०९

01 श्वोभूते यथामनसन् तर्पयित्वा ...{Loading}...

श्वोभूते यथामनसं तर्पयित्वा संसाधयेत् १

02 यानवन्तमा यानात् ...{Loading}...

यानवन्तमा यानात् २

03 यावन्नानुजानीयादितरः ...{Loading}...

यावन्नानुजानीयादितरः ३

04 अप्रतीभायां सीम्नो निवर्तेत ...{Loading}...

अप्रतीभायां +++(बुद्धौ न जातायाम्)+++ सीम्नो निवर्तेत ४

05 सर्वान्वैश्वदेवे भागिनः कुर्वीता ...{Loading}...

सर्वान्वैश्वदेवे भागिनः कुर्वीता श्व-चाण्डालेभ्यः ५

06 नानर्हद्भ्यो दद्याद् इत्य् ...{Loading}...

नानर्हद्भ्यो दद्याद् इत्य् एके ६

07 उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं ...{Loading}...

उपेतः स्त्रीणामनुपेतस्य चोच्छिष्टं वर्जयेत् ७

08 सर्वाण्युदकपूर्वाणि दानानि ...{Loading}...

सर्वाण्युदकपूर्वाणि दानानि ८

10 यथाश्रुति विहारे ९ ...{Loading}...

यथाश्रुति विहारे +++(=यागशालायाम्)+++९

10 ये नित्या भाक्तिकास्तेषाम् ...{Loading}...

ये नित्या भाक्तिकास्तेषामनुपरोधेन संविभागो विहितः १०

11 काममात्मानम् भार्याम् पुत्रं ...{Loading}...

काममात्मानं भार्यां पुत्रं वोपरुन्ध्यान्न त्वेव दासकर्मकरम् ११

12 तथा चात्मनोऽनुपरोधङ् कुर्याद्यथा ...{Loading}...

तथा चात्मनोऽनुपरोधं कुर्याद्यथा कर्मस्वसमर्थः स्यात् १२

13 अष्टौ ग्रासा मुनेर्भक्ष्याः ...{Loading}...

‘अष्टौ ग्रासा मुनेर् भक्ष्याः षोडशाऽरण्य-वासिनः ।
द्वात्रिंशतं गृहस्थस्याऽपरिमितं ब्रह्मचारिणः ॥
आहिताग्निर् अनरड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नैषां सिद्धिर् अनश्नताम्’

इति॥


    1. Yājñ. I, 113.
     ↩︎
  1. म०स्मृ० ३.९२. ↩︎ ↩︎ ↩︎

  2. After a long discussion on the object of this Sūtra, Haradatta comes to the conclusion that it is given ‘against the improper custom to dine out of the same vessel with one’s wife and uninitiated children, which prevails in some countries.’ ↩︎

  3. बौ०ध० १. १. १८, १९. ↩︎ ↩︎

  4. ‘Consequently a gift of food also.’ The custom is to pour water, usually with the spoon called Darvī (Pallī), into the extended palm of the recipient’s right hand. ↩︎

  5. ‘अतस्तं केवलं कर्मकरं नोपरुन्ध्यात्’ इत्यधिकः पाठः क. पुस्तके । ↩︎ ↩︎

  6. Manu VI, 28; Yājñ. III, 55. ↩︎