२१

01 चत्वार आश्रमा गार्हस्थ्यमाचार्यकुलम् ...{Loading}...

चत्वार आश्रमा गार्हस्थ्यम् आचार्यकुलं मौनं +++(=मुनिता/ सन्यासः)+++ वानप्रस्थ्यम् इति १

02 तेषु सर्वेषु यथोपदेशमव्यग्रो ...{Loading}...

तेषु सर्वेषु यथोपदेशम् अव्यग्रो वर्तमानः क्षेमं गच्छति २

03 सर्वेषामुपनयनप्रभृति समान आचार्यकुले ...{Loading}...

सर्वेषाम् उपनयन-प्रभृति समान आचार्य-कुले वासः ३

04 सर्वेषामनूत्सर्गो विद्यायाः ...{Loading}...

सर्वेषाम् अनूत्सर्गो विद्यायाः ४

05 बुद्ध्वा कर्माणि यत्कामयेत ...{Loading}...

बुद्ध्वा कर्माणि यत् कामयेत तद् आरभेत ५

06 यथा विद्यार्थस्य नियम ...{Loading}...

यथा विद्यार्थस्य नियम,
एतेनैवान्तम् अनूपसीदत+++(ः= उपसदनतः)+++
आचार्य-कुले शरीर-न्यासो ब्रह्मचारिणः +++(नैष्ठिकस्य)+++६

07 अथ परिव्राजः ...{Loading}...

अथ परिव्राजः ७

08 अत एव ब्रह्मचर्यवान्प्रव्रजति ...{Loading}...

अत एव ब्रह्मचर्यवान्प्रव्रजति ८

09 तस्योपदिशन्ति ...{Loading}...

तस्योपदिशन्ति ९

10 अनग्निरनिकेतः स्यादशर्माशरणो मुनिः ...{Loading}...

अनग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः
स्वाध्यायैवोत्सृजमानो वाचं
ग्रामे प्राण-वृत्तिं प्रतिलभ्य
+अनिहो ऽनमुत्रश् चरेत् १०

11 तस्य मुक्तम् आच्छादनं ...{Loading}...

तस्य मुक्तम् +++(=त्यक्तम्)+++ आच्छादनं विहितम् ११

12 सर्वतः परिमोक्षमेके ...{Loading}...

सर्वतः +++(विधितो निषेधतश्च)+++ परिमोक्षम् एके १२

13 सत्यानृते सुखदुःखे वेदानिमं ...{Loading}...

सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानम् अन्विच्छेत् १३

14 बुद्धे क्षेमप्रापणम् ...{Loading}...

बुद्धे क्षेम-प्रापणम् १४

15 तच्छास्त्रैर्विप्रतिषिद्धम् ...{Loading}...

तच् छास्त्रैर् विप्रतिषिद्धम् १५

16 बुद्धे चेत्क्षेमप्रापणमिहैव न ...{Loading}...

बुद्धे चेत्क्षेमप्रापणम्
इहैव न दुःखम् उपलभेत १६

17 एतेन परं व्याख्यातम् ...{Loading}...

एतेन परं +++(=पारलौकिकं [दुःखं])+++ व्याख्यातम् +++(न स्वैरचारिणां निवर्तत इति)+++१७

18 अथ वानप्रस्थः ...{Loading}...

अथ वानप्रस्थः १८

19 अत एव ब्रह्मचर्यवान्प्रव्रजति ...{Loading}...

अत एव ब्रह्मचर्यवान्प्रव्रजति १९

20 तस्योपदिशन्ति ...{Loading}...

तस्योपदिशन्ति २०

21 एकाग्निरनिकेतः स्यादशर्माशरणो मुनिः ...{Loading}...

एकाग्निर् अनिकेतः स्याद्
अशर्माशरणो मुनिः २१

22 स्वाध्याय एवोत्सृजमानो वाचम् ...{Loading}...

स्वाध्याय एवोत्सृजमानो वाचम् २१


    1. ‘Though four (orders) are enumerated, he uses the word “four,” lest, in the absence of a distinct rule of the venerable teacher, one order only, that of the householder, should be allowed, as has been taught in other Smṛtis.’–Haradatta. Manu VI, 87.
     ↩︎
  1. गौ०ध० ३.३६. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. Manu VI, 88. ↩︎

  3. जाबालो० ४. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. Manu II, 247-249, and above. ↩︎

  5. The meaning of the Sūtra is, that the studentship is a necessary preliminary for the Saṃnyāsin. If a man considers sufficiently purified by his life in that order, he may become a Saṃnyāsin immediately after its completion. Otherwise he may first become a householder, or a hermit, and enter the last p. 154 order, when his passions are entirely extinct. See also Manu VI, 36; Yājñ. III, 56-57. ↩︎

  6. या०स्मृ० ३. २०२. ↩︎

  7. तै० सं० ६. ३. १०. ↩︎

  8. म० स्मृ० ६. ३५. ↩︎

  9. जाबालो० ४. ↩︎

  10. गृहस्थस्यापि इति च. पु. ↩︎

  11. म० स्मृ० ६. ३८. ↩︎

  12. “एक एवांश’ इति ड. पु. ↩︎

  13. Manu VI, 33, 42-45; Yājñ. III, 58 seq. ↩︎

  14. गौ० ध० ३. १७. ↩︎

  15. ‘Another (commentator) says, “Some declare that he is free from all injunctions and prohibitions, i.e. he need neither perform nor avoid any (particular actions),”’–Haradatta. ↩︎

  16. ‘He shall seek, i.e. worship, the Ātman or Self, which has been described in the section on transcendental knowledge (I, 8).’–Haradatta. ↩︎

  17. म० स्मृ० ८.१०४. ↩︎ ↩︎ ↩︎

  18. श्रीमद्भ० ग० ४, ३७ ↩︎ ↩︎

  19. Haradatta apparently takes the word Śāstras to mean ‘Dharmaśāstras.’ ↩︎

  20. म० स्मृ०. ६.४८, ५० ↩︎

  21. ‘That which follows’ are the Yogas, which must be employed in order to cause the annihilation of pain, after the knowledge of the Ātman or Self has been obtained. ↩︎

  22. ‘But which is that one fire? Certainly not the Gṛhya-fire, because he must remain chaste. Therefore the meaning intended is, “He shall offer a Samidh morn and evening in the common fire, just as formerly, (during his studentship).” Another commentator says, “Gautama declares that he shall kindle a fire according to the rule of the Śrāmanaka Sūtra. The Śrāmanaka Sūtra is the Vaikhānasa Sūtra. Having kindled a fire in the manner prescribed there, he shall sacrifice in it every morning and every evening.”’–Haradatta. See also Manu VI, 4; Yājñ. III, 45. ↩︎