1 15

०१ प्रातरग्निम् प्रातरिन्द्रम् ...{Loading}...

०१ प्रातरग्निं प्रातरिन्द्रं ...{Loading}...

प्रा॒तर् अ॒ग्निं, प्रा॒तर् इन्द्रं॑ हवामहे
प्रा॒तर् मि॒त्रावरु॑णा, प्रा॒तर् अ॒श्विना॑ ।
प्रा॒तर् भगं॑, पू॒षणं॒, ब्रह्म॑ण॒स्पतिं॑
प्रा॒तः सोम॑म्, उ॒त रु॒द्रं हु॑वेम ॥१॥

०२ प्रातर्जितम् भगमुग्रम् ...{Loading}...

०२ प्रातर्जितं भगमुग्रं ...{Loading}...

प्रा॒त॒र्-जितं॒ +++(=जयशीलं)+++ भग॑म् उ॒ग्रं हु॑वेम
व॒यं पु॒त्रम् अदि॑ते॒र् यो वि॑ध॒र्ता।
आ॒ध्रश् +++(=दरिद्रश्)+++ चि॒द् यं मन्य॑मानस् तु॒रश्+++(=त्वरमाणो)+++-चि॒द्
राजा॑ चि॒द् यं भगं॑ भ॒क्षी+++(=भजामी)+++त्याह॑ ॥२॥

०३ भग प्रणेतर्भग ...{Loading}...

०३ भग प्रणेतर्भग ...{Loading}...

भग॒ प्रणे॑त॒र्, भग॒ सत्य॑राधो॒!
भगे॒मां धिय॒म् उद॑वा॒ +++(=रक्ष)+++ दद॑न् नः ।
भग॒ प्र णो॑ जनय॒ गोभि॒र् अश्वै॒र्
भग॒ प्र नृभि॑र् नृ॒वन्तः॑ स्याम ॥३॥

०४ उतेदानीम् भगवन्तस्स्यामोत ...{Loading}...

०४ उतेदानीं भगवन्तः ...{Loading}...

उ॒तेदानीं॒ भग॑वन्तः स्याम॒॒+
+उ॒त प्र॑पि॒त्व +++(=सायङ्काले)+++ उ॒त मध्ये॒ अह्ना॑म् ।
उ॒तोदि॑ता मघ-व॒न्त्! सूर्य॑स्य
व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥४॥

०५ भग एव ...{Loading}...

०५ भग एव ...{Loading}...

भग॑ ए॒व भग॑-वाँ अस्तु देवा॒स्
तेन॑ व॒यं भग॑वन्तः स्याम
तं त्वा॑ भग॒ सर्व॒ इज् जो॑हवीति॒ +++(←जोहवीमीति तैत्तिरीये)+++
स नो॑ भग पुर ए॒ता भ॑वे॒ह ॥५॥

०६ समध्वरायोषसो नमन्त ...{Loading}...

०६ समध्वरायोषसो नमन्त ...{Loading}...

सम् अ॑ध्व॒रायो॒षसो॑ नमन्त,
दधि॒क्रावे॑व॒ +++(=pegasus-अश्व इव खे)+++ शुच॑ये प॒दाय॑ +++(प्रोष्ठ-पदरूपेण खे, आधाने ऽश्वक्रमवद् भुवि)+++।
+++(खचक्रे विपरीतदिशि स्वनक्षत्रय् उत्तर-फाल्गुने वर्त्तित्वाद्)+++
अ॒र्वा॒ची॒नं व॑सु॒-विदं॒ +++(=धनलब्धारं)+++ भगं॑ नो॒
रथ॑म् इ॒वाश्वा॑ वा॒जिन॒ आ व॑हन्तु ॥६॥
+++(३००० BCE इति काले फाल्गुनीषु प्रोष्ठपदासु च सौरायनवर्तनम् अदृश्यतेति प्रासङ्गिकं स्यात्।)+++

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...

०७ अश्वावतीर्गोमतीर्न उषासो ...{Loading}...

अश्वा॑वती॒र् गोम॑तीर् न उ॒षासो॑
वी॒रव॑ती॒स् सद॑म् उच्छन्तु +++(=प्रभातं कुर्वन्तु)+++ भ॒द्राः ।
घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ना +++(=आप्यायन्त्यः)+++
यू॒यं पा॑त स्व॒स्तिभि॒स् सदा॑ नः ॥७॥