२१ २ ब्रह्ममेधः

(See page 167)

सू - अथात उत्तरं पितृमेधं व्याख्यास्यामः । अयं ब्रह्ममेध इत्याचक्षते । अथाप्युदाहरन्ति ।

द्विजातीनामपवर्गोऽर्थः अर्थतस्तत्वदर्शिभिः ।
ऋषिभिस्तपसोयोगाद्वेष्टितुं पुरुषोत्तमम् ।
होतॄंश्च पितृमेधञ्च संसृज्य विधिरुत्तरः ।
विहितस्तु समासेन क्रतूनामुत्तमः क्रतुः ॥

(सू - यदि मरणसंशयः ब्रह्मविदाप्नोतिपरं, भृगुर्वैवारुणिरित्येतावनुवाकौ ब्रह्मविदो दक्षिणेकर्णेजपति, इतरेषामायुषः प्राणं सन्तन्वितिवा ॥ )

मुमूर्षो र्ब्रह्मविदः प्रायश्चित्तादिकं यथाक्रमं कृत्वा प्राणसंशये उत्क्रान्ति गोदानञ्चकुर्यात् । कर्ता प्राणानायम्य

गोत्रस्य शर्मणः ममपितुः प्राणानां सुखोत्क्रमणसिद्ध्यर्थं कर्णसूत्रमन्त्रपठनं करिष्ये ।

आयुषः प्रा॒णँसन्तनु + दिव॒स्सुव॒स्सन्तनु ॥

ब्र॒ह्म॒विदा॑प्नोति॒ पर॑म् । तदे॒षाऽभ्यु॑क्ता । स॒त्यं ज्ञानमॅन॒न्तं ब्रह्म । योवेद निहितं गुहायां पर॒मे व्यो॑मन् । सो॑ऽश्ज्ञुते॒ सर्वान्कामा॑न्त्स॒ह । ब्रह्म॑णा विप॒श्रितेति । तस्मा॒द्वा ए॒तस्मा॑दा॒त्मन आकाशः संभूतः । आकाशाद्वायुः । वायोर॒ग्निः । अ॒ग्नेरापॅः । अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधिभ्योऽन्न॑म् । अन्ना॒त्पुरु॑षः । सवाएष पुरुषोऽन्नॅरस॒मयः । तस्येदॅमेव॒शिरः । अ॒यं दक्षि॑णः प॒क्षः । अ॒यमुत्तरः प॒क्षः। अ॒यमात्मा॑ । इदं पुच्छँ प्रतिष्ठा । तदप्येषश्लोको भवति। अन्नाद्वै प्र॒जाः प्र॒जायन्ते। याः काश्च पृथि॒वीँश्रिताः । अथो अन्नेनैव जीवन्ति । अथै न॒दपियन्त्यन्त॒तः । अन्नँ हि भूतानां॒ ज्येष्ठ॑म् । तस्मा॑त्सर्वौष॒धर्मुच्यते । सर्वं वै तेऽन्नमाप्नुवन्ति । येऽन्नं॒ ब्रह्मोपासते। अन्नँहि भूतानां॒ ज्येष्ठ॑म् । तस्मा॑त्सर्वौष॒धमुच्यते । अन्ना॑द्भूतानि॒ जायन्ते । जातान्यन्ने वर्धन्ते । अद्यतेऽत्ति चॅ भूतानि । तस्मादन्नं तदुच्यत इ॒ति । तस्माद्वा एतस्मादन्नॅरस॒मयात् । अन्योऽन्तर आत्मा॑ प्राण॒मयः । तेनैष पूर्णः । सवाएष पुरुषविघ एव । तस्य पुरुषवधताम् । अन्वयँ पुरुषविधः । तस्य प्राण एवशिरः। व्यानो दक्षि॑णः पक्षः । अपान उत्तरः प॒क्षः । आकाश आत्मा । पृथिवी पुच्छँ प्रति॒ष्ठा । तदप्पेष श्लोंको भवति ॥ [[TODO: परिष्कार्यम्]]

तमिऴ्

8 ப்ரஹ்ம மேதம்

அஸாதாரணமான ப்ரஹ்மமேதம் எழுதப்படுகிறது. (பார்ஹஸ்பத்யம் பரமபதித்தவன், க்ரியை செய்கின்ற கர்த்தா செய்விக்கின்ற புரோஹிதன்) இவர்கள் பூர்ண அத்யேதாக்களாக இருந்தால்தான் இந்த க்ரியையைச் செய்ய முடியும், செய்து வைக்க முடியும். தோழப்பர் ஒரு படி மேலே சென்று புருஷோத்தமனை அடைய விரும்புகிறவர்கள்தான் இதை அனுஷ்டிக்கலாம் என்று

प्राणं दे॒वा अनुप्राणन्ति । म॒नु॒ष्या॑ प॒शवॅश्च॒ये । प्राणोहि भू॒ताना॒मायुः । तस्मा॑त्सर्वायु॒षच्यते । सर्व॑मे॒व त आयुर्यन्ति । ये प्राणं ब्रह्मोपासते । प्राणोहि भूतॉनामायुः । तस्मात्सर्वायुषमुच्यत इति । तस्यैष एवशारिर आत्मा । यॅः पूर्वस्य । तस्माद्वा एतस्मा॑त्प्राण॒मयात्। अन्योऽन्तर आत्मा मनोमयः । तेनैष पूर्णः । सवाएष पुरुषविध एव । तस्य पुरुष वि॒धताम् । अन्वयँ पुरुष॒विधः । तस्य यजु॑रे॒व॒शिरः। ऋग्दक्षिणः पक्षः । सामोत्तरः प॒क्षः । आदेश आत्मा । अथर्वाङ्गिरसः पुच्छँ प्रति॒ष्ठा । तदप्येष श्लको भवति ॥ [[TODO: परिष्कार्यम्]]

तमिऴ्

சொல்லுகிறார் (வேஷ்டிதும் (ப்ராப்தும்) புருஷோத்ம்ம் என்று ஸுத்ரத்தின் சைலியினால்).

பித்ருமேத ப்ரயோகத்துடன் இணைத்து ’ இணைத்துச் செயல்படுத்த வேண்டும். அதாவது பித்ருமேத மந்த்ர கார்யம் ஆனதும், அதற்கான ப்ரம்மமேதத்தை அங்கு சேர்த்து அதைச் செய்ய வேண்டும். முதலில் கர்ண மந்த்ரத்தில் “ஆயுஷ: ப்ராணம்” என்கிற அநுவாகம். அதற்கான ப்ரஹ்ம மேதம், ப்ரஹ்மவிதாப்நோதி பரம், பிருகுர்வை வாருணி: என்ற இரு அநுவாகங்கள். ப்ரேதாக்நிஸந்தாநமோ, உத்தபநாக்நி ஸந்தானமோ செய்து கொண்டு ப்ராயச்சித்தாதிகள் இருந்தால் அந்தந்த ஹோமாதிகளையும் செய்து, ப்ரதான அனுஜ்ஞையில், “கோத்ரம்

यतो वाचो निवॅर्तन्ते। अप्रा॑प्य॒ मनॅसा स॒ह । आनन्दं ब्रह्मणो वि॒द्वान् । न बिभेति कदाचने॒ति । तस्यैष एव शारीर आत्मा । यॅः पूर्वस्य । तस्माद्वा ए॒तस्मा॑न्मनो॒मयात् । अन्योन्तर आत्मा विज्ञान॒मयः। तेनैष पूर्णः । सवाएष पुरुषविध एव । तस्य पुरु॑षवि॒धताम् । अन्वयँ पुरुष॒विधः । तस्य श्रद्धैव शिरः । ऋतं दक्षिणः पक्षः । स॒त्यमुत्तरः प॒क्षः । योग आत्मा । महः पुच्छँ प्रति॒ष्ठा । तदप्येष श्लोंको भवति ॥ [[TODO: परिष्कार्यम्]]

