२८

01 क्षेत्रम् परिगृह्योत्थानाभावात्फलाभावे यः ...{Loading}...

क्षेत्रं परिगृह्योत्थानाभावात्फलाभावे यः समृद्धः स भावि तदपहार्यः १

02 अवशिनः कीनाशस्य कर्मन्यासे ...{Loading}...

अवशिनः कीनाशस्य कर्मन्यासे दण्डताडनम् २

03 तथा पशुपस्य ...{Loading}...

तथा पशुपस्य ३

04 अवरोधनञ् चास्य पशूनाम् ...{Loading}...

अवरोधनं चास्य पशूनाम् ४

05 हित्वा व्रजमादिनः कर्शयेत्पशून् ...{Loading}...

हित्वा व्रजमादिनः कर्शयेत्पशून्। नातिपातयेत्। ५

06 अवरुध्य पशून्मारणे नाशने ...{Loading}...

अवरुध्य पशून्मारणे नाशने वा स्वामिभ्योऽवसृजेत् ६

07 प्रमादादरण्ये पशूनुत्सृष्तान्दृष्ट्वा ग्राममानीय ...{Loading}...

प्रमादादरण्ये पशूनुत्सृष्तान्दृष्ट्वा ग्राममानीय स्वामिभ्योऽवसृजेत् ७

08 पुनः प्रमादे सकृदवरुध्य ...{Loading}...

पुनः प्रमादे सकृदवरुध्य ८

09 तत ऊर्ध्वन् न ...{Loading}...

तत ऊर्ध्वं न सूर्क्षेत् ९

10 परपरिग्रहमविद्वानाददान एधोदके मूले ...{Loading}...

परपरिग्रहमविद्वानाददान एधोदके मूले पुष्पे फले गन्धे ग्रासे शाक इति वाचा बाध्यः १०

11 विदुषो वाससः परिमोषणम् ...{Loading}...

विदुषो वाससः परिमोषणम् ११

12 अदण्ड्यः कामकृते तथा ...{Loading}...

अदण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः १२

13 प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः ...{Loading}...

प्राप्तनिमित्ते दण्डाकर्मणि राजानमेनः स्पृशति १३


    1. This Sūtra shows that the system of leasing land against a certain share of the crops, which now prevails generally in Native States, and is not uncommon in private contracts on British territory, was in force in Āpastamba’s times.
     ↩︎
  1. See Colebrooke, Digest, Book III, Text lxviii, for this Sūtra and the following two. Another commentator, quoted by Haradatta, connects this Sūtra with the preceding, and refers it to a poor lessee of land, who cannot pay the value of the crop which was lost through his negligence. A third explanation refers the Sūtra to a cultivator who neglects to till his land. Jagannātha’s authorities, the Cintāmaṇi and Ratnākara, agree with Haradatta’s first explanation. ↩︎

  2. Manu VIII, 240; Yājñ. II, 159-161. ↩︎

  3. Manu VIII, 232; Yājñ. II, 164. ↩︎

  4. ‘पशून्मारयेन्नाशयेद्वा’ इति छ, पु. ↩︎

  5. परिमोक्षणम् , इति, क, पु. ↩︎

  6. Manu VIII, 18, 308; Yājñ. I, 336. ↩︎