०६

01 जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारञ् ...{Loading}...

जात्याचारसंशये धर्मार्थमागतमग्निमुपसमाधाय जातिमाचारं च पृच्छेत् १

02 साधुताञ् चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा ...{Loading}...

साधुतां चेत्प्रतिजानीतेऽग्निरुपद्र ष्टा वायुरुपश्रोतादित्योऽनुख्याता साधुतां प्रतिजानीते साध्वस्मा अस्तु वितथ एष एनस इत्युक्त्वा शास्तुं प्रतिपद्येत २

03 अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ...{Loading}...

अग्निरिव ज्वलन्न् अतिथिरभ्यागच्छति ३

04 धर्मेण वेदानामेकैकां शाखामधीत्य ...{Loading}...

धर्मेण वेदानामेकैकां शाखामधीत्य श्रोत्रियो भवति ४

05 स्वधर्मयुक्तङ् कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो ...{Loading}...

स्वधर्मयुक्तं कुटुम्बिनमभ्यागच्छति धर्मपुरस्कारो नान्यप्रयोजनः सोऽतिथिर्भवति ५

06 तस्य पूजायां शान्तिः ...{Loading}...

तस्य पूजायां शान्तिः स्वर्गश्च ६

07 तमभिमुखोऽभ्यागम्य यथावयः समेत्य ...{Loading}...

तमभिमुखोऽभ्यागम्य यथावयः समेत्य तस्यासनमाहारयेत् ७

08 शक्तिविषये नाबहुपादमासनम् भवतीत्येके ...{Loading}...

शक्तिविषये नाबहुपादमासनं भवतीत्येके ८

09 तस्य पादौ प्रक्षालयेत् ...{Loading}...

तस्य पादौ प्रक्षालयेत् । शूद्र मिथुनावित्येके ९

10 अन्यतरोऽभिषेचने स्यात् ...{Loading}...

अन्यतरोऽभिषेचने स्यात् १०

11 तस्योदकमाहारयेन्मृन्मयेनेत्येके ...{Loading}...

तस्योदकमाहारयेन्मृन्मयेनेत्येके ११

12 नोदकमाचारयेद् असमावृत्तः ...{Loading}...

नोदकमाचारयेद् असमावृत्तः १२

13 अध्ययनसांवृत्तिश्चात्राधिका ...{Loading}...

अध्ययनसांवृत्तिश्चात्राधिका १३

14 सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवरार्ध्येनेति ...{Loading}...

सान्त्वयित्वा तर्पयेद्रसैर्भक्ष्यैरद्भिरवरार्ध्येनेति १४

15 आवसथन् दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनञ् ...{Loading}...

आवसथं दद्यादुपरिशय्यामुपस्तरणमुपधानं सावस्तरणमभ्यञ्जनं चेति १५

16 अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् ...{Loading}...

अन्नसंस्कर्तारमाहूय व्रीहीन्यवान्वा तदर्थान्निर्वपेत् १६

17 उद्धृतान्यन्नान्यवेक्षेतेदम् भूया ...{Loading}...

उद्धृतान्यन्नान्यवेक्षेतेदं भूया १७

18 इदा३मिति भूय उद्धरेत्येव ...{Loading}...

इदा३मिति भूय उद्धरेत्येव ब्रूयात् १८

19 द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण ...{Loading}...

द्विषन्द्विषतो वा नान्नमश्नीयाद्दोषेण वा मीमांसमानस्य मीमांसितस्य वा १९

20 पाप्मानं हि स ...{Loading}...

पाप्मानं हि स तस्य भक्षयतीति विज्ञायते २०


    1. The person desirous to study addresses his teacher elect with the following Mantra:

    Bhagavan maitreṇa cakṣuṣā paśya
    śivena manasānugṛhāṇa
    prasīda mām adhyāpaya,

    ‘venerable Sir, look on me with a friendly eye,
    receive me with a favourable mind,
    be kind and teach me.’

    The teacher elect then asks: Kiṃgotro ’si saumya, kimācāraḥ, ‘friend, of what family art thou? what is thy rule of conduct?’ ↩︎

  1. उपनायिषि इति घ. ड. पु. ↩︎ ↩︎ ↩︎ ↩︎

  2. सर्वे’“गता इति क. च. पु. ↩︎ ↩︎ ↩︎ ↩︎

  3. The object of this Sūtra is to show the absolute necessity of feeding a guest. For, if offended, he might burn the house with the flames of his anger. ↩︎

  4. The object of this Sūtra is to complete the definition of the term ‘guest’ to be given in the following Sūtra. In my translation I have followed Haradatta’s gloss. The literal sense of Āpastamba’s words is,. ‘He who, observing the law, has studied one recension of each (of the four) Vedas, becomes a Śrotriya.’ Haradatta says this definition would be contrary to the current acceptation of the term. That argument proves, however, nothing for Āpastamba’s times. ↩︎

  5. Manu III, 102, 103; Yājñ. I, 111. ↩︎

  6. आचार्यस्यार्थे इति. घ. ड.पु. ↩︎

  7. एतदादि ११ सूत्रे निवेशितं छ. पु. ↩︎

  8. Yājñ. I, 109; Manu III, 101. ↩︎

  9. Haradatta states that this is also Āpastamba’s opinion. ↩︎

  10. According to Haradatta, Āpastamba is of opinion that it should be brought in a pot made of metal. ↩︎

  11. I.e. it is unnecessary to offer water for washing the feet to a student. ↩︎

  12. ‘Ointment, (i.e.) oil or clarified butter for anointing the feet.’–Haradatta. Manu III, 107. ↩︎

  13. Manu III, 108. ↩︎

  14. Manu IV, 213; Yājñ. I, 162. ↩︎