वि॒ज्ञानँ य॒ज्ञं तनुते । कमो॑णि तनुतेऽपि च । वि॒ज्ञानँ दे॒वाः सर्वे॑ । ब्रह्म॒ ज्येष्ठ॒मुपो॑सते । वि॒ज्ञानं॒ ब्रह्म चेद्वेद । तस्मा॒च्चेन्न प्र॒माद्यति । शरिरे पाप्मॅनो हि॒त्वा । सर्वान्कामान्त्समश्ज्ञुत इति । तस्यैष एव शारीर आत्मा । यॅः पूर्वस्य । तस्माद्वा एतस्माद्विज्ञान॒मयात् । अन्योऽन्तर आत्मॉऽऽनन्द॒मयः । तेर्नैषपूर्णः । सवा एष पुरुषविध एव । तस्य पुरुष विधताम् । अन्वयँ पुरुषविधः । तस्य प्रियमेव शिरः । मोदो दक्षिणः प॒क्षः । प्रमोद उत्तरः प॒क्षः । आनॅन्द आत्मा । ब्रह्म पुच्छँ प्रति॒ष्ठा । तदप्येष श्लोंको भवति ।

तमिऴ्

சர்மாணம் இமம் மம பிதரம் ப்ரேதம் ஔபாஸநாக்நிநா பைத்ரு மேதிக விதிநா ஸஹ ப்ரம்ம மேத விதிநா ஸம்ஸ்கர்த்தும்” ஸங்கல்ப்ப காலத்தில் “இமம் LDLD பிதரம் ப்ரேதம் ஔபாஸநாக்நிநா (உத்தபநாக்நிநா) பைத்ருமேத விதிநாஸஹ ப்ரஹ்மமேத விதிநா ஸம்ஸ்கரிஷ்யாமி”. ப்ரேதாந்வாரம்பத்துடன் “uguyariwi…” ஹோமம் ஆனதும் பிருதிவீஹோதா, மஹாஹவிர்ஹோதா, வாக்ஹோதா. இந்த மந்திரங்களாலும் ஹோமம் செய்ய வேண்டும். “ஆதீயமாந மநுமந்த்ரயதே” என்கிற நான்கு இடங்களிலும் பித்ரு மேதத்தில், பூஷாத்வேத:, பூஷேமா ஆசா:, ஆயுர் விச்வாயு, ஆயுர்விச்வாயு:" என்ற நான்கு மந்திரங்களுக்கும் ‘பர்த்ரு ஸூக்தேந பரணம்" என்கிற சித்திஸ்ஸ்ருக் ஸூர்யந்தே, அக்நிர் ஹோதா,

असन्नेवसॅ भवति । असद्ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति चेद्वेद । सन्तमेनं ततो विदुरि॒ति । तस्यैष एव शारीर आत्मा । यः पूर्वस्य । अथातोऽनुप्र॒श्ज्ञाः । उ॒तावि॒द्वान॒मु॑ लो॒कं प्रेत्य । कश्च॒न गॅच्छती (३) आहो वि॒द्वान॒मुं लो॒कं प्रेत्य । कश्चित्समञ्जुता३उ । सो॑ऽकामयत । बहुस्यां प्रजॉयेयेति । सतपो॑ऽतप्यत सतस्तप्त्वा । इदँ सर्वंमसृजत । यदिदं किंचॅ । तत्सृष्ट्वा । तदे॒वानुप्राविशत् । तदनॅप्रविश्य । सच्च॒त्यच्चभवत् । निरुक्तंचानिरुक्तंच । निलयॅनं चानिलयनं च । विज्ञानं चाविज्ञानंच । सत्यं चानृतं च सॅत्यम॒भवत् । यदिदं किंच । तत्सत्यमित्याचक्षते । तदप्येषश्लों को भवति । [[TODO: परिष्कार्यम्]]

अस॒द्वा इ॒दमग्रॅ आसीत् । ततो वै सदजायत । तदात्मानँ स्वयॅमकुरुत । तस्मात्तत्सुकृत मुच्यत इति । यद्वैतत्सुकृतम् । रॅसोवैसः । रसुँह्येवायं लब्ध्वाऽऽनन्दी भवति । को ह्येवान्या॑त्कः प्र॒ण्यात् । यदे॒ष आकाश आनॅन्दो न स्यात् । एषह्येवाऽऽनॅन्दया॒ति । य॒दा ह्ये॑वैष एतस्मिन्नदृश्ये नात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गॅतो भवति । य॒दा ह्ये॑वैष॒ एतस्मिन्नुदरमन्तॅरं कुरुते । अथ तस्य भयं भवति । तत्त्वेव भयं विदुषोऽमॅन्वान॒स्य । तदप्येषश्लोको भवति ॥ भीषाऽस्मा॒द्वातः पवते । भीषोदेति सूर्यः । भीषाऽस्मादग्निश्चेन्द्रश्च । मृत्युर्धावति पञ्चम इति । सैषाऽऽनन्दस्य मीमाँसा भवति । युवास्यात्साधुयुवाऽध्यायकः । आशिष्ठो दृढष्ठो बलिष्ठः । तस्येयं पृथिवी सर्वा वित्तस्य पूर्णास्यात् । स एको मानुष आन॒न्दः । तेये शतं मानुष आनन्दाः । स एको मनुष्यगन्धर्वाणॉमानन्दः । श्रोत्रियस्य चाकामहतस्य । तेये शतं मनुष्यगन्धर्वाणॉमान॒न्दाः । स एको देवगन्धर्वाणॉमानन्दः। श्रोत्रियस्य चाकामहतस्य ॥ तेये शतं देवगन्धर्वाणॉमानन्दाः । स एकः पितृणां चिरलोकलोकानॉमानन्दः । श्रोत्रियस्य चाकामहतस्य ॥ तेये शतं पितृणां चिरलोकलोकानॉमान॒न्दाः । स एक आजानजानां देवानॉमान॒न्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतमाजानजानां देवानॉमान॒न्दाः । स एकः कर्मदेवानां देवानॉमानन्दः । ये कर्मणा देवानॅपिय॒न्ति । श्रोत्रियस्य चाकामॅहतस्य । ते ये शतं कर्मदेवानां देवानॉमानन्दाः । स एको देवानॉमान॒न्दः । श्रोत्रियस्य चाकामहतस्य । ते ये शतं दे॒वाना॑मान॒न्दाः । स एक इन्द्र॑स्याऽऽन॒न्दः । श्रोत्रियस्य चाकामॅहतस्य । ते ये शतमिन्द्र॒स्याऽऽन॒न्दाः। स एको बृहस्पते॑न॒न्दः । श्रोत्रियस्य चाकामहत॒स्य । ते ये शतं बृहस्पते॑रा॒नन्दाः । स एकः प्रजापतेरानन्दः । श्रोत्रियस्य चाकामहत॒स्य । ते ये शतं प्रजापरानन्दाः । स एको ब्रह्मण आन॒न्दः । श्रात्रियस्य चाकामॅहत॒स्य । सयश्चायं पुरुषे । यश्चासावादि॒त्ये । स एकॅः । सयॅ एवं वित् । अ॒स्माल्लोकात्प्रेत्य । एतमन्नमयमात्मानमुपॅसंक्रामति । एतं प्राणमयमात्मानमुपॅसंक्रामति । एतं मनोमय मात्मानमुपॅसंक्रामति । एतं विज्ञानमयमात्मानमुपॅसंक्रामति । एतमानन्दमयमात्मानमुपॅसंक्रामति । तदप्येष श्लोंको भवति । [[TODO: परिष्कार्यम्]]

तमिऴ्

ஸூத்ரத்தினால் “पांतन” என்கிற அநுவாகத்தை

அவ்வப்போது அநுஸந்தித்து வர வேண்டும். “ஹஸ்த்தௌ ஸம்மார்ஷ்டி - ஸுவர்ணஹஸ்தாதிதி பித்ரு மேதம்”. இதற்கு நேராக ப்ரஹ்ம மேதத்தில் தேவஸ்யத்வா என்கிற அநுவாகத்தை ஒவ்வொரு மந்திரத்திலும் அநுஷங்கத்தைச் சேர்த்துச் சொல்ல வேண்டும். மேலும் இரண்டாவது மந்திரத்தில் ஸோமாயவாஸ: என்றதும் க்நாஸ்த்வா க்ருந்தந், அபஸஸ்த்வா தந்வத, வரூத்ரயஸ்த்வா வயந் (அனேகமாக பழைய புஸ்தகங்களில் “வரூத்ரயஸ்த்வாவயம்” என்றே உள்ளது. அங்கு “அவயந்” என்கிற க்ரியா பதத்தை ப்ரமத்தினால் “வயம்" என்று ஸுபந்தமாக எழுதியுள்ளனர்).

