०३

01 आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः ...{Loading}...

आर्याः प्रयता वैश्वदेवेऽन्नसंस्कर्तारः स्युः १

02 भाषाङ् कासङ् क्षवयुमित्यभिमुखो ...{Loading}...

भाषां कासं क्षवयुमित्यभिमुखो ऽन्नं वर्जयेत् २

03 केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ...{Loading}...

केशानङ्गं वासश्चालभ्याप उपस्पृशेत् ३

04 आर्याधिष्ठिता वा शूद्राः ...{Loading}...

आर्याधिष्ठिता वा शूद्राः संस्कर्तारः स्युः ४

05 तेषां स एवाचमनकल्पः ...{Loading}...

तेषां स एवाचमनकल्पः ५

06 अधिकमहरहः केशश्मश्रुलोमनखवापनम् ...{Loading}...

अधिकमहरहः केशश्मश्रुलोमनखवापनम् ६

07 उदकोपस्पर्शनञ् च सह ...{Loading}...

उदकोपस्पर्शनं च सह वाससा ७

08 अपि वाष्टमीष्वेव पर्वसु ...{Loading}...

अपि वाष्टमीष्वेव पर्वसु वा वपेरन् ८

09 परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् ...{Loading}...

परोक्षमन्नं संस्कृतमग्नावधिश्रित्याद्भिः प्रोक्षेत् । तद्देवपवित्रमित्याचक्षते ९

10 सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने ...{Loading}...

सिद्धेऽन्ने तिष्ठन्भूतमिति स्वामिने प्रब्रूयात् १०

11 तत्सुभूतं विराड् अन्नन् ...{Loading}...

तत्सुभूतं विराड् अन्नं तन्मा क्षायीति प्रतिवचनः ११

12 गृहमेधिनोर्यदशनीयस्य होमा बलयश्च ...{Loading}...

गृहमेधिनोर्यदशनीयस्य होमा बलयश्च स्वर्गपुष्टिसंयुक्ताः १२

13 तेषाम् मन्त्राणामुपयोगे द्वादशाहमधःशय्या ...{Loading}...

तेषां मन्त्राणामुपयोगे द्वादशाहमधःशय्या ब्रह्मचर्यं क्षारलवणवर्जनं च १३

14 उत्तमस्यैकरात्रमुपवासः ...{Loading}...

उत्तमस्यैकरात्रमुपवासः १४

15 बलीनान् तस्य तस्य ...{Loading}...

बलीनां तस्य तस्य देशे संस्कारो हस्तेन परिमृज्यावोक्ष्य न्युप्य पश्चात्परिषेचनम् १५

16 औपासने पचने वा ...{Loading}...

औपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात् १६

०५ ओम् अग्नये ...{Loading}...
  • ओम्+++(इत्यनुज्ञाक्षरं)+++ अ॒ग्नये॒ स्वाहा॑+++(हविःप्रदानार्थः)+++।
०६ सोमाय स्वाहा ...{Loading}...
  • सोमा॑य॒ स्वाहा॑।+++(कैश्चिन्नोच्यते मन्त्रः।)+++
०७ विश्वेभ्यो देवेभ्यस् ...{Loading}...
  • विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑।
०८ ध्रुवाय भूमाय ...{Loading}...
  • +++(खे)+++ ध्रु॒वाय॑ भू॒माय॑+++(=भूम्ने)+++ स्वाहा॑।
०९ ध्रुवक्षितये स्वाहा ...{Loading}...
  • ध्रु॒व॒-क्षित॑ये॒ +++(खे)+++ स्वाहा॑। +++(विवाहे ध्रुवदर्शनमन्त्रेऽप्य् अयम् प्रयोगः)+++
१० अच्युतक्षितये स्वाहा ...{Loading}...
  • अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑।
११ अग्नये स्विष्टकृते ...{Loading}...
  • अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑।+++(=रुद्रोऽग्निस्स्विष्टकृत्)+++

17 उभयतः परिषेचनं यथा ...{Loading}...

उभयतः परिषेचनं यथा पुरस्तात् १७

१२ अदितेऽन्वमँस्थाः अनुमतेऽन्वमँस्थाः ...{Loading}...

अदि॒तेऽन्व॑मँस्थाः। +++(इति दक्षिणतः, प्राचीनम्)+++

अनु॑म॒तेऽन्व॑मँस्थाः। +++(इति पश्चिमाद् उदीचीनम्)+++

सर॑स्व॒ते ऽन्व॑मँस्थाः। +++(इति उत्तरतः प्राचीनम्)+++

देव॑ सवितः॒ प्रासा॑वीः। +++(इति प्रागारम्भं प्रदक्षिणं)+++

18 एवम् बलीनान् देशे ...{Loading}...

एवं बलीनां देशे देशे समवेतानां सकृत्सकृदन्ते परिषेचनम् १८

19 सति सूपसंसृष्टेन कार्याः ...{Loading}...

सति सूपसंसृष्टेन कार्याः १९

20 अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् ...{Loading}...

अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०

21 उदधानसन्निधौ नवमेन ...{Loading}...

उदधानसंनिधौ नवमेन २१

१३ धर्माय स्वाहा ...{Loading}...
  • धर्मा॑य स्वाहा॑ । अध॑र्माय स्वाहा॑। +++(अपरेणाग्निं सप्तमाष्टमाभ्यामुदगपवर्गम् २०)+++
  • अ॒द्भ्यस् स्वाहा॑ । +++(उदधानसंनिधौ नवमेन २१)+++

22 मध्येऽगारस्य दशमैकादशाभ्याम् प्रागपवर्गम् ...{Loading}...

मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२

१४ ओषधिवनस्पतिभ्यस् स्वाहा ...{Loading}...
  • ओ॒ष॒धि॒व॒न॒स्प॒तिभ्य॒स् स्वाहा॑। र॒क्षो॒दे॒व॒ज॒नेभ्य॒स् स्वाहा॑ । +++(मध्येऽगारस्य दशमैकादशाभ्यां प्रागपवर्गम् २२)+++

23 उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः ...{Loading}...

उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३

१५ गृह्यभ्यस् स्वाहा ...{Loading}...
  • +++(वास्तुविद्याप्रसिद्धेभ्यः)+++ गृह्या॑भ्य॒स् स्वाहा॑। अ॒व॒साने॑भ्यस्+++(=सीमाभ्यः)+++ स्वाहा॑ । अ॒व॒सान॑पतिभ्य॒स् स्वाहा॑ । स॒र्व॒भू॒तेभ्य॒स् स्वाहा॑ । +++(उत्तरपूर्वदेशेऽगारस्योत्तरैश्चतुर्भिः २३)+++

    1. ‘The food which is used at the Vaiśvadeva, i. e. the food prepared for the meals of the householder and of his wife.’–Haradatta.
     ↩︎
  1. This Sūtra is a Jñāpaka, as it indicates that Āpastamba also recognises the different rules which are usually prescribed in the Smṛtis for Brāhmaṇas, Kṣatriyas, Vaiśyas, and Śūdras. See above, I, 5, 16, 2. ↩︎

  2. Usually in bathing both Āryas and Śūdras wear no dress except the langoṭī. ↩︎

  3. म० स्मृ० ४. १२९ ↩︎ ↩︎ ↩︎

  4. Manu II, 54. ↩︎

  5. Balis are portions of food which are thrown before the door, or on the floor of the house. See below, Sūtra 16 seq. ↩︎

  6. Others explain this Sūtra thus: ‘After having used for the first time these sacred formulas (which are to be recited in offering the burnt-oblation and the Balis, the householder and his wife) shall sleep,’ &c. ↩︎

  7. तथा च बौधायनः-‘तेषां ग्रहणे द्वादशरात्र’मित्यादि इत्यधिकं ख. पुस्तके । ↩︎ ↩︎ ↩︎

  8. Regarding the use of ekarātra in the sense of ‘a (day and a) night,’ see above. The ’last’ Bali-offering is that described below, II ,2, 4, 5. ↩︎

  9. ‘They say that the word “afterwards” is used in order to indicate that perfumes, garlands, and other (Upacāras) must be, offered between (the last two acts).’–Haradatta. ↩︎

  10. It is a disputed point with the commentators whether every Brāhmaṇa may offer the Vaiśvadeva in the common kitchen-fire, or those persons only who do not keep a sacred domestic fire. The six Mantras, which are given Taitt. Ār. X, 67, 1, are: 1. Agnaye svāhā, ’to Agni svāhā’; 2. Somāya svāhā, ’to Soma svāhā’; 3. Viśvebhyo devebhyaḥ svāhā, ’to all the gods svāhā’; 4. Dhruvāya bhūmaya svāhā, ’to Dhruva Bhūma svāhā’; 5. Dhruvakṣitaye svāhā, ’to Dhruvakṣiti svāhā’; 6. Acyutakṣitaye svāhā, ’to Acyutakṣiti svāhā.’ Haradatta adds that some add a seventh formula, addressed to Agni sviṣṭakṛt, ’to the fire which causes the proper performance of the sacrifice,’ while others leave out the second Mantra and give that addressed to Agni sviṣṭakṛt the sixth place. This latter is the order given in the Calcutta edition of the Taittirīya Āraṇyaka. ↩︎

  11. आप० मन्त्रप्रश्ने० १. १. ↩︎ ↩︎

  12. ‘Above, i.e. Gṛhya-sūtra, I, 2, 3, 8.’–Haradatta. The Mantras recited are: 1. at the first sprinkling, Adite ’numanyasva, ‘Aditi permit’; Anumate ’numanyasva, ‘Anumati permit’; Sarasvaty anumanyasva, ‘Sarasvatī permit’; Deva Savitaḥ prasuva, ‘Divine Savitṛ permit’; 2. at the second sprinkling, the same as above, anvamaṃsthāḥ and prāsāvīḥ, ’thou hast permitted,’ being substituted for anumanyasva and prasuva. ↩︎

  13. This Sūtra is a restriction of Sūtra 15. ↩︎

  14. The first six offerings constitute the Devayajña or Vaiśvadeva, which is offered in the fire. Now follow the Bali-offerings, which are merely placed on the ground. ‘Behind the fire’ means to the east of the fire’; for the sacrificer must face the east. ↩︎

  15. The Mantra is, Adbbyaḥ svāhā, ’to the Waters svāhā.’ ↩︎

  16. अस्य विधिर्गृह्ये वास्तुनिर्माणविधौ ( आप०गृ० १७. १) द्रष्टव्यः । ↩︎

  17. The Mantras are, Osbadhivanaspatibbyaḥ svāhā, ’to the herbs and trees svāhā’; Raksbodevajanebhyaḥ svāhā, ’to the Rākṣasas and the servants of the gods svāhā.’ ↩︎

  18. These four Balis are sacred to the Gṛhās, to the Avasānas, to the Avasānapatis, and to all creatures. ↩︎