२६

01 धेन्वनडुहोश्चाकारणात् ...{Loading}...

धेन्वनडुहोश्चाकारणात् १

02 धुर्यवाहप्रवृत्तौ चेतरेषाम् प्राणिनाम् ...{Loading}...

धुर्यवाहप्रवृत्तौ चेतरेषां प्राणिनाम् २

03 अनाक्रोश्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनम् ...{Loading}...

अनाक्रोश्यमाक्रुश्यानृतं वोक्त्वा त्रिरात्रमक्षीराक्षारालवणभोजनं ३

04 शूद्रस्य सप्तरात्रमभोजनम् ...{Loading}...

शूद्रस्य सप्तरात्रमभोजनम् ४

05 स्त्रीणाञ् चैवम् ...{Loading}...

स्त्रीणां चैवम् ५

06 येष्वाभिशस्त्यन् तेषामेकाङ्गञ् छित्त्वाप्राणहिंसायाम् ...{Loading}...

येष्वाभिशस्त्यं तेषामेकाङ्गं छित्त्वाप्राणहिंसायाम् +++(ततः शूद्रहप्रायश्चित्तम्)+++ ६

07 अनार्यवपैशुनप्रतिषिद्धाऽचारेष्वभक्ष्याभोज्यापेयप्राशने शूद्रायाञ् च ...{Loading}...

अनार्यव-पैशुन-प्रतिषिद्धाऽचारेष्व्
अभक्ष्याऽभोज्याऽपेय-प्राशने
शूद्रायां च रेतः सिक्त्वा ऽयोनौ च
दोषवच् च कर्माभिसंधिपूर्वं कृत्वा ऽनभिसंधिपूर्वं वा
ऽब्लिङ्गाभिर् अप उपस्पृशेद्
वारुणीभिर् वान्यैर् वा पवित्रैर् यथा कर्माभ्यासः ७

08 गर्दभेनावकीर्णी निरृतिम् पाकयज्ञेन ...{Loading}...

गर्दभेनावकीर्णी निरृतिं पाकयज्ञेन यजेत ८

09 तस्य शूद्रः प्राश्नीयात् ...{Loading}...

तस्य शूद्रः प्राश्नीयात् ९

10 मिथ्याअधीतप्रायश्चित्तम् ...{Loading}...

मिथ्याऽधीत-प्रायश्चित्तम् १०

11 संवत्सरमाचार्यहिते वर्तमानो वाचं ...{Loading}...

संवत्सरम् आचार्य-हिते वर्तमानो
वाचं यच्छेत्
स्वाध्याय एवोत्सृजमानो वाचम्
आचार्य आचार्य-दारे भिक्षाचर्ये च ११

12 एवमन्येष्वपि दोषवत्स्वपतनीयेषूत्तराणि यानि ...{Loading}...

एवमन्येष्व् अपि दोषवत्स्व् अपतनीयेषूत्तराणि यानि वक्ष्यामः १२

13 काममन्युभ्यां वा जुहुयात्कामोऽकार्षीन्मन्युरकार्षीदिति ...{Loading}...

काम-मन्युभ्यां वा जुहुयात् -
कामोऽकार्षीन् मन्युर् अकार्षीद् इति जपेद् वा १३

14 पर्वणि वा तिलभक्ष ...{Loading}...

पर्वणि वा तिलभक्ष उपोष्य वा श्वोभूत उदकम् उपस्पृश्य सावित्रीं प्राणायामशः सहस्र-कृत्व आवर्तयेद् अप्राणायामशो वा १४


    1. ‘A reason’ for hurting a cow is, according to Haradatta, anger, or the desire to obtain meat.
     ↩︎
  1. गौ० ध० २३. १८ ↩︎ ↩︎ ↩︎

  2. Manu XI, 141; Yājñ. III, 269. That ‘animals without bones,’ i.e. insects or mollusks, are intended in the Sūtra is an inference, drawn by Haradatta from the parallel passages of Gautama, Manu, and Yājñavalkya. ↩︎

  3. गौ० ध० २३, २०, ↩︎ ↩︎

  4. ‘A person who ought not to be abused, i. e. a father, a teacher, and the like.’–Haradatta. ↩︎

  5. वर्जनमाहुः इति क. पु ↩︎ ↩︎

  6. The same penances, i. e. those prescribed I, 9, 24-I, 9, 26, 4. According to Haradatta this Sūtra is intended to teach that women shall not perform the penances which follow. Others, however, are of opinion that it is given in order to indicate that the preceding Sūtras apply to women by an atideśa, and that, according to a Smārta principle, applicable to such cases, it may be inferred, that women are to perform one-half only of the penances prescribed for men. ↩︎

  7. The Anuvāka intended is Taitt. Saṃh. II, 5, 12. ↩︎

  8. तै० ५. ६. १०. यो वश्शिवतमो रसः, तस्मा अरं गमाम वः, इत्यग्रिमे ऋचौ । ↩︎

  9. तै० सं० ६. ६. १. यासां राजा वरुणः, यासां देवा दिवि, शिवेन मा चक्षुषा, इत्यग्रिमं ऋक्त्रयम् । ↩︎

  10. तै० सं० ४. २. ११. ↩︎

  11. तै० ब्रा० १.४.४ ↩︎

  12. ऋ० सं० ८. ९५. ६. ↩︎

  13. ऋ० सं० ८.९५,७ ↩︎

  14. कृतः तथोपस्पृशेत्० इति. क. पु. ↩︎

  15. Taitt. Ār. II, 18, and Weber, Ind. Stud. X, 102; Manu XI, 199 seq.; and Yājñ. III, 280. Regarding the Pākayajña-rites, see Āśv. Gṛ. Sū. I, 1, 2, and Max Müller’s History of Ancient Sanskrit Literature, p. 203. ↩︎

  16. म० स्मृ० ११. ११८. ↩︎

  17. आप० गृ० ७. १५. ↩︎

  18. वागुत्सर्गस्स्वाध्याय एव इति. ख. पु. ↩︎

  19. Regarding the Patanīya-crimes which cause loss of caste, see above, I, 7, 21, 7 seq. ↩︎

  20. Weber, Ind. Stud. X, 102. According to the greatness of the crime the number of the burnt-oblations must be increased and the prayers be repeated. ↩︎