ருத்ராய காம் தயாம்ருதத்வம்

த்வஷ்ட்ரேஜாம் தயாம்ருதத்வம்

9வது நிர்ருத்யா அச்வதரகர்த்தபௌ தாப்யாமம்ருதத்வம் 11வது கந்தர்வாப்ஸராப்யஸ்ஸ்ரகலங்கரணே தாப்யாமம்ருதத்வம்

15வது ஸமுத்ராயாப: தாப்யோம்ருதத்வம்

இப்படி எல்லாம் வ்யத்யாஸம் செய்து சொல்ல வேண்டும் என்கிற அபிப்பிராயத்தை பித்ரு மேத ஸாரஸுதீ விலோசனத்தில் வைதிக ஸார்வபௌமர் இங்கு உள்ள தச்சப்தமானது விஷய பராமர்சியல்ல - காரணபராமர்சீ த்ருஷ்டாந்தமாக அக்நிராயுஷ்மாதி + GanßuT.

यतो वाचो निवॅर्तन्ते । अप्राप्य मनॅसा सह । आनन्दं ब्रह्मणो वि॒द्वान् । न विभेति कुतश्चने॒ति । एतँह वावॅ न त॒पति । किमहँ साधुनाक॒रवम् । किमहं पापमकरॅवमि॒ति । स य एवं विद्वानेते आत्मॉनँस्पृणुते । उभे ह्ये॑ वैष एते आत्मॉनँस्पृणुते । य ए॒वं वेद । इत्युपनिषत् ॥ [[TODO: परिष्कार्यम्]]

भृगु॒र्वै वा॑रु॒णिः । वरु॑ण॒ पितरमुपॅससार । अधीहि भगवो ब्रह्मेति । तस्मॉ ए॒तत्प्रोवाच । अन्नँ प्रा॒णं चक्षुः श्रोत्रं मनो वाच॒मिति । तँहोवाच । यतो वा इ॒मानि॒ भूतनि॒ जायॅन्ते । येन जातानि॒ जीवॅन्ति। यत्प्रयॅन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्मेति । सतपोऽतप्यत । सतपस्त॒प्त्वा । अन्नं॒ ब्रह्मेति॒ व्यजानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒ भूता॑नि॒ जायन्ते । अन्नॅन जातॉनि जीवॅन्ति । अन्नं प्रयॅन्त्य॒भिसंविश॒न्तीति । तद्विज्ञायॅ । पुनॅरे॒व वरुणं पितरमुपॅससार । अधीहि भगवो ब्रह्मेति । तँहोवाच । तपॅसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । सतपो॑ऽतप्यत। सतपॅस्तत्वा ॥ [[TODO: परिष्कार्यम्]]

तमिऴ्

தேவா ஆயுஷ்மந்த: அங்கேயும் தேநத்வா என்றுதான் ச்ருதி உள்ளது. காரணம் காரண பராமர்சியாக இருப்பதுதான் என்று நிர்தாரணம் செய்துள்ளார். அதை அனுஸரித்து அவ்விதமே எழுதப்பட்டுள்ளது. பித்ரு மேதத்தில் வாய், வலது இடது கண்கள், வலது இடது மூக்குகள், வலது இடது காதுகள் இவைகளில் ஹிரண்ய சகலங்களையோ, ஆஜ்ய பிந்துக்களையோ (ஸப்தவ்யாஹ்ருதிகளைச் சொல்லி) போட வேண்டும் என்று சொல்லப்பட்டிருக்கிறது அல்லவா. அதற்குப் பிறகு ப்ரஹ்ம மேதத்தில் “ஸுவர்ணம் கர்மம்" என்கிற அநுவாகத்தில் சொல்லப்பட்டுள்ள மந்திரங்களால் ஹிரண்ய சகலத்தை இட வேண்டும். இங்கு ஐந்து மந்த்ரங்கள் ஏழு இடங்கள். 6வது, 7வது இடங்களுக்கு ஐந்தாவது மந்த்ரத்தை ஆவிருத்தி செய்ய வேண்டும். 1. Guvicomis, 2. iigain Gwjjgलं, 3. मुलीप्पः, 4. mo

प्राणो ब्रह्मेति व्यजानात् । प्राणाद्ध्येव स्वल्विमानि भूतॉनि जायन्ते । प्राणेन जातॉनि जीवन्ति । प्राणं प्रयन्त्य॒भिविश॒न्तीति । तद्वि॒ज्ञाय । पुनॅरे॒व वरुणं पितरमुपॅससार । अधीहिभगवो ब्रह्मेति । तँहोवाच । तपॅसा ब्रह्म॒विजॅज्ञासस्व । तपो॒ ब्रह्मेति । सतपोतप्यत । सतपस्त॒प्त्वा ॥ [[TODO: परिष्कार्यम्]]

मनो ब्रह्मेति व्यजानात् । मनॅसो ह्ये॑व खल्विमानि भूतॉनि जायन्ते । मनॅसा जातानि॒ जीवॅन्ति । मनः प्रयॅन्त्य॒मिसंवश॒न्तीति । तद्वि॒ज्ञाय । पुनॅरे॒व वरुणं पितॅरमुपॅससार । अघीहि भगवो ब्रह्मेति । तँहोवाच । तपॅसा ब्रह्म विजिज्ञासस्व । तपो ब्रह्मेति । सतपोऽतप्यत । सतस्तप्त्वा ॥ विज्ञानं ब्रह्मेति व्यजानात् । वि॒ज्ञाना॒द्ध्येव खल्वि॒मानि॒ भूतनि॒ जायन्ते । वि॒ज्ञाने॑न॒ जानि॒ जीवॅन्ति । वि॒ज्ञानं॒ प्रयॅन्त्य॒भिस॑विश॒न्तीति । तद्वि॒ज्ञाय । पुन॑रे॒व वरुणंं पितॅर॒मुपॅससार । अधीहि भगवो ब्रह्मेति । तँहोवाच । तपसा ब्रह्म विजॅिज्ञासस्व । तपो ब्रह्मेति । सतपोऽतप्यत । सतपस्तप्त्वा ॥ आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आनन्दाद्ध्येवखल्वि॒मानि॒ भूता॑नि॒ जायन्ते । आनन्देन जातॉनि॒ जीवॅन्ति । आनन्दं प्रयॅन्त्य॒भिसंविशन्तीति । सैषा भॉर्गवी वॉरुणी विद्या । परमे व्योमन्प्रतिष्ठिता । य एवं वेद प्रतितिष्ठति । अन्नवानन्नादो भवति । महान्भवति प्रजया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या । अन्नं न निन्द्यात् । तद्व्रतम् । प्राणो वा अन्न॑म् । शरीरमन्नादम् । प्राणे शरिरं॒ प्रतिष्ठितम् । शरीरे प्राणः प्रतिष्ठितः । तदेतदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य ए॒तदन्न॒मन्ने प्रतिष्ठितं वेद प्रतितिष्ठति । अन्नॅवानन्नादो भवति । म॒हान्भवति प्र॒जया प॒शुभि॑र्ब्रह्मवर्च॒सेन । म॒हान्कीर्त्या ॥ [[TODO: परिष्कार्यम्]]

