२७

01 चरिते यथापुरं, धर्माद्धि ...{Loading}...

चरिते यथापुरं, +++(यतः)+++ धर्माद्धि संबन्धः १

02 सगोत्रस्थानीयान् न परेभ्यः ...{Loading}...

सगोत्रस्थानीयां न परेभ्यः समाचक्षीत २

03 कुलाय हि स्त्री ...{Loading}...

कुलाय हि स्त्री प्रदीयत इत्युपदिशन्ति ३

04 तदिन्द्रि यदौर्बल्याद्विप्रतिपन्नम् ...{Loading}...

तदिन्द्रि यदौर्बल्याद्विप्रतिपन्नम् ४

05 अविशिष्टं हि परत्वम् ...{Loading}...

अविशिष्टं हि परत्वं पाणेः ५

06 तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ...{Loading}...

तद्व्यतिक्रमे खलु पुनरुभयोर्नरकः ६

07 नियमारम्भणो हि वर्षीयान् ...{Loading}...

नियमारम्भणो हि वर्षीयान् +++(=गरीयान्)+++ अभ्युदय एवमारम्भणादपत्यात् ७

08 नाश्य आर्यः शूद्रायाम् ...{Loading}...

नाश्य आर्यः शूद्रायाम् ८

09 वध्यः शूद्र आर्यायाम् ...{Loading}...

वध्यः शूद्र आर्यायाम् ९

10 दारञ् चास्य कर्शयेत् ...{Loading}...

दारं चास्य कर्शयेत् १०

11 सवर्णायामन्यपूर्वायां सकृत्सन्निपाते पादः ...{Loading}...

सवर्णायामन्यपूर्वायां सकृत्संनिपाते पादः पततीत्युपदिशन्ति +++(अतः पतितप्रायश्चित्तस्य पादस् तस्मै)+++ ११

12 एवमभ्यासे पादः पादः ...{Loading}...

एवमभ्यासे पादः पादः १२

13 चतुर्थे सर्वम् ...{Loading}...

चतुर्थे सर्वम् १३

14 जिह्वाच्छेदनं शूद्र स्यार्यन् ...{Loading}...

जिह्वाच्छेदनं शूद्र स्यार्यं धार्मिकमाक्रोशतः १४

16 वाचि पथि शय्यायामासन ...{Loading}...

वाचि पथि शय्यायाम् आसन इति समीभवतो दण्डताडनम् +++(शूद्रस्य)+++१५

पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६

16 पुरुषवधे स्तेये ...{Loading}...

पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वध्यः १६

17 चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य ...{Loading}...

चक्षुनिरोधस्त्वेतेषु ब्राह्मणस्य १७

18 नियमातिक्रमणमन्यं वा रहसि ...{Loading}...

नियमातिक्रमणमन्यं वा रहसि बन्धयेत् १८

19 आ समापत्तेः ...{Loading}...

आ समापत्तेः १९

20 असमापत्तौ नाश्यः ...{Loading}...

असमापत्तौ नाश्यः २०

21 आचार्य ऋत्विक् स्नातको ...{Loading}...

आचार्य, ऋत्विक्, स्नातको, राजेति त्राणं +++(=दण्डन-ह्रासनम् “अहं वारयामीमम्” इति)+++ स्युर् - अन्यत्र वध्यात् २१

इति दशमः पटलः


    1. This Sūtra refers to the begetting of a Kṣetraja son, and gives the usual rule, that only the Sagotras in the order of the grade of relationship, a brother-in-law, a Sapiṇḍa, &c., shall be employed for this purpose.
     ↩︎
  1. परस्मै इति. क. पु. ↩︎ ↩︎ ↩︎ ↩︎

  2. भर्तृगोत्रधर्मेधिक्रियते । ↩︎ ↩︎ ↩︎

  3. सपिण्डाय. इति. च पु. ↩︎ ↩︎ ↩︎

  4. ‘For now-a-days the senses of men are and therefore the peculiar (law formerly) in force regarding gentiles is no longer, lest husbands should be set aside under the pretended sanction of the Śāstras.’–Haradatta. ↩︎

  5. Manu VIII, 374; Yājñ. II, 286. According to Haradatta, this refers to a Śūdra servant who seduces a woman committed to his charge. In other cases the punishment prescribed, II, 10, 26,10, is to take effect. The same opinion is expressed by Gautama. ↩︎

  6. श्लोकोऽयं मानवे एकादशाध्याये १७८ श्लोकानन्तरं प्रक्षिप्ततया पठितः। ↩︎ ↩︎

  7. This refers to the wife of a Śrotriya, as Haradatta states according to Gautama. The penance is three years’ chastity. ↩︎

  8. दूषकस्य ब्राह्मणस्य. इति घ. च. पु ↩︎ ↩︎

  9. गौ०ध० २२, २९, ३७. ↩︎

  10. In conversation, i.e. addressing Āryas familiarly, with tvam, thou,’ &c. ↩︎

  11. Haradatta states expressly that the eyes of a Brāhmaṇa must not be put out by any sharp instrument. He should be kept blindfold all his life. ↩︎

  12. The intercession is to take effect in this manner: that mutilation is commuted to a fine, a fine to a flogging, a flogging to a reprimand.’–Haradatta. ↩︎