर्णो निष्का इमे यजमानस्य सन्तु!
कामदुघा अमुत्रामुष्मिंल्लोक” इति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- Then (the Adhvaryu orders with a verse) paristṛṇīta paridhattāgnim…1
मूलम् ...{Loading}...
ततः सम्प्रेष्यति परिस्तृणीत परिधत्ताग्निं परिहितोऽग्निर्यजमानं भुनक्तु । अपां रस ओषधीनां सुवर्णो निष्का इमे यजमानस्य सन्तु कामदुघा अमुत्रामुष्मिंल्लोक इति १२
13 परिस्तरणीमेतामेके समामनन्ति ...{Loading}...
परिस्तरणीम् एताम् +++(ऋचम्)+++ एके समामनन्ति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- In the opinion of some scholars this verse is to be used at the time of spreading sacrificial grass round the fire.
मूलम् ...{Loading}...
परिस्तरणीमेतामेके समामनन्ति १३
14 उदगग्रैः प्रागग्रैश्च दर्भैरग्नीन्परिस्तृणाति ...{Loading}...
उदगग्रैः प्रागग्रैश्च दर्भैरग्नीन् परिस्तृणाति १४
सर्वाष् टीकाः ...{Loading}...
थिते
- (The Adhvaryu or the Āgnīdhra) spreads grass with their points either to the north or to the east.
मूलम् ...{Loading}...
उदगग्रैः प्रागग्रैश्च दर्भैरग्नीन्परिस्तृणाति १४
15 उदगग्राः पश्चात्पुरस्ताच्च ...{Loading}...
उदगग्राः पश्चात्पुरस्ताच्च १५
सर्वाष् टीकाः ...{Loading}...
थिते
- The grass blades in the west and in the east of the sacred fires should be pointing to the north.1
मूलम् ...{Loading}...
उदगग्राः पश्चात्पुरस्ताच्च १५
16 एतत्कृत्वोपवसति ...{Loading}...
एतत् +++(=परिस्तरणम्)+++ कृत्वोपवसति १६
सर्वाष् टीकाः ...{Loading}...
थिते
- After this much is done (the sacrificer) starts observing fast.
मूलम् ...{Loading}...
एतत्कृत्वोपवसति १६
17 अग्न्यन्वाधानं वत्सापाकरणमिध्माबर्हिर्वेदो वेदिः ...{Loading}...
अग्न्यन्वाधानं वत्सापाकरणम् इध्माबर्हिर् वेदो+++(=दर्भमुष्टिनिर्माणम्)+++ वेदिः+++(=वेदिकर्म)+++, प्रागुत्तरात् परिग्राहात्+++(=?)+++ कृत्वा, श्वोभूत आप्यलेपं निनीय, उत्तरं परिगृह्णीयात्। परिस्तरणं च +++(ततः परम् - इति विकृतेष्टिषु साधारणव्यवस्था)+++।
+++(परिस्तरणान्तानि सर्वाण्यपि प्रागुक्तकर्माणि)+++ पूर्वेद्युर् अमावास्यायां +++(क्रियायाम् - नात्रकालनिर्देशः)+++,
पौर्णमास्यां +++(क्रियायां)+++ त्व् अन्वाधान-परिस्तरणोपवासाः +++(इति त्रयमेव पूर्वेद्युः)+++। १७
सर्वाष् टीकाः ...{Loading}...
थिते
- In the new noon sacrifice having performed, on the preceding day, (the rites like) adding fuel to the fires1, separating the calves (from their mother-cows),2 fetching of sacrificial fuel and grass3, preparation of the grass-brush (veda)4 and preparation of the altar upto the second tracing out5 on second day, the Adhvaryu having (first) poured out the wash Water for the Āpyas, then traces out for the second time.6 And the spreading of sacrificial grass also occurs on the previous day. In the full-moon-sacrifice, however, only the acts of adding fuel to the fires, spreading of grass round the fires7 and the fasting should be performed on the previous day.
मूलम् ...{Loading}...
अग्न्यन्वाधानं वत्सापाकरणमिध्माबर्हिर्वेदो वेदिः । प्रागुत्तरात्परिग्राहात्कृत्वा श्वोभूत आप्यलेपं निनीयोत्तरं परिगृह्णीयात् । परिस्तरणं च । पूर्वेद्युरमावास्यायां पौर्णमास्यां त्वन्वाधानपरिस्तरणोपवासाः १७
18 सद्यो वा सद्यस्कालायां ...{Loading}...
+++(पौर्णमास्यां)+++ सद्यो वा सद्यस्कालायां सर्वं क्रियते १८
सर्वाष् टीकाः ...{Loading}...
थिते
- Or in the full-moon sacrifice on the full-moon-day) in which all the rites are to be performed in one day, all rites should be performed (on the day of actual sacrifice).
मूलम् ...{Loading}...
सद्यो वा सद्यस्कालायां सर्वं क्रियते १८
इति चतुर्दशी कण्डिका इति चतुर्थः पटलः