०४

01 शय्यादेशे कामलिङ्गेन ...{Loading}...

शय्यादेशे कामलिङ्गेन १

02 देहल्यामन्तरिक्षलिङ्गेन ...{Loading}...

देहल्यामन्तरिक्षलिङ्गेन २

१६ कामय स्वाहा ...{Loading}...
  • काम॑य॒ स्वाहा॑ । +++(शय्यादेशे कामलिङ्गेन)+++
  • अ॒न्तरि॑क्षाय॒ स्वाहा॑ । +++(देहल्यामन्तरिक्षलिङ्गेन २)+++

03 उत्तरेणापिधान्याम् ...{Loading}...

उत्तरेणापिधान्याम् ३

१७ यदेजति जगति ...{Loading}...
  • यद् एज॑ति+++(=कम्पते)+++ जग॑ति यच् च॒ चेष्ट॑ति, नाम्नो॑ भा॒गो ऽयं, नाम्ने॒ स्वाहा॑। +++(उत्तरेणापिधान्याम् (अर्गले)३)+++

04 उत्तरैर्ब्रह्मसदने ...{Loading}...

उत्तरैर्ब्रह्मसदने ४

१८ पृथिव्यै स्वाहा ...{Loading}...

+++(उत्तरैर्ब्रह्मसदने)+++

  • पृ॒थि॒व्यै स्वाहा॑। अ॒न्तरि॑क्षाय॒ स्वाहा॑। दि॒वे स्वाहा॑ ।
  • सूर्या॑य॒ स्वाहा॑ । च॒न्द्रम॑से॒ स्वाहा॑ । नक्ष॑त्रेभ्य॒स् स्वाहा॑ ।
  • इन्द्रा॑य॒ स्वाहा॑ । बृह॒स्पत॑ये॒ स्वाहा॑ । प्र॒जाप॑तये॒ स्वाहा॑ । ब्रह्म॑णे॒ स्वाहा॑।

05 दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः ...{Loading}...

दक्षिणतः पितृलिङ्गेन प्राचीनावीत्यवाचीनपाणिः कुर्यात् ५

१९ स्वधा पितृभ्यस् ...{Loading}...
  • स्व॒धा पि॒तृभ्य॒स् स्वाहा॑। +++( दक्षिणतः पितृलिङ्गेन प्राचीनावीत्य् अवाचीन-पाणिः कुर्यात् ५)+++

06 रौद्र उत्तरो यथा ...{Loading}...

रौद्र उत्तरो यथा देवताभ्यः ६

२० नमो रुद्राय ...{Loading}...
  • नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑। +++(रौद्र उत्तरो यथा देवताभ्यः ६ तयोर् नाना परिषेचनं धर्म-भेदात् ७)+++

07 तयोर्नाना परिषेचनन् धर्मभेदात् ...{Loading}...

तयोर्नाना परिषेचनं धर्मभेदात् ७

08 नक्तमेवोत्तमेन वैहायसम् ...{Loading}...

नक्तमेवोत्तमेन वैहायसम् ८

२१ ये भूताः ...{Loading}...
  • ये भू॒ताः प्र॒चर॑न्ति दिवा॒ /नक्तं॒
    बलि॑म् इ॒च्छन्तो॑ वि॒तुद॑स्य॒ प्रेष्याः॑ ।
    तेभ्यो॑ ब॒लिं पु॑ष्टि॒कामो॑ हरामि॒
    मयि॒ पुष्टिं॒ पुष्टि॑पतिर् दधातु॒ स्वाहा॑॥ +++(नक्तमेवोत्तमेन वैहायसम् ८)+++

09 य एतानव्यग्रो यथोपदेशङ् ...{Loading}...

य एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च ९

10 अग्रञ् च देयम् ...{Loading}...

अग्रं च देयम् १०

11 अतिथीनेवाग्रे भोजयेत् ...{Loading}...

अतिथीनेवाग्रे भोजयेत् ११

12 बलान् वृद्धान् रोगसम्बन्धान् ...{Loading}...

बालान् वृद्धान् रोग-संबन्धान् स्त्रीश् चान्तर्वत्नीः १२

13 काले स्वामिनावन्नार्थिनन् न ...{Loading}...

काले स्वामिनावन्नार्थिनं न प्रत्याचक्षीयाताम् १३

14 अभावे भूमिरुदकन् तृणानि ...{Loading}...

अभावे भूमिरुदकं तृणानि कल्याणी वाग् इति । एतानि वै सतोऽगारे न क्षीयन्ते कदाचनेति १४

15 एवंवृत्तावनन्तलोकौ भवतः ...{Loading}...

एवंवृत्तावनन्तलोकौ भवतः १५

16 ब्राह्मणायानधीयानायासनमुदकमन्नमिति देयम् न ...{Loading}...

ब्राह्मणायानधीयानायासनमुदकमन्नमिति देयम् । न प्रत्युत्तिष्ठेत् १६

17 अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् ...{Loading}...

अभिवादनायैवोत्तिष्ठेदभिवाद्यश्चेत् १७

18 राजन्यवैश्यौ च ...{Loading}...

राजन्यवैश्यौ च १८

19 शूद्रमभ्यागतङ् कर्मणि नियुञ्ज्यात् ...{Loading}...

