1 16

०१ इमाङ् खनाम्योषधीम् ...{Loading}...

इ॒मां खना॒म्य् ओष॑धीं
वी॒रुधं॒+++(हां)+++ बल॑वत्तमाम् ।
यया॑ स॒पत्नीं॒ बाध॑ते॒
यया॑ संवि॒न्दते॒ पति॑म् ।

०२ उत्तानपर्णे सुभगे ...{Loading}...

उ॒त्ता॒नप॑र्णे॒ सुभ॑गे॒
सह॑माने॒ सह॑स्वति ।
स॒पत्नीं॑ मे॒ परा॑धम॒
पतिं॑ मे॒ केव॑लं कृधि ।

०३ उत्तराऽहमुत्तर उत्तरेदुत्तराभ्यः ...{Loading}...

उत्त॑रा॒ ऽहम् +++(हे)+++ उत्त॑र॒+++(य्)+++
उत्त॒रेद् उत्त॑राभ्यः ।
अथा॑ स॒पत्नी॒ या ममा-
ऽध॑रा॒ साऽध॑राभ्यः ।+++(र५)+++

०४ न ह्यस्यै ...{Loading}...

न ह्य॑स्यै॒ नाम॑ गृभ्णामि॒
+++(यतः)+++ नो अ॒स्मिन् र॑मते॒ जने॑ ।
परा॑म् ए॒व प॑रा॒वतꣳ॑+++(=दूरम्)+++
स॒पत्नीं॑ नाशयामसि ।

०५ अहमस्मि सहमानाऽथ ...{Loading}...

अ॒हम॑स्मि॒ सह॑मा॒ना ऽथ॒
त्वम॑सि सास॒हिः+++(=सहमाना)+++ ।
उ॒भे सह॑स्वती भू॒त्वा
स॒पत्नीं॑ मे सहावहै ।

०६ उप तेऽधाम् ...{Loading}...

+++(हे भर्तः।)+++ उप॑ ते ऽधा॒ꣳ॒ सह॑मानाम् +++(बाहुं)+++
अ॒भि त्वा॑ऽधा॒ꣳ॒ +++(अपराम् बाहुम्)+++ सही॑यसा +++(मनसा)+++ ।
माम् अनु॒ प्र ते॒ मनो॑ व॒त्सं
गौरि॑व धावतु, प॒था वारि॑+++(री)+++व धावतु ॥ (16)