तमिऴ्

கோசம்,5.இந்த்ரோ ராஜா. அல்லது மந்திரங்கள் முழுவதையும் மொத்தமாக ஒரே தடவையாக சொல்லி விட்டு மேலே சொன்ன

க்ரமப்படி ஏழு இடங்களிலும் ஹிரண்ய சகலத்தை வைத்து விடலாம் என்று கபர்த்தி பாஷ்யம் கூறுகிறது. தில தண்டுலங்களை வாயில் சேர்த்தல்

பித்ரு மேதத்தில் “மைந மக்நே” என்று மார்பில் அக்நியைச் சேர்க்க வேண்டும். ப்ரஹ்ம மேதத்தில் அந்த மந்த்ரங்கள் முடிந்ததும் “ஜ்யோதிஷ்மதீம்” என்கிற மந்த்ரங்களையும் சொல்லி அக்நி சேர்க்க வேண்டும். பித்ரு மேதத்தில் பாத ஸ்தலத்தில் நின்று கொண்டு “Diwijcgsahay” என்கிற மந்திரத்தினால் உபஸ்தானம். ப்ரஹ்ம மேதத்தில் அந்த மந்திரம் முடிந்ததும் “ஸஹஸ்ரசீர்ஷா புருஷ: அத்ப்ய: ஸம்பூத:” என்கிற இரு அநுவாகங்களாலும் உபஸ்தானம் சொல்லப்படுகிறது.

अन्नं॒ न परिचक्षीत । तद्व्रतम् । आपो॒वा अन्न॑म् । ज्योति॑र॒न्ना॒दम् । अप्सु ज्योतिः प्रतिष्ठितम् । ज्योतिष्यापः प्रतिष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स य एतदन्नमन्ने प्रतिष्ठितं वेद प्रति॑तिष्ठति । अन्नवानन्ना॒दो भॅवति । म॒हान्भवति प्र॒जयॉ पशुभि॑र्ब्रह्मवर्च॒सेन । महान्कीर्त्या ॥ [[TODO: परिष्कार्यम्]]

अन्नँ बहु कुर्वीत । तद्व्रतम् । पृ॑थि॒वी वा अन्नं । आ॒काशो॑ऽन्नादः । पृथिव्यामॉकाशः प्रति॑ष्ठितः । आकाशे पृथिवी प्रति॑ष्ठिता । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् । स यं ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं वेद॒ प्रति॑तिष्ठति । अन्नवानन्ना॒दो भवति । म॒हान्भवतिप्र॒जया पशुभिर्ब्रह्मवर्चसेन । महान्कीर्त्या ॥ न कंचन वसतौ प्रत्यचक्षीत । तद्व्रतम् ॥ तस्माद्यया कया च विधया बह्वन्नं प्राप्नुयात् । अराध्यस्मा अन्नमि॑त्याच॒क्षते । एतद्वै मुखतो॑ऽन्नँराद्धम् । मुखतोऽस्मा ॲन्नँराध्यते ॥ एतद्वै मध्यततो॑ऽन्नँ राद्धम् । मध्यतोऽस्मा ॲन्नँ राध्यते । एतद्वा अन्तततो॑ऽन्नँ राद्धम् । अन्ततोऽस्मा ॲन्नँ राघ्यते । य एवं वेद । क्षेम इति वाचि । योगक्षेम इति प्रणापानयोः । कर्मेति ह॒स्तयोः । गतिरिति पादयोः । विमुक्तिरिति पायौ । इति मानुषी॑स्समा॒ज्ञाः । ॲथ दैवीः । तृप्तिर्रिति वृष्टौ । वलॅमिति॑वि॒द्युति । यश ति पशुषु । ज्योतिरिति नॅक्षत्रेषु । प्रजातिरमृतमानन्द इत्युपस्थे । सर्वमित्याकाशे । तत्प्रतिष्ठेत्युपासीत । प्रतिष्ठावान्भवति । तन्महइत्युपासीत । महान्भवति । तन्मन इत्युपासीत । मानवान्भवति । तन्नम इत्युपासी॒त । नम्यन्ते॑ऽस्मै कामाः । तद्ब्रह्मेत्युपासीत । ब्रह्म॑वान्भ॒वति । तद्ब्रह्मणः परिमर इत्युपासीत । पर्येणं म्रियन्ते द्विषन्त स्सप॒त्नाः। परिये॑ऽप्रिया॑ भ्रातृव्याः । स यश्चायं पुरुषे । यश्चासावादि॒त्येः । स एकॅः । स यॅ एवंवित् । अस्माल्लोकाप्रेत्य । एतमन्नमयमात्मानमुपॅसंक्रम्य । एतं प्राणमयमात्मानमुपॅसंक्रम्य । एतं मनोमयमात्मानमुपॅसंक्रम्य । एतं विज्ञानमयमात्मानमुपॅसंक्रम्य । एतमानन्दमयमात्मानमुपसंक्रम्य । इमाल्लोँकान्कामान्नी कामरूप्यॅनुसं॒चरन् । एतत्साम गॉयन्ना॒स्ते । [[TODO: परिष्कार्यम्]]

तमिऴ्

பித்ரு மேதத்தில் “நவச ஸ்ருவாஹுதீ:’ என்று ‘ய ஏதஸ்ய பத:” என்கிற ஒன்பது ஆஹுதிகள். அது முடிந்ததும் ப்ரஹ்ம மேதத்தில் ப்ரயாஸாய ஸ்வாஹா என்கிற பன்னிரண்டு ஆஹுதிகளையும் ஹோமம் செய்ய வேண்டும். பிறகு பித்ரு மேதத்தில் ப்ரகேதுநா என்று அநுசம்ஸநம் சொல்லப்படுகிறது. அது முடிந்ததும் ப்ரஹ்ம மேதத்தில் ஹரீஸ்ஹரந்தம் என்கிற அநுவாகத்தினாலும் அநுசம்ஸநம் செய்ய வேண்டும்.

பித்ருமேதத்தில் “அச்மந்வதீ ரேவதீ:” என்று ஸங்காஹநம் சொல்லப்பட்டுள்ளது. ப்ரஹ்ம மேதத்தில் “ஆப்யாயஸ்வ மதிந்தம” என்கிறதினாலும் ஸங்காஹநம். பிறகு பைத்ரு மேதிகத்தில் “யத்வை”, “யாராஷ்ட்ராத்” என்ற இரண்டு மந்திரங்களுக்கும் தனித்தனி கார்யங்கள் விதிக்கப்படுகின்றன.

हा (३) वु हा (३) वु हा (३) वु । अ॒हमन्नम॒हमन्नम॒हमन्नम् । अ॒हमन्नादोऽ(३)हमन्नादो(३)हमन्नादः । अ॒हँश्लोक॒कृ॒द॒हँ श्लोक॒कृ॒हँ श्लोक॒कृत् । अ॒हमस्मि प्रथमजाऋता(३)स्य॒ । पूर्वं देवेभ्यो अमृतस्य ना(३)भाइ । यो मा ददाति स इदेव मा(३)वाः । अ॒हमन्न॒मन्नम॒दन्त॒मा(३)द्मि । अहं विश्वं भुवन॒मभ्यभवाम् । सुव॒र्न ज्योतीः । य एवं वेदॅ । इत्युपनिषत् [[TODO: परिष्कार्यम्]]

तमिऴ्

அவைகளுக்கு ப்ரஹ்ம மேதத்தில் ஒன்றும் சொல்லப்படவில்லை. பித்ரு மேதத்தில் உத்வயம் தமஸஸ்பரி என்று ஸூர்யோபஸ்தானம் ஆனதும் தரணிர் விச்வதர்சத: என்று ப்ரஹ்ம மேதத்தில் உபஸ்தானம். பித்ரு மேதத்தில் தாதாபுநாது என்று அபோவகாஹநம்। ப்ரஹ்ம மேதத்தில் ஈயுஷ்டேயே என்கிற மந்திரத்தினால் அவகாஹநம். இப்படியாக ப்ரஹ்ம மேதம் நிரூபிக்கப்பட்டுள்ளது.

