२०

01 नेमं लौकिकमर्थम् पुरस्कृत्य ...{Loading}...

नेमं लौकिकम्-अर्थं पुरस्कृत्य
धर्मांश् चरेत् १

02 निष्फला ह्यभ्युदये भवन्ति ...{Loading}...

निष्फला ह्य् अभ्युदये भवन्ति २

03 तद्यथाम्रे फलार्थे निर्मिते ...{Loading}...

तद् यथा ऽऽम्रे फलार्थे निर्मिते
छाया गन्ध इत्य् अनूत्पद्येते,
एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते ३

04 नो चेदनूत्पद्यन्ते न ...{Loading}...

नो चेद् अनूत्पद्यन्ते,
न धर्म-हानिर् भवति ४

05 अनसूयुर्दुष्प्रलम्भः स्यात्कुहकशठनास्तिकबालवादेषु ...{Loading}...

अन्-असूयुर्, दुष्-प्रलम्भः स्यात्
कुहक-शठ-नास्तिक-बाल-वादेषु ५

06 न धर्माधर्मौ चरत ...{Loading}...

न धर्माधर्मौ चरत
“आवं स्व” इति ।
न देव-गन्धर्वा, न पितर +++(पुर आगत्य)+++ इत्य् आचक्षते
“ऽयं धर्मो ऽयम् अधर्म” इति ६

07 यत्त्वार्याः क्रियमाणम् प्रशंसन्ति ...{Loading}...

यत् त्व् आर्याः
क्रियमाणं प्रशंसन्ति
स धर्मो,
यद् गर्हन्ते
सोऽधर्मः ७

08 सर्व-जन-पदेष्व् एकान्त-समाहितम् ...{Loading}...

सर्व-जन-पदेष्व् एकान्त-समाहितम्
आर्याणाम् वृत्तं
सम्यग् विनीतानां वृद्धानाम्
आत्मवताम्, अलोलुपानाम्, अदाम्भिकानां वृत्त-सादृश्यं भजेत ८

09 एवम् उभौ लोकाव् ...{Loading}...

एवम् उभौ लोकाव् अभिजयति ९

10 अविहिता ब्राह्मणस्य वणिज्या ...{Loading}...

अविहिता ब्राह्मणस्य वणिज्या १०

11 आपदि व्यवहरेत पण्यानामपण्यानि ...{Loading}...

आपदि व्यवहरेत पण्यानाम्
अपण्यानि व्युदस्यन् +++(=वर्जयन् [वक्ष्यमाणानि] …)+++ ११

12 यान्रसान्रागान्गन्धानन्नञ् चर्म गवां ...{Loading}...

… मनुष्यान्,
रसान्, रागान्, गन्धान्,
अन्नं,
चर्म, गवां वशां+++(=वन्ध्य-गाम्)+++
श्लेष्म+++(=glue)++++उदके,
तोक्म+++(=अङ्कुराणि)+++-किण्वे+++(=सुरादि)+++
पिप्पलि+++(=रक्त-मरीच)+++-मरीचे
धान्यं, मांसम्,
आयुधं, सुकृताशां च १२+++(5)+++

13 तिलतण्डुलांस्त्वेव धान्यस्य ...{Loading}...

तिल-तण्डुलांस् त्व् एव धान्यस्य
विशेषेण न विक्रीणीयात् १३

14 अविहितश्चैतेषाम् मिथो विनिमयः ...{Loading}...

अविहितश् चैतेषां मिथो विनिमयः १४

15 अन्नेन चान्नस्य मनुष्याणाञ् ...{Loading}...

अन्नेन चान्नस्य,
मनुष्याणां च मनुष्यैः,
रसानां च रसैर्,
गन्धानां च गन्धैर्,
विद्यया च विद्यानाम् १५

16 अक्रीतपण्यैर्व्यवहरेत ...{Loading}...

अ-क्रीतपण्यैर् व्यवहरेत १६


  1.  ↩︎ ↩︎ ↩︎ ↩︎ ↩︎
  2. तै० सं० १.६. ८. यो श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टाय श्रद्धधते, इति श्रुतिः । अस्या अयमर्थः— ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. ४. निमिते इति क. पु. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. या० स्मृ० १.९. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  5. न चोद्देश्यतया इति नास्ति क. ↩︎

    1. The Sūtra is intended to show how the law should be ascertained in difficult cases. Haradatta quotes here the passage of Yājñ. I, 9, on Pariṣads, and states that the plural āryāḥ shows that three or four must be employed to arrive at a decision. See also Manu XII, 108 seq.
     ↩︎
  6. Manu I, 6. ↩︎

  7. This Sūtra, which specifies only one part of a Vaiśya’s occupations as permissible for Brāhmaṇas in distress, implies, according to Haradatta, that his other occupations also, as well as those of a Kṣatriya, are permissible. Manu IV, 6; X, 82; Yājñ. III, 35. ↩︎

  8. Manu X, 86-89; Yājñ. III, 36-39. ↩︎

  9. The exception stated above, is given by Haradatta on the authority of Manu X, 90; Yājñ. III, 39. ↩︎

  10. From the permission to exchange learning for learning, it may be known that it is not lawful to sell it.’–Haradatta. Manu X, 94. ↩︎