१६

01 तिष्ठन्न+आचामेत्प्रह्वो वा ...{Loading}...

तिष्ठन्न+आचामेत्प्रह्वो वा १

02 आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः ...{Loading}...

आसीनस्त्रिराचामेद्धृदयङ्गमाभिरद्भिः २

03 त्रिरोष्ठौ परिमृजेत् ...{Loading}...

त्रिरोष्ठौ परिमृजेत् ३

04 द्विरित्येके ...{Loading}...

द्विरित्येके ४

05 सकृदुपस्पृशेत् ...{Loading}...

सकृदुपस्पृशेत् ५

06 द्विरित्येके ...{Loading}...

द्विरित्येके ६

07 दक्षिणेन पाणिना सव्यम् ...{Loading}...

दक्षिणेन पाणिना सव्यं प्रोक्ष्य, पादौ शिरश्चेन्द्रियाण्युपस्पृशेच् चक्षुषी नासिके श्रोत्रे च ७

08 अथाप उपस्पृशेत् ...{Loading}...

अथाप उपस्पृशेत् ८

09 भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः ...{Loading}...

भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेद्द्विः परिमृजेत्सकृदुपस्पृशेत् ९

10 श्यावान्तपर्यन्ताव् ओष्ठाव् उपस्पृश्याचामेत् ...{Loading}...

श्यावान्तपर्यन्ताव् ओष्ठाव् उपस्पृश्याचामेत् १०

11 न श्मश्रुभिर् उच्छिष्टो ...{Loading}...

  • न श्मश्रुभिर् उच्छिष्टो भवत्य् अन्तरास्ये सद्भिर् यावन् न हस्तेनोपस्पृशति ११

12 य आस्याद्बिन्दवः पतन्त ...{Loading}...

  • य आस्याद्बिन्दवः पतन्त उपलभ्यन्ते तेष्वाचमनं विहितम् १२

13 ये भूमौ न ...{Loading}...

ये भूमौ न तेष्वाचामेदित्येके १३

14 स्वप्ने क्षवथौ शृङ्खाणिकाऽऽश्र्व्आलम्भे, ...{Loading}...

  • स्वप्ने क्षवथौ शृङ्खाणिका+++(=नासामलम्)+++-ऽऽश्र्व्-आलम्भे, लोहितस्य केशानाम्, अग्नेर्, गवां, ब्राह्मणस्य, स्त्रियाश् चालम्भे, महापथं च गत्वा ऽमेध्यं चोपस्पृश्याप्रयतं च मनुष्यं, नीवीं च परिधाय +अप उपस्पृशेत् १४

15 आर्द्रं वा शकृद् ...{Loading}...

आर्द्रं वा शकृद् ओषधीर् भूमिं वा १५

16 हिंसार्थेनासिना मांसञ् छिन्नमभोज्यम् ...{Loading}...

हिंसार्थेनासिना मांसं छिन्नमभोज्यम् १६

17 दद्भिरपूपस्य नापच्छिन्द्यात् ...{Loading}...

दद्भिरपूपस्य नापच्छिन्द्यात् १७

18 यस्य कुले म्रियेत ...{Loading}...

यस्य कुले म्रियेत न तत्रानिर्दशे भोक्तव्यम् १८

19 तथानुत्थितायां सूतिकायाम् ...{Loading}...

तथानुत्थितायां सूतिकायाम् १९

20 अन्तःशवे च ...{Loading}...

अन्तःशवे च २०

21 अप्रयतोपहतमन्नमप्रयतन् न त्वभोज्यम् ...{Loading}...

अप्रयतोपहतम् अन्नम् अप्रयतं, न त्व् अभोज्यम् २१

विस्तारः (द्रष्टुं नोद्यम्)

अप्रयतम् अन्नम्
अग्नाव् अधिश्रितम्
अद्भिः प्रोक्षितं
भस्मना मृदा वा संस्पृष्टं
वाचा च प्रशस्तं
प्रयतं भवति
भोज्यं च ।

22 अप्रयतेन तु शूद्रेणोपहृतमभोज्यम् ...{Loading}...

अप्रयतेन तु शूद्रेणोपहृतम् अभोज्यम् २२

23 यस्मिंश्चान्ने केशः स्यात् ...{Loading}...

यस्मिंश् चान्ने केशः स्यात् +++(पाकावस्थायां सति भिन्ना वार्ता)+++ २३

24 अन्यद्वामेध्यम् ...{Loading}...

अन्यद् वामेध्यम् २४

25 अमेध्यैरवमृष्टम् ...{Loading}...

अमेध्यैर् अवमृष्टम् २५

26 कीटो वामेध्यसेवी ...{Loading}...

कीटो वामेध्य-सेवी २६

27 मूषकलाङ्गं वा ...{Loading}...

मूषकलाङ्गं वा २७

28 पदा वोपहतम् ...{Loading}...

पदा वोपहतम् २८

29 सिचा वा ...{Loading}...