श्रीमन्नारायणचरणौ शरणं प्रपद्ये ।
श्रीमते नारायणाय नमः

इति द्वयञ्चानुसन्दधीत ॥

पितृमेधवद्यथाक्रमं प्रेताग्नि सन्धानं (उत्तपनाग्निसन्धानंवा) कृत्वा प्रायश्चित्तादिकञ्चानुष्ठाय प्रधान सङ्कल्पावसरे पैतृमेध विधिना सह ब्रह्ममेध विधिना संस्कर्तुं योग्यता … सङ्कल्पकाले च

गोत्रं शर्माणं मम पितरं प्रेतं पैतृमेध विधिनासह ब्रह्म मेध विधिना संस्करिष्यामि ।

उपवीती अपउपस्पृश्य-सात्विकत्यागः । प्राचीनावीती सर्वस्य प्रतिशीवरी … पात्रसादनादिदर्वीसंस्कारान्तं कृत्वाऽप्रदक्षिणं परिषिञ्चेत् । सू - अन्वारब्धे मृते स्रुवाहुतिञ्जुहोति “परे युवाँ सम्” इति सू - तस्य सग्रहैर्होतृभिर्होमः ॥

परे॒ यु॒वाँसं, प्र॒वतः, म॒हीरनु, ब॒हुभ्यः, पन्थां अ॒न॒पस्प॒शानम् । वैव॒स्वतं, संगमॅनं, जनॉनां, य॒मं, राजनं, ह॒विषा॑, दुव॒स्य॒त॒ स्वाहा॑ - (यमाय इदन्नमम) । चित्ति॒स्स्रुक् । चि॒त्तमाज्य॑म् । वाग्वेविः । आर्धीतं बर्हिः । केतो अग्निः । विज्ञतम॒ग्निः । वाक्पॅतिः, होता॑ । मन उपव॒क्ता । प्राणो ह॒विः । सामा॑ध्व॒र्युः । वाचॅस्पते विधेनामन् । विधेमॅतेनाम । विधेस्त्वम॒स्माकं नाम । वाचस्पतिः, सोमँपिबतु । आस्मासु, नृ॒म्णं धा॒त्स्वाहा॑ । (वाचस्पतये, इदन्नमम) । पृथि॒वीहोता॑ । द्यौरॅध्व॒र्युः । रुद्रोऽग्नीत् । बृहस्पतिः, उपवक्ता । वाचॅस्पते, वाचो वीर्येण । सम्भृत तमेन, अयॅक्ष्यसे । यजॅमानाय॒वार्य॑म् । आसुवस्करॅस्मै । वाचस्पतिः, सोमं पिबति । जजनत्, इन्द्रं, इन्द्रियायॅ, स्वाहा॑ । (वाचस्पतये इ॒दन्नमम) । अ॒ग्निर्होता॑ । अ॒श्विना॑ऽध्व॒र्यू। त्वष्टाऽग्नीत् । मि॒त्रः, उपवक्ता । सोम॒स्सोमॅस्य, पुरोगाः ॥ शुक्रः, शुक्रस्य, पुरोगाः । श्र॒तास्ते॑, इ॒न्द्र॒सोमाः । वातपेः ह॒व॒न॒श्रुतस्स्वाहा॑ । (वाचस्पतये इदन्नमम) । सूर्य॑न्ते, चक्षुः । वातँ प्राणः । द्यांपृष्ठम् । अन्तरिक्षमात्मा । अङ्गैर्य॒ज्ञम् । पृथि॒वीँशरीरैः । वाचॅस्पते, अच्छिंद्रया, वाचा । अच्छिंद्रया, जु॒ह्वा॑ । दि॒वदे॑वा॒वृधं, होत्रां, एरॉयस्व, स्वाहा॑ । (वाचस्पतये इदन्नमम) । म॒हाहॅविः, होता॑ । स॒त्यहॅविः अध्व॒र्युः । अच्युतपाजाः, अग्नीत् । [[TODO: परिष्कार्यम्]]

अच्युतमनाः, उपवक्ता । अनाधृष्यश्च, अप्रति धृ॒ष्यश्च, य॒ज्ञस्पॅ, अभिगरौ । अ॒यास्यः, उद्गाता । वाचॅस्पते, हृद्विधेनामन् । वि॒धेमे॑ते॒नाम॑ । वि॒धेस्त्वं, अस्माकं नाम । वाचस्पतिः, सोमॅमपात् । मादैव्यः, तन्तुश्च्छेदि, मामॅनुष्यॅः । नमो॑दि॒वे । नमः॑ पृथि॒व्यै स्वाहा॑ । (वाचस्पतये इदन्नमम) । वग्घोता॑ । दीक्षापत्नी । वातेऽध्वर्युः । आपो॑ऽभिग॒रः । मनो॑ह॒विः । तपॅसिजुहोमि । भूर्भुव॒स्सुः । ब्रह्म स्वयम्भु । ब्रह्मणे, स्व॒यम्भुवे॑, स्वाहा॑ - (वाचस्पतये इदन्नमम) ॥ [[TODO: परिष्कार्यम्]]

अप्रदक्षिणं परिषिञ्चेत् ॥ प्रेतं ग्राम्येणालङ्कारेणालङ्कृत्य, अंगुष्ठबन्धनं कृत्वा आसन्द्यामुत्तानं निपात्य इदन्त्वावस्त्रमिति नूतनेनाच्छाद्य, अपैतदूहेत्यपादाय, जीवतण्डुलं श्रपयित्वा, वाहकान् इमौ युनज्मीत्यनुमन्त्र्य ।

आदीयूमानं प्रेतमनुमन्त्रयते

पूषात्वे॒तः, च्यावयतु, प्रवि॒द्वान्, अ॒नॅष्ट पशुः, भुवनस्य, गोपाः । सत्वै तेभ्यः, परिंददात्, पितृभ्यः, अग्निः, दे॒वेभ्यः॒, सुवि॒दत्रे॑भ्यः॒ [[TODO: परिष्कार्यम्]]

