1 01b

०१ प्रसुग्मन्ता धियसानस्य ...{Loading}...

प्र॒सु॒ग्मन्ता॑+++(=प्रकर्षेण सुष्ठु गन्तारः)+++ धि॒यसा॒नस्य॑+++(=ध्यायमानस्य)+++ स॒क्षणि॑+++(=समाने क्षणे)+++
व॒रेभि॑र्+++(=श्रेष्ठैः [पथिभिः])+++ व॒राꣳ+++(=वरयितव्यान् [कन्यायाः पित्रादीन्])+++ अ॒भि षु॒ प्रसी॑दत+++(=प्रगच्छत)+++ ।
अ॒स्माक॒म्+++(=कन्याया मम च, अस्मदो द्वयोश्च इति बहुवचनम्)+++ इन्द्र॑ उ॒भयं॑ जुजोषति॒
यत् +++(यज्ञेषु)+++ सौ॒म्यस्यान्ध॑सो॒ बुबो॑धति ।

०२ अनृक्षरा ऋजवस्सन्तु ...{Loading}...

२३ अनृक्षरा ऋजवः ...{Loading}...

अ॒नृ॒क्ष॒रा+++(=कंटकशर्करादिरहिताः)+++ ऋ॒जव॑स् सन्तु॒ पन्था॒
येभि॒स् सखा॑यो॒ यन्ति॑ नो वरे॒यम्+++(=वरणीयं [कन्यायाः पित्रादिकं प्रति])+++ ।
सम् अ॑र्य॒मा सं भगो॑ नो+++(=आवाम्, अस्मदो द्वयोश्च इति बहुवचनम्)+++ निनीया॒त्
सञ् जा॑स्प॒त्यꣳ+++(=जायापतिभावः)+++ सु॒यम॑म् अस्तु देवाः ।+++(र५)+++

०३ अभ्रातृघ्नीं वरुणापतिघ्नीम् ...{Loading}...

अभ्रा॑तृघ्नीं॒ वरु॒णा-
ऽप॑तिघ्नीं बृहस्पते ।
इन्द्राऽपु॑त्रघ्नीं ल॒क्ष्म्य॑न्,
ताम् अ॒स्यै स॑वितस् सुव ।+++(र५)+++

०४ अघोरचक्षुरपतिघ्न्येधि शिवा ...{Loading}...

अघो॑र-चक्षु॒र् अप॑तिघ्न्य् एधि
शि॒वा प॒तिभ्य॑स् सु॒मना॑स् सु॒वर्चाः॑ ।
जी॒व॒सूर् दे॒वका॑मा स्यो॒ना+++(=प्रशस्ता)+++
शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे ।+++(र५)+++

०५ इदमहय्ँ या ...{Loading}...

इ॒दम् अ॒हय्ँ या त्वयि॑ पति॒घ्न्य् अ॑ल॒क्ष्मिस्, तां निर्दि॑शामि ।+++(र५)+++

०६ जीवां रुदन्ति ...{Loading}...

+++(हर्षस्थाने)+++ जी॒वाꣳ रु॑दन्ति॒ वि+++(नि)+++म॑यन्ते अद्ध्व॒रे
दी॒र्घाम् अनु॒ +++(भाव)+++प्रसि॑तिं+++(=बन्धं)+++ दीधियु॒र्+++(=ध्यायन्तु)+++ नरः॑+++(बहुवचनम्)+++ ।
वा॒मं पि॒तृभ्यो॒ य इ॒दꣳ स॑मेरि॒रे+++(=प्रवर्तयन्ति)+++
मयः॒+++(=सुखदं)+++ पति॑भ्यो॒, जन॑यः+++(=जन्याः [वध्वाः])+++ परि॒ष्वजे॑ ।

०७ व्युक्षत् क्रूरमुदचन्त्वाप ...{Loading}...

व्यु॑क्षत्+++(=अपगच्छेत्)+++ +++(यदपां)+++ क्रू॒रम्,
उद॑च॒न्त्व्+++(=उद्गच्छन्तु)+++ आप॒,
आऽस्यै ब्रा॑ह्म॒णास् स्नप॑नꣳ हरन्तु ।
अ-वी॑र-घ्नी॒र्+++(!)+++ उद् अ॑च॒न्त्व् आपः॑ ।

०८ अर्यम्णो अग्निम् ...{Loading}...

अ॒र्य॒म्णो +++(प्रसादात्)+++ अ॒ग्निं परि॑यन्तु क्षि॒प्रं
प्रती॑क्षन्ता॒ꣳ॒ श्वश्र्वो॑ दे॒वरा॑श् च ।

०९ खेऽनसः खे ...{Loading}...

खे+++(=छिन्द्रावकाशे)+++ ऽनसः॒+++(=शकटस्य)+++ खे रथः॒+++(थस्य)+++ खे युग॑स्य +++(अपो निस्सार्य प्रसन्न)+++ शचीपते ।
अ॒पा॒लाम् इ॑न्द्र॒ त्रिः पू॒त्व्य्॑ अकर॒त् सूर्य॑वर्चसम् ।+++(र५)+++

(अत्रेतिहासमाचक्षते - अपाला नाम काचित् कन्या श्वित्रिणी +++(=श्वेतकुष्टवती)+++ । तां न कश्चिदुपयेमे । तस्याश्च मनसि कामः सदा बभूव, कथमहं इन्द्रं यजे इति । सा कदाचित् स्नानार्थं नद्याम् अवतीर्णा स्रोतसा ह्रियमाणा, तम् एव कामं मनसि दधाना, स्रोतसा ऽपनीतं सोमम् अपश्यत् । तं दन्तैः पिष्ट्वा तद्रसं इन्द्राय उपाहरत् । तम् इन्द्रः पीत्वा रथस्यानसो+++(=शकटस्य)+++ युगस्येति त्रयाणां छिद्रेषु अपो निस्सार्य, ताभिः तां त्रिः पूर्त्वा सूर्यवर्चसम् अकरोत् । तदेतत् “कन्या वारवायती” (ऋग्वेदे) इत्यस्मिन् वर्गे द्रष्टव्यम् । रथ इति षष्ठ्यर्थे प्रथमा । रथादीनां खेषु छिद्रेषु, अपो निस्सार्य त्रिः पूर्त्वी । छान्दसो रेफोपजनः । पूत्वा शोधयित्वा हे शचीपते हे इन्द्र । त्वं अपालां नाम कन्यां सूर्यवर्चसं अकरत् अकरोः । पुरुषव्यत्ययश्छान्दसः । तथैव एनामपि कुर्वित्यर्थः ॥ )