शूद्रमभ्यागतं कर्मणि नियुञ्ज्यात् । अथास्मै दद्यात् १९

20 दासा वा राजकुलादाहृत्यातिथिवच् ...{Loading}...

दासा वा राजकुलादाहृत्यातिथिवच् छूद्रम् पूजयेयुः २०

21 नित्यमुत्तरं वासः कार्यम् ...{Loading}...

+++(गृहस्थेन)+++ नित्यमुत्तरं वासः कार्यम् २१

22 अपि वा सूत्रमेवोपवीतार्थे ...{Loading}...

अपि वा सूत्रमेवोपवीतार्थे २२

23 यत्र भुज्यते तत्समूह्य ...{Loading}...

यत्र भुज्यते तत्समूह्य निर्हृत्यावोक्ष्य तं देशम्, अमत्रेभ्यो +++(=पात्रेभ्यो)+++ लेपान्संकृष्याद्भिः संसृज्योत्तरतः शुचौ देशे रुद्राय निनयेत् । एवं वास्तु शिवं भवति २३

24 ब्राह्मण आचार्यः स्मर्यते ...{Loading}...

ब्राह्मण आचार्यः स्मर्यते तु २४

25 आपदि ब्राह्मणेन राजन्ये ...{Loading}...

आपदि ब्राह्मणेन राजन्ये वैश्ये वाध्ययनम् २५

26 अनुगमनञ् च पश्चात् ...{Loading}...

अनुगमनं च पश्चात् २६

27 तत ऊर्ध्वम् ब्राह्मण ...{Loading}...

तत ऊर्ध्वं ब्राह्मण एवाग्रे गतौ स्यात् २७


    1. ‘Others explain dehalī’, “the door-sill,” to mean “the door-case.”’–Haradatta.
     ↩︎
  1. देहिन्यामिति पाठः क. पुस्तके । ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. ‘Others explain apidhāna, “the panels of the door;” to mean “the bolt of the door.”’–Haradatta. The offering is made to Nāma, ’the name, or essence of things.’ ↩︎

  3. Haradatta gives two explanations of the word Brahmasadana, ’the seat of Brahman.’ According to some, it is an architectural term, designating the centre of the house; according to others, it denotes the place where, at the time of the burnt-oblations, the Brahman or superintending priest is seated, i.e. a spot to the south of the sacred fire. ↩︎

  4. मध्येऽगारस्येत्यतः तस्य देशस्योपयुक्तत्वात् इत्यधिकः पाठः ख. पुस्तके । ↩︎ ↩︎ ↩︎ ↩︎

  5. Balis and water for the Manes are placed or poured into the palm of the hand and thrown out between the thumb and forefinger. That part of the palm is, therefore, sometimes called ’the tīrtha sacred to the Manes.’ See Manu II, 39. ↩︎

  6. ‘That is to say, the sacrificial cord shall not be suspended over the right shoulder, nor shall the Bali be thrown out between the thumb and forefinger.’–Haradatta ↩︎

  7. In sprinkling around an offering to the gods, the sacrificer turns his right hand towards the oblation and pours out the water, beginning in the south and ending in the east. In sprinkling around an offering to the Manes, exactly the opposite order is to be followed. ↩︎

  8. At night, i. e. before the evening meal. The Mantra is, ‘To those beings which, being servants of Vituda, roam about day and night, desiring a Bali-offering, I offer this Bali, desirous of prosperity. May the Lord of prosperity grant me prosperity, svāhā. Haradatta adds, that according to another commentator, no other Bali but this is to be offered in the evening, and that some modify the Mantra for each occasion, offering the Bali in the morning to the Bhūtas that roam about during the day,’ and in the evening ’to the night-walkers.’ Compare for the whole section Manu III, 90-92; Yājñ. I, 102-104. ↩︎

  9. Manu III, 94 seq. ↩︎

  10. Manu III, 115; Yājñ. I, 105. ↩︎

  11. Manu III, 114; Yājñ. I, 105. ↩︎

  12. सर्वपूर्वार्थं इति घ, च. पु. ↩︎

  13. Manu III, 101 Yājñ. I, 107. As read in the text, the first line of the verse has one syllable in excess. This irregularity would disappear if tṛṇā, the Vedic form of the nom. ace. plural, were read for tṛṇāni, and it seems to me not improbable that tṛṇāni is a correction made by a Pandit who valued grammatical correctness higher than correctness of metre. ↩︎

  14. तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता ।
    एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥ इति मनुः ॥

     ↩︎
  15. Manu III, 99. ↩︎

  16. Manu III, 110-112; Yājñ. I, 107. ↩︎

  17. Manu loc. cit. ↩︎

  18. ‘Hence it is known that the king ought to keep stores of rice and the like in every village, in order to show hospitality to Śūdra guests.’–Haradatta. ↩︎

  19. Manu II, 241, 242. From here down to II, 3, 6, 2, Āpastamba again treats of the duties of students and teachers, a subject which appears to have in his eyes a greater importance than any other. The rules given now apply chiefly to householders. It would seem that they have been inserted in this particular place, because the reception of a former teacher is to be described II, 3, 5, 4-11, and that of a ’learned guest’ II, 3, 6, 3 seq. ↩︎