01 उत्तरेण गार्हपत्यमसिदोऽश्वपर्शुरनडुत्पर्शुर्वा निहिता ...{Loading}...
उत्तरेण गार्हपत्यम् असिदो+++(=दात्रं / sickle)+++ ऽश्व-पर्शुर्+++(=पार्श्वास्थि/ rib।)+++ अनडुत्पर्शुर् वा निहिता १
सर्वाष् टीकाः ...{Loading}...
थिते
- Towards the north of the Gārhapatya (fire) a sickle or a horse’s rib or a bull’s rib is placed1.
मूलम् ...{Loading}...
उत्तरेण गार्हपत्यमसिदोऽश्वपर्शुरनडुत्पर्शुर्वा निहिता १
02 देवस्य त्वा सवितुः ...{Loading}...
“देवस्य त्वा सवितुः प्रसव” इत्यसिदमश्वपर्शुं वादत्ते तूष्णीमनडुत्पर्शुम् २
सर्वाष् टीकाः ...{Loading}...
थिते
- With devasya tvā savituh prasave…1 (the Adhvaryu) takes the sickle or the horse’s rib in his hand; silently (i.e. without any formula) (he takes) the bull’s rib in his hand.
मूलम् ...{Loading}...
देवस्य त्वा सवितुः प्रसव इत्यसिदमश्वपर्शुं वादत्ते तूष्णीमनडुत्पर्शुम् २
03 यज्ञस्य घोषदसीति गार्हपत्यमभिमन्त्र्य ...{Loading}...
“यज्ञस्य घोषदसी"ति गार्हपत्यम् अभिमन्त्र्य
“प्रत्युष्टं रक्षः प्रत्युष्टा अरातय” इत्याहवनीये गार्हपत्ये वासिदं प्रतितपति ३
मूलम् ...{Loading}...
यज्ञस्य घोषदसीति गार्हपत्यमभिमन्त्र्य प्रत्युष्टं रक्षः प्रत्युष्टा अरातय इत्याहवनीये गार्हपत्ये वासिदं प्रतितपति ३
04 न पर्शुम् ...{Loading}...
न पर्शुम् ४
सर्वाष् टीकाः ...{Loading}...
थिते
- (but) not the rib.
मूलम् ...{Loading}...
न पर्शुम् ४
05 प्रेयमगादित्युक्त्वोर्वन्तरिक्षमन्विहीति प्राचीमुदीचीं वा ...{Loading}...
+++(गमने)+++ “प्रेयमगाद्” इत्युक्त्वा, +++(प्रत्यागमने)+++ “उर्वन्तरिक्षमन्विही"ति प्राचीमुदीचीं वा दिशमभिप्रव्रज्य यतः कुतश्चिद् दर्भमयं बर्हिर् आहरति ५
मूलम् ...{Loading}...
प्रेयमगादित्युक्त्वोर्वन्तरिक्षमन्विहीति प्राचीमुदीचीं वा दिशमभिप्रव्रज्य यतः कुतश्चिद्दर्भमयं बर्हिराहरति ५
06 देवानाम् परिषूतमसीति दर्भान्परिषौति ...{Loading}...
“देवानां परिषूतमसी"ति दर्भान् परिषौति +++(परिचिनोति)+++ ६
सर्वाष् टीकाः ...{Loading}...
थिते
- With devānām parisutam asi…1 he traces a line round the Darbha-blades.
मूलम् ...{Loading}...
देवानां परिषूतमसीति दर्भान्परिषौति ६
07 विष्णो स्तूपोऽसीत्यभिप्रेतानामेकं स्तम्बमुत्सृजति ...{Loading}...
“विष्णो स्तूपोऽसी"त्य् +++(लाव्यत्वेन)+++ अभिप्रेतानामेकं स्तम्बम् +++(=एकमूलप्रभवं दर्भसमूहम्)+++ उत्सृजति+++(=बहिष्करोति)+++ ७
सर्वाष् टीकाः ...{Loading}...
थिते
- With viṣṇo stūposi…1 he leaves out one cluster out of the clusters of blades meant (for being cut off).
मूलम् ...{Loading}...
विष्णो स्तूपोऽसीत्यभिप्रेतानामेकं स्तम्बमुत्सृजति ७
08 एकं वा स्तम्बम् ...{Loading}...
एकं वा स्तम्बं परिषूय+++(=परिगृह्य)+++, तं सर्वं दाति+++(=छिनत्ति)+++ ८
सर्वाष् टीकाः ...{Loading}...
थिते
- Or, having traced a line only round one cluster, he cuts it completely.
मूलम् ...{Loading}...
एकं वा स्तम्बं परिषूय तं सर्वं दाति ८
09 अतिसृष्टो गवाम् भाग ...{Loading}...
