01 उत्पूतेन नवनीतेनानुत्पूतेन वा ...{Loading}...
उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकम् अभिघार्य
+एकस्प्यायां +++(लेखायां)+++ मेक्षणम् आसाद्य
स्थालीपाकमासादयति १
मूलम् ...{Loading}...
उत्पूतेन नवनीतेनानुत्पूतेन वा सर्पिषा स्थालीपाकमभिघार्यैकस्प्यायां मेक्षणमासाद्य स्थालीपाकमासादयति १
02 दक्षिणतः कशिपूपबर्हणमाञ्जन मभ्यञ्जनमुदकुम्भमित्येकैकश ...{Loading}...
+++(वेद्यामेव स्थालीपाकस्य)+++ दक्षिणतः कशिपूपबर्हणम् आञ्जनम् अभ्यञ्जनम् उदकुम्भमित्येकैकश आसादयति २
सर्वाष् टीकाः ...{Loading}...
थिते
- He places a bed, cussion, collyrium, ointment, jar of water singly1 to the south on the altar.
मूलम् ...{Loading}...
दक्षिणतः कशिपूपबर्हणमाञ्जन मभ्यञ्जनमुदकुम्भमित्येकैकश आसादयति २
03 अध्वर्युरुपवीती दक्षिणञ् जान्वाच्य ...{Loading}...
अध्वर्युर् उपवीती दक्षिणं जान्व् आच्य+++(=सङ्कोच्य, भूमौ निपायेति वा)+++,
मेक्षण उपस्तीर्य, तेनावदायाभिघार्य, “सोमाय पितृपीताय स्वधा नम” इति दक्षिणाग्नौ जुहोति ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Having bent his right knee,1 having spread an underlayer(of ghee) in the stapula, having taken rice portions by means of it, having poured ghee in the rice-portion with his upper garment (sacred thread) on the left shoulder and under the right armpit, the Adhvaryu offers (the rice) in the southern fire with somāya pitr̥pītāya svadhā namaḥ.2
मूलम् ...{Loading}...
अध्वर्युरुपवीती दक्षिणं जान्वाच्य मेक्षण उपस्तीर्य तेनावदायाभिघार्य सोमाय पितृपीताय स्वधा नम इति दक्षिणाग्नौ पुहोति ३
04 यमायाङ्गिरस्वते पितृमते स्वधा ...{Loading}...
“यमायाङ्गिरस्वते पितृमते स्वधा नम” इति द्वितीयाम् ।
“अग्नये कव्यवाहनाय स्वधा नम” इति तृतीयाम् +++(इयमेव स्विष्ट्कृतीति ब्राह्मणम्।)+++ ४
मूलम् ...{Loading}...
यमायाङ्गिरस्वते पितृमते स्वधा नम इति द्वितीयाम् । अग्नये कव्यवाहनाय स्वधा नम इति तृतीयाम् ४
05 ये मेक्षणे तण्डुलास्तान्हुत्वा ...{Loading}...
ये मेक्षणे +++(जीवतण्डुलत्वाल्लग्नाः पूर्वाहुत्योस्)+++ तण्डुलास् - तान् +++(तृतीयमन्त्रेण)+++ हुत्वा, तूष्णीं मेक्षणमादधाति +++(अग्नौ!)+++ ५
सर्वाष् टीकाः ...{Loading}...
थिते
- Having offered the rice-grains from the rice-pap sticking in the stapula, he keeps down the stapula silently (without any formula).
मूलम् ...{Loading}...
ये मेक्षणे तण्डुलास्तान्हुत्वा तूष्णीं मेक्षणमादधाति ५
06 न यमाय जुहोतीत्येके ...{Loading}...
न यमाय जुहोतीत्येके ६
सर्वाष् टीकाः ...{Loading}...
थिते
- According to some ritualists he does not offer to Yama.
मूलम् ...{Loading}...
न यमाय जुहोतीत्येके ६
07 अपयन्त्वसुराः पितृरूपा ये ...{Loading}...
