०८ विधुराग्निसन्धानक्रमः

॥ विधुराग्निसन्धानक्रमः ॥

उद्धृत्य वह्निं प्रणवेन पूर्वं
निधाय ‘पृष्टो दिवि’ मन्त्रकेण ।
‘अन्वग्नि’ मन्त्रेण हरेत् पुरस्तात्
ततश् चतुर्भिश् शकलैश् च होमः ॥

पूर्वाङ्गम्

प्रणवेनाग्निं समं प्राणैर् हृत्वा, प्रणवेन निधाय, उपस्पृश्य, इत्युक्तः ।

०२ पृष्टो दिवि ...{Loading}...

पृ॒ष्टो+++(←पृच्छ्)+++ दि॒वि, पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां,
पृ॒ष्टो विश्वा॒ ओष॑धी॒र् आ वि॑वेश
वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः
स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑म् ॥

विश्वास-प्रस्तुतिः ...{Loading}...

अन्व् अ॒ग्निर् उ॒षसा॒म् अग्र॑म् अख्यत् ।
अन्व् अहा॑नि प्रथ॒मो जा॒तवे॑दाः ।
अनु॒ सूर्य॑स्य पुरु॒त्रा च॑ र॒श्मीन् ।
अनु॒ द्यावा॑-पृथि॒वी आत॑तान ।

इति ऋग्भ्यां द्वाभ्याम् अग्निमुपसमाधाय,

प्राणान् आयम्य, ‘शकलहोमं करिष्ये’ इति सङ्कल्प्य, परिस्तीर्य, परिषिच्य,

प्रधानाहुतीः

प्रधानाहुतीः

ओं भूर्भुवस्सुव॒स्स्वाहा᳚ ॥
(प्रजापतय इदं न मम)

इति हुत्वा

१० तत्सवितुर्वरेण्यं भर्गो ...{Loading}...

तत् सवि॒तुर् वरे॑ण्य+++(णिय)+++म्
भर्गो॑+++(=भर्जनम्)+++ दे॒वस्य॑ धीमहि+++(←धा धारणे/ ध्यै ध्याने / धी आराधने)+++ ।
धियो॒ यो नः॑ प्रचो॒दया॑त् ॥
(प॒रो-र॑जसे॒ ऽसाव॒द् ओ३म् ॥)

प्रचोदयात्-स्वरः

प्र + चुद् + णिच् उदात्तः + शप् अनुदात्तः पित्त्वात् + [लेट् → आट् + तिप् अनुदात्तः पित्त्वात्]।

प्रानुदात्तत्वं तिङन्तस्योदात्तवत्त्वात्। तच्च यत्कारसद्भावात्।

(सवित्र इदं न मम)

(२) ओं ताँ स॑वि॒तुर्वरे᳚ण्यस्य चि॒त्रामाऽहं वृ॑णे सुम॒तिं वि॒श्वज॑न्याम् ।
याम॑स्य॒ कण्वो॒ अदु॑ह॒त्प्रपी॑नीँ स॒हस्र॑धारां॒ पय॑सा म॒हीं गाँ

> स्वाहा᳚ ॥ (सवित्र इदं न मम)

[[21]]

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वा॑नि नो दु॒र्गहा॑ जातवेदः॒
सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑ पर्षि।
अग्ने॑ अत्रि॒वन् मन॑सा गृणा॒नो॑॑
ऽस्माकं॑ बोध्य् अवि॒ता त॒नूना॑॑म्॥

विश्वास-प्रस्तुतिः ...{Loading}...

पृ॒त॒ना॒जित॒ꣳ सह॑मानम् उ॒ग्रम्
अ॒ग्निꣳ हु॑वेम पर॒मात् स॒धस्था॑॑त्+++(=सहवासाद् [देशात्])+++।
स नः॑ पर्ष॒द्+++(=पारयति)+++ अति॑ दु॒र्गाणि॒ विश्वा॒
क्षाम॑द्+++(=क्षममाणः)+++ दे॒वो अति॑ दुरि॒तात्य् अ॒ग्निः॥

(अग्नये जातवेदस इदं न मम)

०४ अद्या नो ...{Loading}...

अ॒द्या नो॑ देव सवितः
प्र॒जाव॑त् सावीः॒ सौभ॑गम् ।
परा॑ दु॒ष्-ष्वप्न्यं॑ सुव

०५ विश्वानि देव ...{Loading}...

विश्वा॑नि देव सवितर्
दुरि॒तानि॒ परा॑ सुव
यद् भ॒द्रं तन् न॒ आ सु॑व

(सवित्र इदं न मम)

उत्तराङ्गम्

35 अनाज्ञातय्ँयदाज्ञातम् यज्ञस्य ...{Loading}...

अना᳚ज्ञात॒य्ँयदाज्ञा॑तम् ।
य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑ ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

38 पुरुषसम्मितो यज्ञः ...{Loading}...

पुरु॑षसम्मितो य॒ज्ञः ।
य॒ज्ञᳶ पुरु॑षसम्मितः ।
अग्ने॒ तद॑स्य कल्पय ।
त्वꣳ हि वेत्थ॑ यथात॒थम् ।

41 यत्पाकत्रा मनसा ...{Loading}...

यत्पा॑क॒त्रा मन॑सा दी॒नद॑ख्षा॒ न ।
य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः ।
अ॒ग्निष्टद्धोता॑ क्रतु॒विद्वि॑जा॒नन्न् ।
यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति ॥115॥

इति च हुत्वा,
प्राणान् आयम्य, पुनः परिषिच्य, अग्न्युपस्थानं कृत्वा, आचामेत् ॥

[[22]]