“अतिसृष्टो गवां भाग” इति वैकां द्वे तिस्रो वा नाडीर्+++(=शलाकाः)+++ उत्सृजति ९
सर्वाष् टीकाः ...{Loading}...
थिते
- Or he leaves out one or two or three blades from that cluster with atisr̥ṣṭo gavāṁ bhāgaḥ.1
मूलम् ...{Loading}...
अतिसृष्टो गवां भाग इति वैकां द्वे तिस्रो वा नाडीरुत्सृजति ९
10 इदन् देवानामिति परिषूतानभिमृशति ...{Loading}...
“इदं देवानामि"ति परिषूतान् अभिमृशति । “इदं पशूनामि"त्यतिसृष्टान् १०
मूलम् ...{Loading}...
इदं देवानामिति परिषूतानभिमृशति । इदं पशूनामित्यतिसृष्टान् १०
11 देवस्य त्वा सवितुः ...{Loading}...
“देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां - बर्हिर्देवसदनमारभ” इति विशाखेषु +++(=यतः शाखास् तत्र - प्रकाण्डाद् ऊर्ध्वम्)+++ दर्भानार+++(ल)+++भते+++(=स्पृशति)+++ ११
सर्वाष् टीकाः ...{Loading}...
थिते
- With devasya tvā savituḥ…1 he holds the Darbha-blades at the point where they sprout out.
मूलम् ...{Loading}...
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां बर्हिर्देवसदनमारभ इति विशाखेषु दर्भानारभते ११
12 देवबर्हिर्मा त्वान्वङ्मा तिर्यगिति ...{Loading}...
+++(शाखावन्त एव दर्भा इष्टाः, काण्डाद् ऊर्ध्वमेव च कर्तनम् - पूर्णनाशो मा भूद् इति भावः।)+++
“देवबर्हिर् मा त्वान्वङ् मा तिर्यगि"ति +++(सव्यपाणिने)+++ संयच्छति १२
सर्वाष् टीकाः ...{Loading}...
थिते
- With devabarhirmā tvānvaṅ mā tiryak he holds together (the Darbha-blades with his left hand).
मूलम् ...{Loading}...
देवबर्हिर्मा त्वान्वङ्मा तिर्यगिति संयच्छति १२
13 पर्व ते राध्यासमित्यसिदमधिनिदधाति ...{Loading}...
“पर्व ते राध्यासमि"त्यसिदम् अधिनिदधाति १३
सर्वाष् टीकाः ...{Loading}...
थिते
- With parva te rādhyāsam…1 he places the sickle on (the Darbha-blades)
मूलम् ...{Loading}...
पर्व ते राध्यासमित्यसिदमधिनिदधाति १३
14 आच्छेत्ता ते मा ...{Loading}...
“आच्छेत्ता ते मा रिषमि"त्याच्छिनत्ति १४
सर्वाष् टीकाः ...{Loading}...
थिते
- With acchettā te mā riṣam…1 he cuts (the Darbha blades).
मूलम् ...{Loading}...
आच्छेत्ता ते मा रिषमित्याच्छिनत्ति १४
15 सन्नखम् मुष्टिं लुनोति ...{Loading}...
+++(अङ्गुष्ठ-तर्जन्य्-अग्र-मेलनेन)+++ संनखं मुष्टिं लुनो+++(ना)+++ति १५
सर्वाष् टीकाः ...{Loading}...
थिते
- He cuts a handful of grass making his fist in such a manner that the nail of the index finger touches the nail (of the thumb).
मूलम् ...{Loading}...
सन्नखं मुष्टिं लुनोति १५
16 स प्रस्तरः ...{Loading}...
स प्रस्तरः +++(इति प्रमाणम्, प्रथममुष्टेश् च नाम)+++ १६
सर्वाष् टीकाः ...{Loading}...
थिते
- This (handful of grass is called) Prastara.1:
मूलम् ...{Loading}...
स प्रस्तरः १६
17 कुल्मिमात्रोऽरत्निः प्रादेश ऊर्वस्थि ...{Loading}...
कुल्मिमात्रो +++(=गोपुच्छम् गोग्रासो वा)+++, ऽरत्निः +++(=कूर्परात् कनिष्ठिकान्तं)+++, +++(द्वादशाङ्गुलिविस्तारः)+++ प्रादेश, ऊर्व्-अस्थि, जान्व्-अस्थि, स्रुग्-दण्ड
इति वा तिर्यक्प्रमाणानि १७
सर्वाष् टीकाः ...{Loading}...
थिते
- Or as broad as the tail of a cow, a cubit, a span, bone of the thigh, bone of knee or the handle of a ladle-these are the measurements for the breadth (of the Prastara).
मूलम् ...{Loading}...
कुल्मिमात्रोऽरत्निः प्रादेश ऊर्वस्थि जान्वस्थि स्रुग्दण्ड इति वा तिर्यक्प्रमाणानि १७
इति तृतीया कण्डिका