१६

01 सह देवमनुष्या अस्मिंल् ...{Loading}...

सह देवमनुष्या अस्मिंल् लोके पुरा बभूवुः ।
अथ देवाः कर्मभिर् दिवं जग्मुर्,
अहीयन्त मनुष्याः ।
तेषां ये तथा कर्माण्य् आरभन्ते
सह देवैर् ब्रह्मणा चामुष्मिंल् लोके भवन्ति ।
अथैतन् मनुः श्राद्ध-शब्दं कर्म प्रोवाच १

02 प्रजानिःश्रेयसा च ...{Loading}...

प्रजानिःश्रेयसाय+++()+++ २

03 तत्र पितरो देवता ...{Loading}...

तत्र पितरो देवता
ब्राह्मणास् त्वाहवनीयार्थे ३

04 मासि मासि कार्यम् ...{Loading}...

मासि मासि कार्यम् +++(यावज्जीवम्)+++ ४

05 अपरपक्षस्यापराह्नः श्रेयान् ...{Loading}...

अपर-पक्षस्यापराह्नः श्रेयान् ५

06 तथापरपक्षस्य जघन्यान्यहानि ...{Loading}...

तथा ऽपरपक्षस्य जघन्यान्य् अहानि ६

07 सर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितॄन्प्रीणाति ...{Loading}...

सर्वेष्व् एवापर-पक्षस्याहस्सु क्रियमाणे
पितॄन् प्रीणाति
कर्तुस्तु +++(प्रतिपद्येव द्वितीयायाम् एवेत्यादि)+++ कालाभिनियमात् फल-विशेषः ७

08 प्रथमेऽहनि क्रियमाणे स्त्रीप्रायमपत्ये ...{Loading}...

प्रथमेऽहनि क्रियमाणे स्त्री-प्रायम् अपत्ये जायते ८

09 द्वितीये ऽस्तेनाः ...{Loading}...

द्वितीये ऽस्तेनाः ९

10 तृतीये ब्रह्मवर्चसिनः ...{Loading}...

तृतीये ब्रह्मवर्चसिनः १०

11 चतुर्थे क्षुद्र पशुमान् ...{Loading}...

चतुर्थे क्षुद्र-पशुमान् ११

12 पञ्चमे पुमांसः बह्वपत्यो ...{Loading}...

पञ्चमे पुमांसः ।
बह्व्-अपत्यो,
न चानपत्यः प्रमीयते १२

13 षष्ठेऽध्वशीलोऽक्षशीलश्च ...{Loading}...

षष्ठे ऽध्व-शीलो ऽक्ष-शीलश् च १३

14 सप्तमे कर्षे राद्धिः ...{Loading}...

सप्तमे +++(भू-)+++कर्षे राद्धिः+++(=सिद्धिः)+++ १४

15 अष्टमे पुष्टिः ...{Loading}...

अष्टमे पुष्टिः १५

16 नवम एकखुराः ...{Loading}...

नवम एक-खुराः +++(अश्वादयः)+++ १६

17 दशमे व्यवहारे राद्धिः ...{Loading}...

दशमे व्यवहारे राद्धिः+++(=सिद्धिः)+++ १७

18 एकादशे कृष्णायसन् त्रपुसीसम् ...{Loading}...

एकादशे कृष्णायसं त्रपु-सीसम् १८

19 द्वादशे पशुमान् ...{Loading}...

द्वादशे पशु-मान् १९

20 त्रयोदशे बहुपुत्रो बहुमित्रो ...{Loading}...

त्रयोदशे बहु-पुत्रो बहु-मित्रो दर्शनीयापत्यः । युव-मारिणस् तु भवन्ति २०

21 चतुर्दश आयुधे राद्धिः ...{Loading}...

चतुर्दश आयुधे राद्धिः+++(=सिद्धिः)+++ २१

22 पञ्चदशे पुष्टिः ...{Loading}...

पञ्चदशे पुष्टिः २२

23 तत्र द्रव्याणि तिलमाषा ...{Loading}...

तत्र द्रव्याणि तिल-माषा व्रीहि-यवा आपो मूल-फलानि २३

24 स्नेहवति त्वेवान्ने तीव्रतरा ...{Loading}...

स्नेहवति त्व् एवान्ने तीव्रतरा पितॄणां प्रीतिर्द्राघीयांसं च कालम् २४

25 तथा धर्माहृतेन द्रव्येण ...{Loading}...

तथा धर्माहृतेन द्रव्येण तीर्थे +++(=सत्पात्रे)+++ प्रतिपन्नेन २५

26 संवत्सरङ् गव्येन प्रीतिः ...{Loading}...

संवत्सरं गव्येन +++(मांसेन)+++ प्रीतिः २६

27 भूयांसमतो माहिषेण ...{Loading}...

भूयांसम् अतो माहिषेण २७

28 एतेन ग्राम्यारण्यानाम् पशूनाम् ...{Loading}...

एतेन +++(माहिष-शब्देन)+++ ग्राम्यारण्यानां पशूनां मांसं +++(श्राद्धे)+++ मेध्यं व्याख्यातम् २८


    1. ‘Intending to give the rules regarding the monthly Śrāddha, he premises this explanatory statement in order to praise that sacrifice.’–Haradatta.
     ↩︎
  1. प्रजानिःश्रेयसाय च इति पृथकसूत्रं च. पु. ↩︎ ↩︎ ↩︎ ↩︎

  2. मासि श्राद्धविधित्सया इति ड. पु. ↩︎ ↩︎ ↩︎

  3. एवंविधान् इति ख. पुस्तके टिप्पणीपाठः। एवं हीयमानान् इति च. पु. ↩︎ ↩︎

  4. The reading ’niḥśreyasā ka’ apparently has given great trouble to the commentators. Their explanations are, however, grammatically impossible. The right one is to take ’niḥśreyasā as a Vedic instrumental, for niḥśreyasena, which may designate the ‘reason’. If the dative is read, the sense remains the same. ↩︎

  5. ‘The comparison of the Brāhmaṇas with the Āhavanīya indicates that to feed Brāhmaṇas is the chief act at a Śrāddha.’–Haradatta. ↩︎

  6. ‘प्रधानतमत्व’ इति च पु. ↩︎ ↩︎

  7. Manu III, 122, 123; Yājñ. I, 217. ↩︎

  8. Manu III, 255, 278. ↩︎

  9. Manu III, 277; Yājñ. I, 264, 265. ↩︎

  10. The translation follows the corrected reading given in the Addenda to the Critical Notes. ↩︎

  11. Others read the last part of the Sūtra, ayuvamārmas-tu bhavanti, ’they will not die young’–Haradatta. If the two halves of the Sūtra are joined and Darśanīyāpatyoyuvamāriṇaḥ is read, the Sandhi may be dissolved in either manner. ↩︎

  12. Manu III, 276, and Yājñ. I, 263, declare the fourteenth day to be unfit for a Śrāddha, and the latter adds that Śrāddhas for men killed in battle may be offered on that day. This latter statement explains why Āpastamba declares its reward to be ‘success in battle.’ The nature of the reward shows that on that day Kṣatriyas, not Brāhmaṇas, should offer their Śrāddhas. ↩︎

  13. Manu III, 267; Yājñ. I, 257. ↩︎

  14. Manu III, 271. ↩︎