०१ सामान्यपरिभाषाः

०१ ०१ अथ कर्माण्य्

अथ कर्माण्य् आचाराद् यानि गृह्यन्ते।

०१ ०२ उदगयन-पूर्वपक्षाहः-पुण्याहेषु

उदगयन-पूर्वपक्षाहः-पुण्याहेषु कार्याणि।

०१ ०३ यज्ञोपवीतिना कार्याणि

+++(देवकर्मसु)+++ यज्ञोपवीतिना ।

०१ ०४ प्रदक्षिणम् प्रदक्षिणम्

प्रदक्षिणम्।

०१ ०५ पुरस्तादुदग्वोपक्रमः अनियमे

+++(देवकर्मसु)+++ पुरस्तादुदग्वोपक्रमः

०१ ०६ तथाऽपवर्गः तेषामपवर्गोऽपि

तथाऽपवर्गः।

०१ ०७ अपरपक्षे पित्र्याणि

अपरपक्षे पित्र्याणि।

०१ ०८ प्राचीनावीतिना

+++(पित्र्येषु)+++ प्राचीनावीतिना ८

०१ ०९ प्रसव्यम्

+++(पित्र्येषु)+++ प्रसव्यम् ९

०१ १० दक्षिणतोऽपवर्गः

दक्षिणतोऽपवर्गः।

०१ ११ निमित्तावेक्षाणि नैमित्तिकानि

निमित्तावेक्षाणि नैमित्तिकानि।


  1. 1, 1-11. The Paribhāṣās for the Pākayajñas. ↩︎

  2. 7-10. Comp. 7 with 2, 8 with 3, 9 with 4, 10 with 6. ↩︎