सू – भर्तृसूक्तेनभरणम् ।

भर्तासन्, म्रियमॉणः, बिभर्ति । एकोदेव, बहुधा, निविष्टः । य॒दाभारं, तन्द्रयते, सभर्तुम् । नि॒धायभारं, पुन॒रस्तॅमेति । तमे॒व मृत्युं, अ॒मृत॒न्तमाहुः । तं भ॒र्तारं, तमु, गोप्तारॅमाहुः । सभृतः, भ्रियमॉणः, बिभर्ति । य ऍनं॒ वेद, स॒त्येन॒ भर्तु॑म् । स॒द्यो जा॒तं, उ॒त जहात्ये॒षः । उ॒तो जरॅन्तं, नजॅह॒त्येक॑म् । उ॒तो ब॒हूनेकं, अहॅर्जहार । अतन्द्रोदे॒वः सदॅमे॒व प्रार्थः । यस्त द्वेदॅ, यत आब॒भूवॅ । स॒न्धाञ्च, यां, स॒न्दधे, ब्रह्म॑णैषः । रमते, तस्मि॑न्, उ॒तजीर्णे शयाने । नैनॅञ्जहाति, अहॅस्सु, पूर्व्येषु । त्वामापॅः, अनुसर्वाश्चरन्ति, जान॒तीः । व॒थ्सं पयॅसा, पुनानाः । त्वम॒ग्नि, ह॒व्य॒वाहं, समि॑न्थ्से । त्वं भ॒र्ता, मा॒त॒रिश्वा॑, प्र॒जाना॑म् । त्वं य॒ज्ञः, त्वमु॒वे॒वासि, सोमॅः । तवॅ दे॒वाः । हव॒मायॅन्ति, सर्वे । त्वमेकोऽसि बहूननु, प्रविष्टः । नमॅस्ते अस्तु, सु॒हवो॑मएघि । नमो॑वामस्तु, शृणुतं, हवॅम्मे । प्राणापानौ, अ॒जिरं, स॒ञ्चरॅन्तौ । ह्वयॉमि वां, ब्रह्म॑णा, तूर्तमेत॑म् । योमान्द्वेष्टि, तञ्जहितं, युवाना । प्राणापानौ, संवि॒दानौ, जहितम् । अमुष्यासुना, मा सङ्गसाथाम् । तम्मेदेवाः, ब्रह्मणा, संविदानौ । वधायॅदत्तं, तमहँहॅनामि । असज्जजान, स॒त आबॅभूव। यं यँ ज॒जानें, सउ, गोपो ॲस्य । यदा भारं, त॒न्द्रे॑यते, सभर्तुम् । प॒रास्य भारं, पुनरस्तमेति । तद्वैत्वं, प्राणो ॲभवः । म॒हान्भोगॅः, प्र॒जापॅतेः । भुजॅः करि॒ष्यमा॑णः। यद्दे॒वान्, प्राणयो॒नवॅ । [[TODO: परिष्कार्यम्]]

पैतृमेधिकवत् निर्हरेयुः । तुरीयमध्वनो गत्वेत्यादि समानम् । प्रदक्षिणादि आरभ्य पथिबलिनिधानानन्तरं,

पूषेमाआशः, अनुवेद, सर्वाः, सो अ॒स्मान्, अभयतमेननेषत् । स्व॒स्ति॒दाः, अघृणिः, सर्ववीरः, अप्रॅयुच्छन्, पुरऍतु, प्रवि॒द्वान् । भर्तासन् + प्राणयोनवॅ ॥ [[TODO: परिष्कार्यम्]]

तुरीयमध्वनो गत्वेति समानं । अप्रदक्षिणादि आरभ्य पथिबलिनिधानान्तं कृत्वा,

आयुर्विश्वायुः + सवितादधातु ।
भर्तासन् + प्राणयो नव ॥

तुरीयमध्वनो गत्वेत्यादि पूर्ववत्कुर्यात्, अप्रदक्षिणप्रदक्षिणपथिबलिहरणचरुश्रपणपात्रभेदनानि पूर्वोक्तवत् कृत्वा

आयुर्विश्वायुः + सविता दधातु ।
भर्तासन् + प्राणयो नव ॥

इति आदीयमानमनुमन्त्रयते । दहनदेशं गत्वा, उदञ्चस्समुत्क्रामन्ति ।

ए॒षा वै, दे॒वम॒नु॒ष्याणां, शा॒न्तादिक् । तामे॒वैना॑न्, अनूक्रॉमन्ति । प्रत्येत्य, अपेतवीत + लोकमस्मै ॥ [[TODO: परिष्कार्यम्]]

अग्निप्रतिष्ठादिदर्वीसंस्कारान्तंकृत्वा हस्तौ सम्मार्ष्टि

सु॒वर्णँ॒हस्ता॑त् + अ॒भिमा᳴तीर्जयेम ॥

सू - दक्षिणाप्रतिग्रहैर्निर्मार्गः ॥

देवस्यत्वा सवि॒तुःप्रस॒वे । अश्विनो॑ र्बाहुभ्यां । पू॒ष्णोहस्ता॑भ्यां॒ प्रति॑गृह्णामि। राजा॑त्वा॒वरु॑णोनयतु॒देविदक्षिणे, अ॒ग्नये॒ हिर॑ण्यं । तेनो॑मृत॒त्वमॅश्यां । वयो॑दात्रे । मयो मह्यमस्तु प्रतिग्रहीत्रे । कइदं कस्मॉ अदात् । कामः कामय । कामो॑दा॒ता । कामः प्रति ग्रही॒ता । कामँसमुद्र माविश । कामेन त्वा प्रति॑गृह्णामि । कामै॒तत्ते॑ । ए॒षाते कामदक्षि॑णा । उत्त॒ता॒नस्त्वा॑ङ्गीर॒सः प्रति॑गृह्णातु ॥ [[TODO: परिष्कार्यम्]]

दे॒वस्यत्वा + दे॒विद॒क्षिणे सोमॉय॒वासः, ग्नास्त्वॉऽकृन्तन्, अपॅसस्त्वाऽतन्वत, वरुत्रयत्वाऽव॒यन् तेनॉमृतत्वमॅश्यां + प्रतिगृह्णातु ॥ दे॒वस्यत्वा + देविदक्षिणे रुद्रायगाम् । तेनॉमृतत्वमॅश्यां + प्रतिगृह्णातु । देवस्यत्वा + प्रतिगृह्णामि + वरु॑णा॒याश्वं । तेनामृतत्वमश्याम् + प्रतिगृह्णातु ॥ दे॒वस्यत्वा + प्रतिगृह्णामि + देविदक्षिणे प्र॒जापॅतये॒ पुरु॑षं - तेनामृतत्वमश्यां + प्रतिगृह्णातु । दे॒वस्यत्वा + प्रति॑गृह्णामि - राजा॑त्वा + दक्षिणे - मनॅबे तल्पंतेनॉमृत॒त्वं + प्रतिगृह्णातु ॥ दे॒वस्ये॑त्वा + दे॒वि॒द॒क्षि॑णे॒ त्वष्ट्रेऽजांतेनॉमृत॒त्वं + प्रतिगृह्णातु । दे॒वस्यत्वा + देविदक्षिणे निरृत्या अश्वतरगर्दभौ । तेनॉमृत॒त्वं + गृह्णातु । दे॒वस्यत्वा + देविदक्षिणे - हि॒मवतोह॒स्तिनं । तेनो॑मृत॒त्वं + गृह्णातु । दे॒वस्यत्वा + द॒क्षिणे॒ - ग॒न्धर्वाफ्स॒राभ्यस्स्रगलंकर॒णेतेन + गृह्णातु । दे॒वस्यत्वा + द॒क्षिणे - विश्वे॑भ्योदे॒वेभ्योधान्यं तेन + गृह्णातु । दे॒वस्यत्वा + द॒क्षिणे - वा॒चेऽन्नं॑ - तेनॅ + गृह्णातु । दे॒वस्यत्वा + द॒क्षिणे - ब्रह्मण ओदनं-तेनॅ + गृह्णातु । दे॒वस्यत्वा + दक्षिणे - समुद्रायापॅः तेनॅ + गृह्णातु । दे॒वस्यत्वा + द॒क्षिणे - उत्त॒ता॒नाया॑ङ्गीर॒सायाः तेन + गृह्णातु । दे॒वस्पॅत्वा + द॒क्षिणे - वैश्वान॒राय॒ रथ॑म् । य वैश्वान॒रः प्र॒त्नथानाक॒मारुहत् । दि॒वः पृ॒ष्ठं भन्दमानस्सुमन्मे॑भिः॑ । सपू॑र्व॒वज्ज॒नयज्ज॒न्तवे॒धन॑स॒न॒ मॅज्मा॒परि॑याति॒ जागृ॑विः। राजा॑त्वा॒ वरु॑णोनयतु॑ दे॒वक्षि॑णे॒वैश्वान॒राय॒रथ॑म् तेनॉमृत॒त्वं + गृह्णातु ॥ [[TODO: परिष्कर्यम्]]