सिचा +++(वस्त्राञ्चलेन)+++ वा २९

30 शुना वापपात्रेण वा ...{Loading}...

शुना वापपात्रेण वा दृष्टम् ३०

31 सिचा वोपहृतम् ...{Loading}...

सिचा वोपहृतम् ३१

32 दास्या वा नक्तमाहृतम् ...{Loading}...

दास्या वा नक्तमाहृतम् ३२

33 भुञ्जानं वा ...{Loading}...

भुञ्जानं वा ३३


    1. Haradatta takes ācam here to mean ’to drink water,’ and thinks that it is forbidden to do this standing or in a bent position. Others refer the prohibition to ‘sipping water for the sake of purification,’ and translate, ‘He shall not sip water standing or in a bent position (except in case of necessity),’ i.e. if the bank of the river is so high that he cannot reach the water sitting down, and in this case he shall enter it up to his thighs or up to his navel.
     ↩︎
  1. गौ० ध० ९. ९, १०. ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. नाभिदध्ने, इति च. पु ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. गौ० ९. १० गौतमोऽपि न तिष्ठन्नुद्धृतोदकेनाचामेत् इति सूत्रभेदादुद्धृतोदकेनैव तिष्ठतः प्रतिषेधमाह” इति क. पु. ↩︎ ↩︎ ↩︎ ↩︎

  4. Manu II, 60 and 62; V, 139; and Yājñ. I, 20 and 27; Weber. Ind. Stud. X, 165. Haradatta observes, that the further particulars regarding purification by sipping water must be supplied from other Smṛtis. The rule quoted by him is as follows: ‘The performer should be sitting in a pure place, not on a seat, except when sipping water after dinner, and should sip thrice from his hand water which is free from bubbles and foam, and which he has attentively regarded, in such a quantity as would cover a Māṣa-bean. p. 58 The water sipped by a Brahman should reach his heart, that sipped by a Kṣatriya the throat, and that sipped by a Vaiśya the palate. A Śūdra sips once as much as to wet his tongue.’ ↩︎

  5. ‘उपस्तूयते’ इति ग. पु. ↩︎ ↩︎ ↩︎ ↩︎

  6. ऊर्वन्तरे इति. ख ग. पु. ↩︎ ↩︎ ↩︎ ↩︎

  7. आपः इति. ख. ग. पु. ↩︎

  8. इदमग्रिमं च सूत्रमेकीकृतं. ग. पुस्तके, ↩︎

  9. The eyes are to be touched with the thumb and the fourth finger, either at once, or one after the other, the nostrils with the thumb and the second finger, the ears with the thumb and the small finger. ↩︎

  10. Manu V, 138. ↩︎

  11. Haradatta observes that this Sūtra shows, that every other foreign substance brought with the food into the mouth, makes the food ’leavings’ and the eater impure. Manu V, 141. ↩︎

  12. Manu V, 141 declares sipping to be unnecessary in this case. ↩︎

  13. Manu V, 145. ↩︎

  14. The term “ten days” is used in order to indicate the time of impurity generally. In some cases, as that of a Kṣatriya, this lasts longer. In other cases, where the impurity lasts thirty-six hours only, (the abstention from dining in such houses is shorter.)’–Haradatta. Manu IV, 217. ↩︎

  15. A lying-in woman is impure, and must not be touched during the first ten days after her confinement. During this time, she exclusively occupies the Sūtikāgṛha, or lying-in chamber. Manu IV, 217. ↩︎

  16. Haradatta remarks that in the case of the death of a person who is not a relation, it is customary to place at the distance of ‘one hundred bows’ a lamp and water-vessel, and to eat (beyond that distance). ↩︎

  17. ‘Food which is simply impure, may be purified by putting it on the fire, sprinkling it with water, touching it with ashes or earth, and praising it.’–Haradatta. ↩︎

  18. Others say, that the food becomes unfit for eating, only, if in bringing it, the Śūdra has touched it.–Haradatta. ↩︎

  19. Manu IV, 207; Yājñ. I, 167. ‘But this rule holds good only if the hair had been cooked with the food. If a hair falls into it at dinner, then it is to be purified by an addition of clarified butter, and may be eaten.’–Haradatta. ↩︎

  20. Haradatta quotes a passage from Baudhāyana, which enumerates as ‘unclean things’ here intended, ‘hair, worms or beetles, nail-parings, excrements of rats.’ The rule must be understood as the preceding, i.e. in case these things have been cooked with the food. ↩︎

  21. Manu IV, 207: Yājñ. I, 167, 168. This Sūtra must be read with Sūtra 23 above. ↩︎

  22. Manu IV, 208; Yājñ. I, 167. Apapātras are persons whom one must not allow to eat from one’s dishes, e.g. Caṇḍālas, Patitas, a woman in her courses or during the ten days of impurity after confinement. See also above, I, 1, 3, 25. ↩︎

  23. Haradatta thinks, that as the Sūtra has the feminine gender, dāsī, it does not matter if a male slave brings the food. But others forbid also this. ↩︎