01 इमाम् प्राचीमुदीचीमिषमूर्जमभिसंस्कृताम् बहुपर्णामशुष्काग्रां ...{Loading}...
इमां “प्राचीमुदीचीमिषमूर्जमभिसंस्कृतां बहुपर्णामशुष्काग्रां हरामि पशुपामहमि"त्याहरति १
सर्वाष् टीकाः ...{Loading}...
थिते
- (the Adhvaryu) brings (the branch) with imām prācimudicim…..1
मूलम् ...{Loading}...
इमां प्राचीमुदीचीमिषमूर्जमभिसंस्कृतां बहुपर्णामशुष्काग्रां हरामि पशुपामहमित्याहरति १
02 वायव स्थोपायव स्थेति ...{Loading}...
“वायव स्थोपायव स्थे"ति तया षडवरार्ध्यान् वत्सान् अपाकरोति २
सर्वाष् टीकाः ...{Loading}...
थिते
- With vāyava sthopāyava stha1 he drives away at least six calves (from their mother-cows) by means of it.
मूलम् ...{Loading}...
वायव स्थोपायव स्थेति तया षडवरार्ध्यान्वत्सानपाकरोति २
03 दर्भैर्दर्भपुञ्जीलैर्वा ...{Loading}...
दर्भैर्दर्भपुञ्जीलैर्वा ३
सर्वाष् टीकाः ...{Loading}...
थिते
- Or (he may drive away) by means of Darbha-blades or by means of clumps of Darbha-blades.
मूलम् ...{Loading}...
दर्भैर्दर्भपुञ्जीलैर्वा ३
04 देवो वः सविता ...{Loading}...
“देवो वः सविता प्रार्पयत्वि"ति शाखया गोचराय गाः प्रस्थापयति ४
सर्वाष् टीकाः ...{Loading}...
थिते
-
With devo vaḥ savità prārpayatu’ he sends forth the cows towards the pasture by means of the branch.
-
TS I. 1.1.d-e.
मूलम् ...{Loading}...
देवो वः सविता प्रार्पयत्विति शाखया गोचराय गाः प्रस्थापयति ४
05 प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्दर्भपुञ्जीलैर्वा ...{Loading}...
प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्दर्भपुञ्जीलैर्वा ५
सर्वाष् टीकाः ...{Loading}...
थिते
- By means of the branch or by means of the Darbha blades or by means of the clumps of the Darbha-blades, he touches one of the (cows) going (out for grazing towards the pasture).
मूलम् ...{Loading}...
प्रस्थितानामेकां शाखयोपस्पृशति दर्भैर्दर्भपुञ्जीलैर्वा ५
06 आप्यायध्वमघ्निया इन्द्राय देवभागमित्येके ...{Loading}...
“आप्यायध्वमघ्निया इन्द्राय देवभागमि"त्येके समामनन्ति । “महेन्द्राये"त्येके ६
सर्वाष् टीकाः ...{Loading}...
थिते
- According to the opinion of some (ritualists) (he should use the words) apyāyadhvaṁ aghniya indrāya devabhagam (in the formula mentioned in Sūtra 4). According to some (others) (he should use the word mahendrāya (instead of indraya in the fromula mentioned just now).
मूलम् ...{Loading}...
आप्यायध्वमघ्निया इन्द्राय देवभागमित्येके समामनन्ति । महेन्द्रायेत्येके ६
07 इन्द्रन् निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रम् ...{Loading}...
इन्द्रं निगमेषु+++(=देवसम्बद्धमन्त्रेषु)+++ +उपलक्षयेद् इन्द्रयाजिनो, महेन्द्रं महेन्द्रयाजिनः ७
सर्वाष् टीकाः ...{Loading}...
थिते
- He should use the word indra in the formulae (to be used in the Sacrifice), of (a sacrificer) offering (sāṁnāyya) to Indra; …….. the word mahendra …… of ….offering … to Mahendra.1
मूलम् ...{Loading}...
इन्द्रं निगमेषूपलक्षयेदिन्द्रयाजिनो महेन्द्रं महेन्द्रयाजिनः ७
08 शुद्धा अपः सुप्रपाणे ...{Loading}...
“शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्त्वि"ति प्रस्थिता अनुमन्त्रयते ८
सर्वाष् टीकाः ...{Loading}...
थिते
- He addresses (the cows) going (to the pasture) with Suddhā apah suprapane…1
मूलम् ...{Loading}...
शुद्धा अपः सुप्रपाणे पिबन्तीः शतमिन्द्राय शरदो दुहानाः । रुद्रस्य हेतिः परि वो वृणक्त्विति प्रस्थिता अनुमन्त्रयते ८
09 ध्रुवा अस्मिन्गोपतौ स्यात ...{Loading}...
“ध्रुवा अस्मिन् गोपतौ स्यात बह्वीरि"ति यजमानस्य गृहानभिपर्यावर्तते ९
सर्वाष् टीकाः ...{Loading}...
थिते
- With dhruva asmin gopatau syāta bahvih…1 he returns to the house of the sacrificer.
मूलम् ...{Loading}...
ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरिति यजमानस्य गृहानभिपर्यावर्तते ९
10 यजमानस्य पशून्पाहीत्यग्निष्ठे ऽनस्यग्न्यगारे ...{Loading}...
“यजमानस्य पशून्पाही"त्यग्निष्ठे ऽनस्य्, अग्न्यगारे वा - पुरस्तात्प्रतीचीं शाखामुपगूहति पश्चात्प्राचीं वा १०
मूलम् ...{Loading}...
यजमानस्य पशून्पाहीत्यग्निष्ठे ऽनस्यग्न्यगारे वा पुरस्तात्प्रतीचीं शाखामुपगूहति पश्चात्प्राचीं वा १०
11 यो वा अध्वर्योर्गृहान्वेद ...{Loading}...
यो वा अध्वर्योर् गृहान् +++(नाम वक्ष्यमाणानि कर्माणि)+++ वेद - गृहवान् भवति । आ चतुर्थात् कर्मणो ऽभिसमीक्षेत - इदं करिष्यामीदं करिष्यामीत्येते +++(“प्रणयनं कृत्वाग्नीन् अन्वाधास्ये, ततश् शाखाहरणम्, ततो वत्सापकरणं करिष्ये”)+++ वा अध्वर्योर्गृहाः । य एवं +++(अध्वर्युमहत्त्वं)+++ वेद गृहवान् भवतीति विज्ञायते ११
सर्वाष् टीकाः ...{Loading}...
थिते
- “He who knows the house of the Adhvaryu becomes a possessor of house. Upto the fourth ritual activity, he (the sacrificer) considers, ‘I shall do this, I shall do this’. This is the house of the Adhvaryu. He who knows thus becomes a possessor of a house-” thus is known from a Brahmana-text.
मूलम् ...{Loading}...
यो वा अध्वर्योर्गृहान्वेद गृहवान्भवति । आ चतुर्थात्कर्मणोऽभिसमीक्षेतेदं करिष्यामीदं करिष्यामीत्येते वा अध्वर्योर्गृहाः । य एवं वेद गृहवान्भवतीति विज्ञायते ११
इति द्वितीया कण्डिका इति प्रथमः पटलः