इति सप्तदशभिः हस्तयोस्सम्मार्जनं कुर्यात् ॥ अथ प्रेतञ्चितावध्यूहति ।

सू - अथास्य प्राणायतनेषु हिरण्यशल्कान्प्रत्यस्यति आज्यबिन्दून्वा ।

सू - हृदयैर्हिरण्यशकलाः ॥ ओं भूः आस्ये, ओंभुवः दक्षिणेऽक्षिणि, ओँसुवः सव्ये अक्षिणि, ओं महः दक्षिणनासिकायां, ओं जनः सव्यनासिकायां, ओं तपः दक्षिणे श्रोत्रे, ओँ सत्यं सव्ये श्रोत्रे ॥ अत्रसप्तव्याहृतयः उक्ताः । सूत्रे तावत्तूष्णीमित्युक्तम् । अनुष्ठाने तावत् सप्तव्याहृतीभिः प्रत्यसनंवर्तते । देशाचाराद्व्यवस्था । तथा ब्रह्ममेधे, “सुवर्णं घर्मं” इत्यास्ये ॥ “ब्रह्मेन्द्रमग्निं” इति दक्षिणेsक्षिणि, “शतं नियुत” इति सव्ये, “सुवर्णं कोशं” दक्षिण नासिकायां, “इन्द्रो राजा” इति सव्य नासिकायां, “इन्द्रोराजा” इति दक्षिणे श्रोत्रे, “इन्द्रो राजा” इत्येव सव्येश्रोत्रे ॥ अत्र मन्त्रपाठे पक्षद्वयं वर्तते । मन्त्राः पञ्च, क्रियाः सप्त । केचित् तृतीयपञ्चमयोः आवृत्तिमिच्छन्ति । पितृमेधसारेतु “अन्ताल्लोपो वृद्धिर्वा" इतिन्यायेन पञ्चमस्यैव आवृत्तिरिति सिद्धान्तितम् । अपिवा अनुवाकमान्तं (सकृत्) जपित्वा सप्तसुप्राणायतनेषु हिरण्यशल्कान्प्रत्यस्येत् ॥ इत्यपि तत्रैवोक्तम् ॥

सुवर्णं घ॒र्मं, परि॑वेद, वे॒नम् । इन्द्र॑स्य॒ऽऽत्मानं॑ द॒शधा, चरॅन्तम् । अ॒न्तः सॅमुद्रे, मनॅसा, चरॅन्तम् । ब्रह्माऽन्वॅविन्दत्, दशहोतारमर्णे । अन्तः प्रबॅिष्टः, शास्ता, जनॉनाम् । एकः सन्, बहुघा विचारः। श॒त शुक्राणं, यत्रै, भवॅन्ति। सर्वे वेदा॑ः, यत्रैकै, भवन्ति । सर्वे होतॉरः, यत्रै, मन्ति। मानॅसीनः, आत्मा, जनानाम् । अन्तः प्रविष्टः, शास्ता, जनॉनाम्, सर्वांत्मा । सर्वीः प्र॒जाः, यत्रैकं भवन्ति । चतुर्होतारः, यत्रॆ, सं॒पद् गच्छँन्ति दे॒वैः। स॒मानॅसीनः, आत्मा, जनानाम्। इत्यास्ये। ब्रह्मेन्द्र॑म॒ग्निं, जगॅतः, प्र॒ति॒ष्ठाम् । दि॒व आ॒त्मान॑म् स॒वि॒तारं॑ बृह॒स्पति॑म् । चतुर्होतारं, प्र॒दिशोऽनॅक्लृप्तम् । वाचः, वीर्यं, तपॅसा, अन्नॅविन्दत्। अ॒न्तः प्रवँष्टं, क॒र्तारि॑मे॒तम्। त्वष्टॉरम्, रूपाणि, वि॒कुर्वन्तं, वि॒िप॒श्चिम् । अ॒मृतँस्य प्राणं, य॒ज्ञमे॒तम्। चतु॑र्होतृणाम् आ॒त्मान॑म्, क॒वयँः, निचिँक्युः। अ॒न्तः प्रवँष्ठम्, क॒र्तारि॑मे॒तम्। दे॒वाना॑म्, बन्धुँ, निहि॑तम्, गुहाँसु। अ॒मृतेनक्कॢप्तं, य॒ज्ञमे॒तम्। चतुर्होतृणाम्, आत्मानं, क॒वयँः, निचिँक्युः ॥ [[TODO: परिष्कार्यम्]]

इति दक्षिणेऽक्षिणि ।

श॒तं नि॒युतः, परि॑वेद॒ विश्वा॑ वि॒श्ववारः । विश्वमि॒दं वृ॑णाति । इन्द्र॑स्य॒ाऽऽत्मा, निहिँतः, पञ्चहोता। अ॒मृत॑ दे॒वानां॑, आयुँः, प्र॒जाना॑म्। इन्द्रं, राजॉनं, सवितारॅमे॒तम् । वायो रात्मा॑नं, क॒वयो निचिँक्युः । रश्मिं, र॒इमीीन, मध्ये॒तपॅन्तम्। ऋ॒तस्ये॑प॒दे, क॒वयँः, निपा॑न्ति। य आ॑ण्ड क॒ोशे, भुवनं, ब॒भर्तं। अनिर्भिण्ण॒स्सन्, अथॅ लोकान् वि॒चष्टि॑। यस्या॑ण्डक॒ोशं, शुष्म॑मा॒हुः प्र॒णमुल्ब॑म् । तेनॅक्लृप्तः अ॒मृते॑ना॒ाहमॅस्मि । [[TODO: परिष्कार्यम्]]

इति सव्ये नेत्रे,

सुवर्णं, कोशं, रजॅसा, परी॑वृतम् । दे॒वाना॑ व॒सु॒धानीं, वि॒राज॑म् । अ॒मृतँस्य पूर्णां, तामुॅकलां, विचॅक्षते । पा, षढ्ढतुः, न किलॉवि वित्से। येन॒र्तवॅः, पञ्च॒धोत, क्लृप्ताः । उ॒तवाँ षड्धा, मनसोतक्लृप्ताः । त५ षड्डोंतारं, ऋतुर्भिः, कल्पॅमानम्। ऋतस्यॅ पदे, कवयॅः, निपा॑न्ति । अन्तः प्रविष्टं कर्तारॅमेतम् । अ॒न्तश्च॒न्द्रमॅसि, मनॅसा, चरॅन्तम् । सहैव सन्तं न विजॉनन्ति, दे॒वाः । इन्द्र॑स्य॒त्मानं॑, श॒त॒धा, चरॅन्तम् । [[TODO: परिष्कार्यम्]]

