२४

01 क्षत्रियं हत्वा गवां ...{Loading}...

क्षत्रियं हत्वा गवां सहस्रं वैरयातनार्थं दद्यात् १

02 शतं वैश्ये ...{Loading}...

शतं वैश्ये २

03 दश शूद्रे ...{Loading}...

दश शूद्रे ३

04 ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थः ...{Loading}...

ऋषभश्चात्राधिकः सर्वत्र प्रायश्चित्तार्थः ४

05 स्त्रीषु चैतेषामेवम् ...{Loading}...

स्त्रीषु चैतेषामेवम् ५

06 पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं ...{Loading}...

पूर्वयोर्वर्णयोर्वेदाध्यायं हत्वा सवनगतं वाभिशस्तः ६

07 ब्राह्मणमात्रञ् च ...{Loading}...

ब्राह्मणमात्रं च ७

08 गर्भञ् च तस्याविज्ञातम् ...{Loading}...

गर्भं च तस्याविज्ञातम् ८

09 आत्रेयीञ् च स्त्रियम् ...{Loading}...

आत्रेयीं +++(=ऋतुस्नाताम्)+++ च स्त्रियम् ९

10 तस्य निर्वेषः ...{Loading}...

तस्य निर्वेषः +++(=प्रायश्चित्तम्)+++ १०

11 अरण्ये कुटिङ् कृत्वा ...{Loading}...

अरण्ये कुटिं कृत्वा वाग्यतः शवशिरध्वजोऽर्धशाणीपक्षमधोनाभ्युपरिजान्वाच्छाद्य ११

12 तस्य पन्था अन्तरा ...{Loading}...

तस्य पन्था अन्तरा वर्त्मनी १२

13 दृष्ट्वा चान्यमुत्क्रामेत् ...{Loading}...

दृष्ट्वा चान्यमुत्क्रामेत् १३

14 खण्डेन लोहितकेन शरावेण ...{Loading}...

खण्डेन लोहितकेन शरावेण ग्रामे प्रतिष्ठेत १४

15 कोऽभिशस्ताय भिक्षामिति सप्तागाराणि ...{Loading}...

कोऽभिशस्ताय भिक्षामिति सप्तागाराणि चरेत् १५

16 सा वृत्तिः ...{Loading}...

सा वृत्तिः १६

17 अलब्धोपवासः ...{Loading}...

अलब्धोपवासः १७

18 गाश्च रक्षेत् ...{Loading}...

गाश्च रक्षेत् १८

19 तासान् निष्क्रमणप्रवेशने द्वितीयो ...{Loading}...

तासां निष्क्रमणप्रवेशने द्वितीयो ग्रामेऽर्थः १९

20 द्वादश वर्षाणि चरित्वा ...{Loading}...

द्वादश वर्षाणि चरित्वा सिद्धः सद्भिः संप्रयोगः २०

21 आजिपथे वा कुटिम्कृत्वा ...{Loading}...

आजिपथे वा कुटिङ्कृत्वा ब्राह्मणगव्योपजिगीषंआणो वसेत्त्रिः प्रतिराद्धोऽपजित्य वा मुक्तः २१

22 आश्वमेधिकं वावभृथमवेत्य मुच्यते ...{Loading}...

आश्वमेधिकं वावभृथमवेत्य मुच्यते २२

23 धर्मार्थसन्निपातेऽर्थग्राहिण एतदेव ...{Loading}...

धर्मार्थसंनिपातेऽर्थग्राहिण एतदेव २३

24 गुरुं हत्वा श्रोत्रियं ...{Loading}...

गुरुं हत्वा श्रोत्रियं वा कर्मसमाप्तमेतेनैव विधिनोत्तमादुच्छ्वासाच्चरेत् २४

25 नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषन् ...{Loading}...

नास्यास्मिंल्लोके प्रत्यापत्तिर्विद्यते कल्मषं तु निर्हण्यते २५


    1. Manu XI, 128; Yājñ. III, 266. Others explain the phrase vairayātanārtham, ‘for the expiation of his sin,’ thus: ‘He, who is p. 79 slain by anybody, becomes, in dying, an enemy of his slayer (and thinks), “O that I might slay him in another life,” for the removal of this enmity!’–Haradatta. I am strongly inclined to agree with the other commentator, and to translate vairayātanārtham, ‘in order to remove the enmity.’ I recognise in this fine a remnant of the law permitting compositions for murder which was in force in ancient Greece and among the Teutonic nations. With the explanation adopted by Haradatta, it is impossible to find a reasonable interpretation for prāyaścittirthaḥ, Sūtra 4. Haradatta, seduced by the parallel passage of Manu, takes it to be identical with vairayātanārtham. I propose to translate our Sūtra thus: ‘He who has killed a Kṣatriya shall give a thousand cows (to the relations of the murdered man) in order to remove the enmity.’ According to Baudhāyana I, 10. 19. 1 (compare Zeitschr. d. D. Morg. Ges., vol. 41, pp. 672-76; Festgruss an Roth, pp. 44-52), the cows are to be given to the king.
     ↩︎
  1. ‘यस्य गृहान् दहत्यग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत् भागधेयेनैवैनं शमयति नाऽस्याऽपरं गृहान् दहति’ (तै०सं० २. २.२.) इति विहिता आहिताग्नेर्यजमानस्य गृहे दग्धे तादृशगृहदाहनिमित्तका क्षामवदग्निदेवताकेष्टिः क्षामवतीष्टिः। ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. आप० श्रौ० ९.१.४ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. Manu XI, 130. Yājñ. III, 267. ↩︎

  4. Manu XI, 131. Yājñ. III, 267. ↩︎

  5. म० स्मृ० ११, १२७-१३० ↩︎ ↩︎ ↩︎

  6. Manu XI, 87. Abhiśasta means literally ‘accused, accursed,’ and corresponds in Āpastamba’s terminology to the mahāpātakin of Manu and Yājñavalkya, instead of which latter word Manu uses it occasionally, e.g. II, 185. ↩︎

  7. ‘Others interpret ātreyī, “during her courses,” by “belonging to the race of Atri.”’–Haradatta. ↩︎

  8. Others say that he may carry the skull of any corpse. This Sūtra is to be construed with Sūtra 14, Sūtras 12 and 13 being inserted parenthetically.–Haradatta. Manu XI, 72-78; Yājñ. III, 243. ↩︎

  9. अभिशस्ते को धार्मिकः, इत्येव पाठः ग. पु. ↩︎ ↩︎

  10. ‘I.e. after having performed the penance, he shall take grass and offer it to a cow. If the cow approaches and confidingly eats, then one should know that he has performed the penance properly not otherwise.’–Haradatta. Manu XI, 195 and 196. ↩︎

  11. Manu XI, 81.–Thus Haradatta, better, ‘when-thrice he has fought with them,’ see the Pet. Dict. s. v. rādh. ↩︎

  12. Manu XI, 83; Weber, Ind. Stud. X, 67. ↩︎

  13. ‘Or the Sūtra may have reference to unrighteous gain acquired by false testimony and the like.’–Haradatta. ↩︎

  14. ‘Guru means “the father and the rest.”–Haradatta. ↩︎

  15. ‘His sin is removed after death. Hence the meaning is that his sons or other (relations) may perform the funeral ceremonies and the like. But others think that the first part of the Sūtra forbids this, and that the meaning of pratvāpattiḥ (can be p. 82 purified) is “connection by being received as a son or other relation.”–Haradatta. ↩︎