“अपयन्त्वसुराः पितृरूपा ये
रूपाणि प्रतिमुच्याचरन्ति ।
परापुरो निपुरो ये भरन्त्य्
अग्निष् टांल् लोकात् प्रणुदात्य् अस्मात् ।
ये देवाः पितरो ये च मानुषा
ये गर्भे मम्रुर् उत ये परास्ताः ।
य उद्धता उत ये निखातास्
ते सम्यञ्च इह मादयन्ताम् ।
ये रूपाणि प्रतिमुञ्चमाना
असुराः सन्तः स्वधया चरन्ति ।
परापुरो निपुरो ये भरन्त्य्
अग्निष् टांल् लोकात् प्रणुदात्यस्मात् ।
ये ज्ञातीनां प्रतिरूपाः
पितॄन्माययासुराः प्रविष्टाः ।
परापुरो निपुरो ये भरन्त्य्
अग्ने तानस्मात्प्रणुदस्व लोकाद्”
इति दक्षिणाग्नेर् एकोल्मुकं धूपायद् +हरति ७
मूलम् ...{Loading}...
अपयन्त्वसुराः पितृरूपा ये रूपाणि प्रतिमुच्याचरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये देवाः पितरो ये च मानुषा ये गर्भे मम्रुरुत ये परास्ताः । य उद्धता उत ये निखातास्ते सम्यञ्च इह मादयन्ताम् । ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टांल्लोकात्प्रणुदात्यस्मात् । ये ज्ञातीनां प्रतिरूपाः पितॄन्माययासुराः प्रविष्टाः । परापुरो निपुरो ये भरन्त्यग्ने तानस्मात्प्रणुदस्व लोकादिति दक्षिणाग्नेरेकोल्मुकं धूपायद्धरति ७
08 दक्षिणपूर्वमवान्तरदेशं सकृत्स्प्येनोल्लिख्योदीरतामवर इत्यद्भिरवोक्ष्योल्लिखितान्ते ...{Loading}...
दक्षिणपूर्वम् अवान्तरदेशं सकृत्स्प्येनोल्लिख्य
+“उदीरतामवर” इत्यद्भिर् अवोक्ष्य
उल्लिखितान्ते निदधाति ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Having dug out the south-eastern corner once by means of the Sphya, with udīratāmavaraḥ … having sprinkled water with his palm turned downwards, he keeps the fire-brand on the outer end of the dug out (line).
मूलम् ...{Loading}...
दक्षिणपूर्वमवान्तरदेशं सकृत्स्प्येनोल्लिख्योदीरतामवर इत्यद्भिरवोक्ष्योल्लिखितान्ते निदधाति ८
09 यजमानो ऽत ऊर्ध्वम् ...{Loading}...
यजमानो ऽत ऊर्ध्वं प्राचीनावीती कर्माणि करोति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Afterwards it is the sacrificer who performs the activities with his garment (sacred thread) suspending on the right shoulder.
मूलम् ...{Loading}...
यजमानो ऽत ऊर्ध्वं प्राचीनावीती कर्माणि करोति ९
10 मार्जयन्ताम् मम पितरो ...{Loading}...
“मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा” इत्येकस्प्यायां त्रीनुदकाञ्जलीन् निनयति +++(वेद्याम्)+++ १०
सर्वाष् टीकाः ...{Loading}...
थिते
- With mārjayantāṁ mama pitaraḥ … he pours three handfuls of water on the single line drawn by means of the Sphya.
मूलम् ...{Loading}...
मार्जयन्तां मम पितरो मार्जयन्तां मम पितामहा मार्जयन्तां मम प्रपितामहा इत्येकस्प्यायां त्रीनुदकाञ्जलीन्निनयति १०
11 प्रसव्यं वा त्रिः ...{Loading}...
प्रसव्यं वा +++(एकस्फ्यालेखां)+++ त्रिः परिषिञ्चति ११
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he pours water, three times by the left.
मूलम् ...{Loading}...
प्रसव्यं वा त्रिः परिषिञ्चति ११
12 त्रीनुदपात्रान्वाजसनेयिनः समामनन्ति ...{Loading}...
+++(अञ्जलिस्थाने)+++ त्रीनुदपात्रान् वाजसनेयिनः समामनन्ति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of the Vājasaneyins1 three potfuls of water (should be poured).
मूलम् ...{Loading}...
त्रीनुदपात्रान्वाजसनेयिनः समामनन्ति १२
इत्यष्टमी कण्डिका