इति दक्षिणनासिकायं,

इन्द्रो॒ राजा॑, जगॅतोय, ईशे । स॒प्तहोता, सप्तधा, विक्लॅप्तः । पण, तन्तुं, परिषिच्यमॉनम्। अ॒न्तरो॑दि॒त्ये, मनॅसा, चर॑न्तम् । देवानां हृदयं ब्रह्मान्वॅविन्दत् । ब्रह्मैतत्, ब्रह्मणः, उज्जॅभार। अर्कऽश्चोतन्तं, स॒रि॒रस्यॅ, मध्ये॑ । आयस्मि॑न्, स॒प्त, पेरॅवः, मेहॅन्ति, बहुलां, श्रिय॑म् । ब्रह्वश्वा॑ां, इन्द्र, गोमँतीं। अच्युतां, बहुलां, श्रय॑म् । स हरिः॑ः, व॒सुवित्तमः । पेरुरिन्द्रॉय, पि॒न्वते। बहुश्वा॑ां, इ॒न्द्र्, गोमॅतीम्। अच्युतां, बहुलां, श्रियम् । मह्यं, इन्द्रः, नियॅच्छतु। श॒तं, शता ॲस्य, युक्ता, हरीणाम् । अर्वाङायतु, वसुभिः रश्मिरिन्द्रः । प्रमहॅमाणः, ब॒हुलां, श्रिय॑म् । र॒श्मिरिन्द्रः स॒विता, नियॅच्छतु । घृतं तेजॅः, मधु॑मत्, इन्द्रियम् । मय्य॒यं, अ॒ग्निर्द॑धातु । हरिः, पतङ्गः, पटरी, सुपर्णः। दि॒वि॒क्षयॅः, नभँसा, यति । सन इन्द्रः, कामवरं, ददातु । पञ्चॉरं, चक्रं, परिवर्तते, पृथु । हिरॅण्यज्योतिः, सरिरस्य मध्ये॑ । अजॅस्रं, ज्योतिः, नभँसा, सर्पंदेति। सन॒ इन्द्रो॑ः, कामवरं, ददातु । स॒प्तयु॑ञ्जन्ति, रथ॒मेकॅ चक्रम्। एको अॲः, वहति सप्तनामा । त्रिनाभि चक्रं, अजरमनॅर्वम् । पश्यन्तः, उपॅ सेदुः, अग्रैं । तपो॑ दीक्षां, ऋषॆयः, सुवर्विदः । तलॅः क्षत्रं, बलमोजॅश्च, जातम्। तद॒स्मै, दे॒वाः, अ॒भि, सन्नो॑मन्तु। श्वेतं, र॒श्मिं, बोभुज्यमॉनम् । अ॒प, ने॒तारं॑, भुवॅनस्य, गोपाम्। इन्द्रं, निचॅिक्युः, परमे, व्योमन् । रोहिणीः, पिंगलाः, एकॅरूपाः। क्षरॅन्तीः, पिंगलाः, एकॅ रूपाः । शतं, सहस्रॉणि, प्र॒युतॉनि, नाव्यनाम्। अ॒यं यः, श्वेतोर॒श्मिः । परि॒ सर्वं, इ॒दं जगत्। प्र॒जां, प॒शून्, धननि। अ॒स्मार्के, दातु। श्वेतः, रश्मिः, परि॒िसर्वं, ब॒भूव । सुव॒न्मह्यं, प॒शून्, वि॒श्वरू॑पान्। पतंगं, अक्तं, असुरस्य, मायया॑ । हृदा, प॒श्य॒न्ति॒, मनॅसा, मनीषिशॅः। समुद्रे, अन्तः, क॒वयः, विचॅक्षते। मरींचीनां, पदमिँच्छन्ति, वेधसँः। पतङ्गोवाचं, मनॅसा, बिभर्ति। तां, गन्धर्वः, अवदत्, गर्भं अ॒न्तः। तां, द्योतॅमानां, स्वर्यं, मनीषाम् । ऋ॒तस्यें पदे, क॒वयँः निपा॑न्ति। ये ग्राम्याः, प॒शवॅः, वि॒श्वरू॑पाः । विरू॑पाः, सन्तः, बहुधा, एकॅरूपाः। अ॒ग्निः, तान्, अग्रै, प्रमुॅमोक्तु, दे॒वः । प्र॒जापॅति, प्र॒जया॑, संविदानः। वी॒तं, स्तुके स्तुके । युव म॒स्मासु, नियॅच्छतम्। प्रप्रॆय॒ज्ञपॅति॑, तिर। येग्राम्याः, प॒शवॅः, वि॒श्वरूपाः । विरूपाः, सन्तः, बहुधा, एकॅरूपाः । तेष, स॒प्तानां, इ॒ह, रन्नँः, अ॒स्तु । रायस्पोषॉय, सुप्रजास्त्वायॅ, सुवीर्यांय। य ऑर॒ण्याः, प॒शबॅः, वि॒श्वरू॑पाः । विरूपाः, सन्तः, बहुधा, एकॅरूपाः । वा॒युस्तान्, अग्रे॑, प्रमुॅमोक्तु, दे॒वः । प्र॒जापॅतिः, प्र॒जया॑, संविदानः। इडॉयै, सुप्तं, घृतवॅत्, चराचरम् । दे॒वाः, अन्नॅविन्दन्, गुहॉहितम् । य ऑरण्याः, प॒शवॅः, विश्वरू॑पाः। विरूँपाः, सन्तः, बहुधा, एकॅरूपाः। तेष, स॒प्तान, इ॒ह, रन्तिः अस्तु । रायस्पोषॉय, सुप्रजास्त्वायॅ, सुवीर्याय । [[TODO: परिष्कार्यम्]]

इति सव्यनासिकायां, पुनः अनेनमन्त्रग्रामेणैव दक्षिणेश्रोत्रे, पुनरपि अनेनैव सव्येश्रोत्रेच सुवर्णशकलं प्रत्यस्यति ॥ अथास्ये तिलतण्डुलान्प्रक्षिपेत् ॥ (अन्ततः कर्ता)

सू - अथैनमुपोषति - मैनमग्न इति द्वाभ्यां । सू - ज्योतिष्मतीभिरुपोषणम् ॥ अग्निमादायादित्याभिमुखःस्थित्वा

मैनॅमग्ने विदहः + अथॉ देवानां वशनीर्भवाति ॥ ज्योतिष्मतींत्वा, सादयामि, ज्योति॒ष्कृतन्त्वा, सादयामि, ज्योति॒र्विदन्त्वा, सादयामि॒, भास्वॅती न्त्वा सादयामि, ज्वलॅती न्त्वा सादयामि, मल्मला भवन्तीन्त्वा, सादयामि॒, दीप्यँमानान्त्वा, सादयाम, रोचॅमानान्त्वा, सादयामि॒, अजॅस्रान्त्वा, सादयामि॒ बृहज्ज्यो॑तिषंत्वा, सादयाम, बोधयॅन्तीन्त्वा, सादयामि॒, जाग्रॅतीन्त्वा, सादयामि । (श्रीमते नारायणाय नमः) [[TODO: परिष्कार्यम्]]

(सू - अथैनमुपतिष्ठते) सू - नारायणाभ्यामुपस्थानं ॥ पाददेशेस्थित्वा, सूर्यन्ते, चक्षुर्गच्छतु + प्रतितिष्ठा शरीरैः ।

सहस्रशीर्षा पुरुषः, अद्भ्यस्सम्भूत

इत्यनुवाकौ । “सहस्रशीर्षापुरुषः” इत्यनुवाकः अधस्तात् उत्तपनाग्निसन्धानप्रकरणेलिखितः । तत्र चतुर्णां चतुर्णां वाक्यानामन्ते स्वाहाशब्दघटिततया लिखितः होमे विनियोगात् । अत्रतु उपस्थाने विनियोगात् स्वाहाशब्दरहितत्वेन मन्त्राः पठनीयाः ॥

अद्भयस्सम्भूतः पृथि॒व्यै, रसा॑च्च । वि॒श्वकॅर्मणः, समॆवर्तताधि । तस्यॅ, त्वष्ठा, वि॒दधत्, रूपमेति । तत्पुरुषस्य, विश्व॒माजॉन॒मग्रे॑ । वेद॒दा॒हमे॒तं, पुरुषं, म॒हान्त॑म् । आ॒दित्यवर्णं, तमॅस, परस्तात् । तमे॒वं वि॒द्वान् अ॒मृत इह भॅवति । नान्यः पन्थाः, विद्यतेऽयॅनाय । प्र॒जापॅतिश्चरति, गर्भे अ॒न्तः । अजायमानः, बहुधा विजायते । तस्य॒धीराः परि॑जानन्ति, योनि॑म् । [[TODO: परिष्कार्यम्]]