०८

01 येन कृतावसथः स्यादतिथिर्न ...{Loading}...

येन कृतावसथः +++(=दत्ताश्रयः)+++ स्यादतिथिर्न तं प्रत्युत्तिष्ठेत्प्रत्यवरोहेद्वा पुरस्ताच्चेदभिवादितः १

02 शेषभोज्यतिथीनां स्यात् ...{Loading}...

शेषभोज्यतिथीनां स्यात् २

03 न रसान्गृहे भुञ्जीतानवशेषमतिथिभ्यः ...{Loading}...

न रसान्गृहे भुञ्जीतानवशेषमतिथिभ्यः ३

04 नात्मार्थमभिरूपमन्नम् पाचयेत् ...{Loading}...

नात्मार्थमभिरूपमन्नं पाचयेत् ४

05 गोमधुपर्कार्हो वेदाध्यायः ...{Loading}...

गोमधुपर्कार्हो वेदाध्यायः ५

06 आचार्य ऋत्विक् स्नातको ...{Loading}...

आचार्य, ऋत्विक्, स्नातको, राजा वा धर्मयुक्तः +++(मधुपर्कार्हाः)+++६

07 आचार्यायर्त्विजे श्वशुराय राज्ञ ...{Loading}...

आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुपर्कश्च ७

08 दधि मधुसंसृष्टम् मधुपर्कः ...{Loading}...

दधि मधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ८

09 अभाव उदकम् ...{Loading}...

अभाव उदकम् ९

10 षडङ्गो वेदः ...{Loading}...

षडङ्गो वेदः १०

11 छन्दः कल्पो व्याकरणञ् ...{Loading}...

छन्दः कल्पो व्याकरणं ज्योतिषं निरुक्तं शीक्षा छन्दोविचितिरिति ११

12 शब्दार्थारम्भणानान् तु कर्मणां ...{Loading}...

+++(आक्षेपः -)+++ शब्दार्थारम्भणानां तु कर्मणां समाम्नायसमाप्तौ वेदशब्दः +++(तेन कल्पोऽपि वेदशब्दवाच्यस् स्यात्)+++ । तत्र +++(६ इति)+++ संख्या विप्रतिषिद्धा १२

13 अङ्गानान् तु प्रधानैरव्यपदेश ...{Loading}...

+++(परिहारः - )+++ अङ्गानां तु प्रधानैरव्यपदेश इति न्यायवित्समयः १३

14 अतिथिन् निराकृत्य यत्र ...{Loading}...

अतिथिं निराकृत्य यत्र गते भोजने स्मरेत्ततो विरम्योपोष्य १४


  1. कृतवास दत्तवासः इति क. पु. ↩︎ ↩︎ ↩︎

    1. Manu III, 117; Yājñ. I, 105.
     ↩︎
  2. Flavoured liquids, i.e. milk, whey, &c. ↩︎

  3. Manu III, 106. ↩︎

  4. Manu III, 119 and 120; Yājñ. I, 110;: Weber, Ind. Stud. X, 125. A guest is also called goghna, ‘cow-killer,’ because formerly a cow used to be killed on the arrival of a distinguished guest. The rite is described by Āśvalāyana Gṛhya-sūtra I, 24, 31-33. ↩︎

  5. आप० गृ० १३. १९. ↩︎

  6. Āśvalāyana Gṛhya-sūtra I, 24, 5 and 6. ↩︎

  7. This Sūtra explains the term vedādhyāya, ‘(a guest) who can repeat the (whole) Veda,’ which occurs above, Sūtra 5–Haradatta. See Max Müller’s History of Ancient Sanskrit Literature, p. 111. ↩︎

  8. This Sūtra and the following one are directed against those who consider the Kalpa-sūtras to be a part of the Veda, the revealed texts. See also Max Müller’s History of Ancient Sanskrit Literature, p. 95 seq. ↩︎